TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 22
Chapter: 20
Page of ed.: 404
CHAPTER
20
Line of ed.: 1
RATNA-GUHYA-MUDRĀ-MAṆḌALA-VIDHI-VISTARA
Line of ed.: 2
atʰa
bʰagavān
punar
api
sarvatatʰāgatābʰiṣekadʰāraṇīsamayasaṃbʰavaratnādʰiṣṭʰānaṃ
Line of ed.: 3
nāma
samādʰiṃ
samāpadyemāṃ
Line of ed.: 4
svamudrām
abʰāṣat
Line of ed.: 5
OṂ
VAJRA
RATNA
STŪPE
HŪṂ
\\
Line of ed.: 6
atʰa
Vajrapāṇir
mahābodʰisattva
imāṃ
svakulasaṃbʰavāṃ
Line of ed.: 7
mudrām
abʰāṣat
Line of ed.: 8
OṂ
VAJRĀBʰIṢEKA
MĀLE
ABʰIṢIÑCA
SAMAYE
HŪṂ
\\
Line of ed.: 9
atʰa
Vajragarbʰo
bodʰisattvo
mahāsattva
imāṃ
svamudrām
Line of ed.: 10
abʰāṣat
Line of ed.: 11
OṂ
VAJRA
RATNĀBʰIṢEKE
HŪṂ
\\
Page of ed.: 405
Line of ed.: 1
atʰa
Vajranetro
bodʰisattvo
mahāsattva
imāṃ
svamudrām
Line of ed.: 2
abʰāṣat
Line of ed.: 3
OṂ
VAJRA
DʰARMĀBʰIṢIÑCA
MĀṂ
\\
Line of ed.: 4
atʰa
Vajraviśvo
bodʰisattvo
mahāsattva
imāṃ
svamudrām
Line of ed.: 5
abʰāṣat
Line of ed.: 6
OṂ
SARVĀBʰIṢEKA
PŪJĀ
SAMAYE
HŪṂ
\\
Delineation
of
the
mandala
Line of ed.: 7
atʰa
bʰagavān
āryĀkāśagarbʰo
bodʰisattvo
mahāsattva
idaṃ
Line of ed.: 8
svakulasamayamudrāmaṇḍalam
abʰāṣat
\
Strophe: 1
Line of ed.: 9
Verse: a
atʰātaḥ
saṃpravakṣyāmi
mudrāmaṇḍalam
uttamaṃ
\
Line of ed.: 10
Verse: b
vajradʰātupratīkāśaṃ
ratnaguhyam
iti
smr̥taṃ
\\ 1 \\
Strophe: 2
Line of ed.: 11
Verse: a
mahāmaṇḍalayogana
sūtrayet
sarvamaṇḍalaṃ
\
Line of ed.: 12
Verse: b
tasya
madʰye
yatʰānyāyaṃ
buddʰamudrāṃ
samālikʰet
\\ 2 \\
Strophe: (3)
Line of ed.: 13
Verse: a
paryaṅkastʰaṃ
maṇiṃ
pūrvaṃ
vajradʰātoḥ
puro
likʰet
\
Line of ed.: 14
Verse: b
maṇimālāṃ
maṇīṃ
padme
maṇiṃ
maṇiparīvr̥ttaṃ
\\
Strophe:
Verse:
Page of ed.: 406
Line of ed.: 1
tatrāsāṃ
mudrā
bʰavanti
\
Line of ed.: 2
OṂ
TRAḤ
\\
Line of ed.: 3
OṂ
MAṆI
-SAMAYE
HŪṂ
\\
Line of ed.: 4
OṂ
MAṆI
-RATNĀBʰIṢEKAMĀLE
HŪṂ
\\
Line of ed.: 5
OṂ
MAṆI
-RATNA
-PADMI
HŪṂ
\\
Line of ed.: 6
OṂ
MAṆI
-RATNA
-VR̥ṢṬI
SAMAYE
HŪṂ
\\
Strophe: 1
Line of ed.: 7
Verse: a
vajravegena
niṣkramya
sarvasiddʰes
tu
maṇḍale
\
Line of ed.: 8
Verse: b
vajraratnasya
madʰye
tu
mahāratnamaṇiṃ
likʰet
\\ 1 \\
Strophe: 2
Line of ed.: 9
Verse: a
tasya
pārśveṣu
sarveṣu
svamudrāmaṇisaṃyutā
\
Line of ed.: 10
Verse: b
yatʰāvad
anupūrveṇa
ratnācāryaḥ
samālikʰet
\\ 2 \\
Strophe:
Verse:
Line of ed.: 11
tatrāsāṃ
mudrā
bʰavanti
\
Line of ed.: 12
OṂ
SARVĀRTʰA
-SIDDʰI
-PRADE
MAHĀ
-VAJRA
-RATNA
-SAMAYA
Line of ed.: 13
MAṆI
SARVĀRTʰĀN
ME
SĀDʰAYA
DʰĀRAṆĪ
HŪṂ
\\
Line of ed.: 14
OṂ
MAṆI
-RATNĀKARṢE
HŪṂ
\\
Line of ed.: 15
OṂ
MAṆI
-RATNA
-SAMAYĀṄKUŚY
-ĀKARṢAYA
MAṆI
-KULAṂ
JAḤ
\\
Line of ed.: 16
OṂ
MAṆI
-RĀGA
-SAMAYE
HŪṂ
\\
Line of ed.: 17
OṂ
MAṆI
-SĀRTʰI
HŪṂ
\\
Page of ed.: 407
Strophe: 1
Line of ed.: 1
Verse: a
vajravegena
cākramya
dvitīyaṃ
maṇḍalaṃ
tatʰā
\
Line of ed.: 2
Verse: b
tatra
madʰye
maṇiṃ
lekʰyaṃ
netradvikasamandʰitan
\\ 1 \\
Strophe: 2
Line of ed.: 3
Verse: a
tasyās
tu
sarvapārśveṣu
yatʰāvad
anapūrvaśaḥ
\
Line of ed.: 4
Verse: b
maṇicihnasamopetāḥ
svamudrās
tu
samālikʰet
\\ 2 \\
Strophe:
Verse:
Line of ed.: 5
tatrāsāṃ
mudrā
bʰavanti
\\
Line of ed.: 6
OṂ
VAJRA
MAṆI
RATNA
NETRĀNAYA
VAŚĪ
-KURU
SARVĀRTʰA
Line of ed.: 7
SAṂPADAḤ
ŚĪGʰRAṂ
DR̥ṢṬYĀṄKUŚĪ
HŪṂ
\\
Line of ed.: 8
OṂ
VAJRA
MAṆI
RATNA
MĀLE
'BʰIṢIÑCA
HŪṂ
\\
Line of ed.: 9
OṂ
MAṆI
RATNA
SŪRYE
JVĀLAYA
SARVAṂ
MAHĀ
-TEJINI
HŪṂ
\\
Line of ed.: 10
OṂ
MAṆI
CANDRA
DʰVAJĀGRI
HŪṂ
\\
Line of ed.: 11
OṂ
MAṆI
HĀSE
HASA
HŪṂ
\\
Strophe: 1
Line of ed.: 12
Verse: a
vajravegena
cākramya
maṇipadmaṃ
samālikʰet
\
Line of ed.: 13
Verse: b
tasya
pārśveṣu
sarveṣu
yatʰāvad
anupūrvaśaḥ
\\ 1 \\
Strophe:
Verse:
Line of ed.: 14
tatrāsāṃ
mudrāṃ
bʰavanti
\
Page of ed.: 408
Line of ed.: 1
OṂ
MAṆI
SAMĀDʰI
PADMINI
HŪṂ
\\
Line of ed.: 2
OṂ
MAṆI
RATNA
TYĀGA
SAMAYE
HŪṂ
\\
Line of ed.: 3
OṂ
MAṆI
SAMAYA
KOŚE
HŪṂ
\\
Line of ed.: 4
OṂ
MAṆI
SAMAYA
CAKRE
HŪṂ
\\
Line of ed.: 5
OṂ
MAṆI
BʰĀṢĀGRI
HŪṂ
\\
Strophe: 1
Line of ed.: 6
Verse: a
vajravegena
cākramya
caturtʰaṃ
maṇḍalottamaṃ
\
Line of ed.: 7
Verse: b
tatrastʰaṃ
ratnavr̥ṣṭyā
tu
vajraṃ
ratnasamandʰitaṃ
\\ 1 \\
Strophe: 2
Line of ed.: 8
Verse: a
saṃlikʰeta
yatʰāvat
tu
karmamudrāparivr̥taṃ
\
Line of ed.: 9
Verse: b
maṇicihnaprayogais
tu
yatʰāvad
anupūrvaśaḥ
\\ 2 \\
Strophe:
Verse:
Line of ed.: 10
atʰāsāṃ
mudrā
bʰavanti
\
Line of ed.: 11
OṂ
RATNA
VR̥ṢṬI
SĀDʰAYA
MAHĀ
-MAṆI
HŪṂ
\\
Line of ed.: 12
OṂ
MAHĀ
-PŪJĀ
SAMAYE
NR̥TYA
AḤ
\\
Line of ed.: 13
OṂ
MAṆI
-RATNA
SAMAYA
RAKṢE
HAṂ
\\
Line of ed.: 14
OṂ
VAJRA
MAṆI
-RATNA
DRAṂṢṬRĀ
-KARĀLE
HARA
HARA
HŪṂ
\\
Line of ed.: 15
OṂ
MAṆI
SAMAYA
MUṢṬI
HŪṂ
\\
Page of ed.: 409
Initiation
into
the
mandala
Line of ed.: 1
atʰātra
maṇiguhyamaṇḍale
yatʰāvat
karma
kr̥tvā
,
Line of ed.: 2
śiṣyāṃ
praveśya
,
brūyāt
\
"na
tvayā
kasyacid
ayaṃ
nayo
Line of ed.: 3
vaktavyaḥ
\
mā
te
mahādārindryam
akālakriyā
narakapatanaṃ
Line of ed.: 4
syād
",
ity
uktvā
svamaṇisamayajñānāny
utpādayet
\
Mudra
Strophe: 1
Line of ed.: 5
Verse: a
vajraratnaṃ
nabʰe
likʰya
vajraratnasamādʰinā
\
Line of ed.: 6
Verse: b
ātmanas
tu
lalāṭe
vai
stʰāpya
rājā
bʰaved
dʰruvaṃ
\\ 1 \\
Strophe: 2
Line of ed.: 7
Verse: a
vajraratnaṃ
samālikʰya
samayāgrīn
tu
bandʰayet
\
Line of ed.: 8
Verse: b
stʰāpyābʰiṣekastʰāneṣu
rājyatvaṃ
bʰavate
dʰruvaṃ
\\ 2 \\
Strophe: 3
Line of ed.: 9
Verse: a
vajraratnaṃ
samālikʰya
vajraratnasamādʰinā
\
Line of ed.: 10
Verse: b
tajjñānaratnaṃ
saṃstʰāpya
bʰaved
rājā
svayaṃ
kr̥taḥ
\\ 3 \\
Strophe: 4
Line of ed.: 11
Verse: a
vajraratnaṃ
nabʰe
likʰya
karmamudrāṃ
tu
bandʰayet
\
Line of ed.: 12
Verse: b
svastʰāne
tat
pratiṣṭʰāpya
bʰaved
rājā
svayaṃ
kr̥ta
\\
iti
\\ 4 \\
Strophe:
Verse:
Line of ed.: 13
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 14
MAHĀ
-VAJRA
RATNĀBʰIṢIÑCA
MĀṂ
\\
Line of ed.: 15
SAMAYA
RATNĀBʰIṢIÑCA
MĀṂ
\\
Line of ed.: 16
DʰARMA
RATNĀBʰIṢIÑCA
MĀṂ
\\
Line of ed.: 17
KARMA
RATNĀBʰIṢIÑCA
MĀM
\\
Strophe: 1
Line of ed.: 18
Verse: a
vajraratnaṃ
tu
hr̥daye
mahāmudrāṃ
tu
bʰāvayet
\
Line of ed.: 19
Verse: b
bʰāvayann
abʰiṣekaṃ
tu
prāpnoti
paramādbʰutaṃ
\\ 1 \\
Strophe: 2
Line of ed.: 20
Verse: a
vajraratnaṃ
lalāṭe
tu
bʰāvayaṃ
susamāhitaḥ
\
Line of ed.: 21
Verse: b
badʰvā
vai
ratnavajrān
tu
bʰaved
rājā
tu
sarvataḥ
\\ 2 \\
Page of ed.: 410
Strophe: 3
Line of ed.: 1
Verse: a
vajraratnaṃ
tu
jihvāyāṃ
vajraratnasamādʰinā
\
Line of ed.: 2
Verse: b
bʰāvayann
abʰiṣekaṃ
prāpnuyād
dʰarmarājyatāṃ
\\ 3 \\
Strophe: 4
Line of ed.: 3
Verse: a
vajraratnaṃ
svam
uṣṇīṣe
bʰāvayaṃ
susamāhitaḥ
\
Line of ed.: 4
Verse: b
badʰvā
vai
karmamudrāṃ
tu
bʰaved
rājā
sukarmakr̥d
\\
iti
\\ 4 \\
Strophe:
Verse:
Line of ed.: 5
atʰāsāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 6
OṂ
VAJRA
RATNA
-HR̥DAYĀBʰIṢIÑCA
HOḤ
\\
Line of ed.: 7
OṂ
VAJRA
RATNĀBʰIṢEKA
TRAḤ
\\
Line of ed.: 8
OṂ
VAJRA
RATNA
-JÑĀNĀBʰIṢIÑCA
VAṂ
\\
Line of ed.: 9
OṂ
VAJRA
RATNOṢṆĪṢĀDʰĪTIṢṬʰASVA
MĀṂ
\\
Strophe: 1
Line of ed.: 10
Verse: a
paṭādiṣu
samālikʰya
vajraratnaṃ
svam
ātmanā
\
Line of ed.: 11
Verse: b
bʰāvayaṃs
tu
mahāmudrāṃ
mahārājā
bʰavet
sa
tu
\\ 1 \\
Strophe: 12
Line of ed.: 12
Verse: a
paṭādiṣu
samālikʰya
[vajraratna]m
anuttaraṃ
\
Line of ed.: 13
Verse: b
bʰāvayet
sattvavajrāṃ
tu
samayānāṃ
bʰavet
patiḥ
\\ 12 \\
Strophe: 13
Line of ed.: 14
Verse: a
paṭādiṣu
samālikʰya
vajraratnaṃ
svam
ātmanā
\
Line of ed.: 15
Verse: b
bʰāvayaṃ
dʰyānamudrāṃ
tu
bʰave[d
dʰarmapatir
dʰruvaṃ]
\\ 13 \\
Strophe: 4
Line of ed.: 16
Verse: a
paṭādiṣu
samālikʰya
vajraratnam
anuttaraṃ
\
Line of ed.: 17
Verse: b
bʰāvayet
karmamudrāṃ
tu
bʰavet
karmādʰipaḥ
svayam
\\
iti
\\ \\ 4 \\
Strophe:
Verse:
Page of ed.: 411
Line of ed.: 1
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 2
VAJRA
RATNA
[BIMBĀDʰITIṢṬʰA]
\\
Line of ed.: 3
VAJRA
RATNA
BIMBA
PRATIṢṬʰA
\\
Line of ed.: 4
VAJRA
RATNA
BIMBĀVIŚA
\\
Line of ed.: 5
VAJRA
RATNA
BIMBA
KURU
\\
Strophe: 1
Line of ed.: 6
Verse: a
sauvarṇaṃ
vātʰa
raupyaṃ
vajraratnaṃ
tu
bʰāvayet
\
Line of ed.: 7
Verse: b
anyaratnamayaṃ
vāpi
hr̥di
bʰāvyābʰiṣicyate
\\ 1 \\
Strophe: 2
Line of ed.: 8
Verse: a
sauvarṇam
anyaratnaṃ
vā
vajraratnaṃ
tv
anuttaraṃ
\
Line of ed.: 9
Verse: b
stʰāpya
bʰūyo
lalāṭe
tu
bʰaved
rājā
mahādʰanaḥ
\\ 2 \\
Strophe: 3
Line of ed.: 10
Verse: a
sauvarṇam
anyaratnaṃ
vā
vajraratnan
tu
bʰāvayet
\
Line of ed.: 11
Verse: b
svamukʰe
caiva
prakṣipya
bʰaved
vācāṃ
patis
tu
saḥ
\\ 3 \\
Strophe: 4
Line of ed.: 12
Verse: a
sauvarṇam
anyaratnaṃ
vā
vajraratnan
tu
bʰāvayet
\
Line of ed.: 13
Verse: b
uṣṇīṣe
bʰāvayaṃ
bʰūyo
sarvakarmapatir
bʰaved
\\
iti
\\ 4 \\
Strophe:
Verse:
Line of ed.: 14
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 15
OṂ
VAJRA
RATNA
HR̥DAYĀBʰARAṆA
HŪṂ
\\
Line of ed.: 16
OṂ
VAJRA
RATNĀBʰIṢEKA
MAHĀRTʰA
-PRADA
\\
Line of ed.: 17
OṂ
VAJRA
RATNA
VĀCAS
-PATE
\\
Line of ed.: 18
OṂ
VAJRA
RATNA
MAHĀ
-KARMA
-PATE
\\
Page of ed.: 412
Line of ed.: 1
tato
maṇikulasamayamudrārahasya
jñānaṃ
śikṣayet
\
Strophe: 1
Line of ed.: 2
Verse: a
mahāvajramaṇiṃ
badʰvā
tan
maṇiṃ
strībʰage
tatʰā
\
Line of ed.: 3
Verse: b
praveśya
tu
mahāmudrāṃ
bʰāvayan
siddʰim
āpnute
\\ 1 \\
Strophe: 2
Line of ed.: 4
Verse: a
samayāgryā
maṇiṃ
badʰvā
strībʰage
samayagryayā
\
Line of ed.: 5
Verse: b
bandʰayā
tu
bʰavet
siddʰir
abʰiṣekeṣu
sarvataḥ
\\ 2 \\
Strophe: 3
Line of ed.: 6
Verse: a
mahāvajramaṇiṃ
badʰvā
dʰarmamudrāṃ
tu
bʰāvayan
\
Line of ed.: 7
Verse: b
tan
maṇiṃ
strībʰage
vidʰvā
bʰavet
siddʰir
anuttarā
\\ 3 \\
Strophe: 4
Line of ed.: 8
Verse: a
karmamudrāmaṇiṃ
vidʰvā
strībʰage
karmamudrayā
\
Line of ed.: 9
Verse: b
bandʰayā
tu
bʰavet
siddʰiḥ
sarvakarmasv
anuttaram
\\
iti
\\ 4 \\
Strophe:
Verse:
Line of ed.: 10
tatrāsāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 11
OṂ
MAHĀ
SIDDʰIḤ
\\
Line of ed.: 12
OṂ
SAMAYĀBʰIṢEKA
SIDDʰIḤ
\\
Line of ed.: 13
OṂ
DʰARMA
SIDDʰIḤ
\\
Line of ed.: 14
OṂ
KARMA
SIDDʰIḤ
\\
Page of ed.: 413
Line of ed.: 1
atʰātra
maṇḍale
mahāmudrābandʰo
bʰavati
\
Strophe: 1
Line of ed.: 2
Verse: a
ratnavajrāṅkurāṃ
badʰvā
madʰyānāmāntimāṅgulī
\
Line of ed.: 3
Verse: b
prasāritās
tu
saṃdʰāya
mūrdʰni
stʰāpyāgrasiddʰidā
\\ 1 \\
Strophe: 2
Line of ed.: 4
Verse: a
vajrabandʰaṃ
samādʰāya
grantʰitāgryā
yuyorṇagā
\
Line of ed.: 5
Verse: b
dvayaṅguṣṭʰānāmikā
vajrā
parivartyābʰiṣekadā
\\ 2 \\
Strophe: 3
Line of ed.: 6
Verse: a
vajraratnaprayogeṇa
sā
eva
parivartitā
\
Line of ed.: 7
Verse: b
tarjanyagramukʰā
saṅgād
abʰiṣekan
dadāti
sā
\\ 3 \\
Strophe: 4
Line of ed.: 8
Verse: a
sā
evāṅguṣṭʰajyeṣṭʰābʰyāṃ
dʰarmavajraprayogataḥ
\
Line of ed.: 9
Verse: b
badʰvā
lalāṭagā
caiva
mahādʰarmābʰiṣekadā
\\ 4 \\
Strophe: 5
Line of ed.: 10
Verse: a
karmavajrāṃ
samādʰāya
lalāṭe
parivartya
vai
\
Line of ed.: 11
Verse: b
sarvābʰiṣekamālāṃ
tu
stʰāpayann
abʰiṣiñcati
\\ 5 \\
Strophe: 6
Line of ed.: 12
Verse: a
ratnasaṃbʰavamudrāṃ
tu
samayāṃ
vajradʰātujāṃ
\
Line of ed.: 13
Verse: b
badʰvā
ratnapratiṣṭʰāṃ
tu
lalāṭe
tv
abʰiṣicyate
\\ 6 \\
Strophe: 7
Line of ed.: 14
Verse: a
aṅguṣṭʰā
bandʰaparyaṅkā
tarjanīdvayasandʰitā
\
Line of ed.: 15
Verse: b
maṇir
mukʰāgryayoḥ
kuryān
mahāvajramaṇiṃ
labʰet
\\ 7 \\
Strophe: 8
Line of ed.: 16
Verse: a
vajrabandʰaṃ
samādʰāya
maṇimuṣṭiṃ
prasārayet
\
Line of ed.: 17
Verse: b
maṇis
tu
madʰyamābʰyāṃ
tu
maṇimālābʰiṣekadā
\\ 8 \\
Strophe: 9
Line of ed.: 18
Verse: a
vajrabandʰaṃ
samādʰāya
madʰyamā
maṇiyojitā
\
Line of ed.: 19
Verse: b
dvyagrānāmavikāsā
tu
padmaṅ
kr̥tvā
tuṃ
sidʰyati
\\ 9 \\
Page of ed.: 416
Strophe: 10
Line of ed.: 1
Verse: a
madʰyamābʰyāṃ
maṇiṃ
badʰvā
sarvāṅgulyaḥ
samuccʰitāḥ
\
Line of ed.: 2
Verse: b
bʰāvayaṃs
tu
maṇīn
eva
bʰavet
suparivāravān
\\ 10 \\
Strophe: 11
Line of ed.: 3
Verse: a
vajraratnaṃ
samādʰāya
[madʰyamāṅ]guṣṭʰayogataḥ
\
Line of ed.: 4
Verse: b
samānāmakaniṣṭʰā
tu
jihvā
mukʰe
maṇipradā
\\ 11 \\
Strophe: 12
Line of ed.: 5
Verse: a
sā
eva
tarjanī
vajrā
tatstʰā
eva
tatʰāṅkuśī
\
Line of ed.: 6
Verse: b
tarjanyā
tarjanī
karṣā
[tābʰyan
tuṣṭipradāyi]kā
\\ 12 \\
Strophe: 13
Line of ed.: 7
Verse: a
madʰyamābʰyāṃ
maṇiṃ
badʰvā
dvyagrasaṃkocasaṃstʰitā
\
Line of ed.: 8
Verse: b
badʰvānāmāṅgulimukʰān
aṅguṣṭʰadvayaccʰāditā
\\ 13 \\
Strophe: 14
Line of ed.: 9
Verse: a
sā
eva
sūryāvartā
tu
mūrdʰni
bāhuprasāritā
\
Line of ed.: 10
Verse: b
maṇiṃ
dʰvajāgrakeyūrā
hāsayogena
yojitā
\\ 14 \\
Strophe: 15
Line of ed.: 11
Verse: a
vajrabandʰaṃ
samādʰāya
jyeṣṭʰānāmamukʰoccʰitā
\
Line of ed.: 12
Verse: b
tābʰiḥ
padmaṃ
tu
saṃbʰāvya
madʰyamāmyāṃ
maṇīkr̥tā
\\ 15 \\
Strophe: 16
Line of ed.: 13
Verse: a
sā
evāntyapradānā
tu
vajrakośaprayojitā
\
Line of ed.: 14
Verse: b
vajracakraprayogā
tu
sā
eva
mukʰatoddʰr̥tā
\\ 16 \\
Strophe: 17
Line of ed.: 15
Verse: a
vajraratnāṅkurāṃ
badʰvā
sarvāṅgulyaḥ
prasārayet
\
Line of ed.: 16
Verse: b
tāṃ
tu
mūrdʰni
pratiṣṭʰāpya
ratnavr̥ṣṭis
tu
varṣayet
\\ 17 \\
Strophe: 18
Line of ed.: 17
Verse: a
sā
eva
cakrayogā
tu
hr̥di
ratnadvidʰīkr̥tā
\
Line of ed.: 18
Verse: b
maṇigrahāgradaṃṣṭrā
tu
muṣṭir
madʰyamasandʰite
- \\
ti
\\ 18 \\
Strophe:
Verse:
Page of ed.: 414
Line of ed.: 1
tataḥ
samayamudrājñānaṃ
śikṣayet
\
Strophe: (1)
Line of ed.: 2
Verse: a
etā
eva
mahāmudrāḥ
saṃpuṭīkr̥tya
bandʰayet
\
Line of ed.: 3
Verse: b
guhyaguhyāḥ
samāsena
siddʰin
dadyuś
caturguṇam
\\
Strophe:
Verse:
Line of ed.: 4
iti
\\ \\
Strophe: (2)
Line of ed.: 5
Verse: a
yatʰāvad
vajraguhye
tu
sarvakālaṃ
na
bandʰayet
\
Line of ed.: 6
Verse: b
ataḥ
paraṃ
pravakṣyāmi
dʰarbʰamudrāḥ
samāsata
\\
iti
\\
Strophe: (3)
Line of ed.: 7
Verse: a
TRAIḤ
GRAIḤ
HAIḤ
SAIḤ
GRYAḤ
KʰA
DVYAIḤ
HAIḤ
Line of ed.: 8
DʰRAIḤ
DʰYAIḤ
KRAIḤ
VAIḤ
KRAYAIḤ
RAI
YYAḤ
MAIḤ
\
Line of ed.: 9
Verse: b
guhyaguhyāgramuṣṭistu
dvidʰīkr̥tya
sarvakarmikā
\\
Strophe:
Verse:
Line of ed.: 10
iti
\\ \\
Line of ed.: 11
Sarvatatʰāgatakarmasamayāt
Mahākalparājād
Line of ed.: 12
Ratnaguhyamudrāmaṇḍalavidʰivistaraḥ
samāptaḥ
\\
This text is part of the
TITUS
edition of
Sarva-Tathagata-Tattva-Samgraha
.
Copyright
TITUS Project
, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.