TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 22
Previous part

Chapter: 20  
Page of ed.: 404  
CHAPTER 20

Line of ed.: 1 
RATNA-GUHYA-MUDRĀ-MAṆḌALA-VIDHI-VISTARA


Line of ed.: 2       atʰa bʰagavān punar api sarvatatʰāgatābʰiṣekadʰāraṇīsamayasaṃbʰavaratnādʰiṣṭʰānaṃ
Line of ed.: 3    
nāma samādʰiṃ samāpadyemāṃ
Line of ed.: 4    
svamudrām abʰāṣat

Line of ed.: 5       
OṂ VAJRA RATNA STŪPE HŪṂ \\

Line of ed.: 6       
atʰa Vajrapāṇir mahābodʰisattva imāṃ svakulasaṃbʰavāṃ
Line of ed.: 7    
mudrām abʰāṣat

Line of ed.: 8       
OṂ VAJRĀBʰIṢEKA MĀLE ABʰIṢIÑCA SAMAYE HŪṂ \\

Line of ed.: 9       
atʰa Vajragarbʰo bodʰisattvo mahāsattva imāṃ svamudrām
Line of ed.: 10    
abʰāṣat

Line of ed.: 11       
OṂ VAJRA RATNĀBʰIṢEKE HŪṂ \\

Page of ed.: 405  
Line of ed.: 1       
atʰa Vajranetro bodʰisattvo mahāsattva imāṃ svamudrām
Line of ed.: 2    
abʰāṣat

Line of ed.: 3       
OṂ VAJRA DʰARMĀBʰIṢIÑCA MĀṂ \\

Line of ed.: 4       
atʰa Vajraviśvo bodʰisattvo mahāsattva imāṃ svamudrām
Line of ed.: 5    
abʰāṣat

Line of ed.: 6       
OṂ SARVĀBʰIṢEKA PŪJĀ SAMAYE HŪṂ \\


Delineation of the mandala


Line of ed.: 7       
atʰa bʰagavān āryĀkāśagarbʰo bodʰisattvo mahāsattva idaṃ
Line of ed.: 8    
svakulasamayamudrāmaṇḍalam abʰāṣat \
Strophe: 1 
Line of ed.: 9   Verse: a       
atʰātaḥ saṃpravakṣyāmi mudrāmaṇḍalam uttamaṃ \
Line of ed.: 10   Verse: b       
vajradʰātupratīkāśaṃ ratnaguhyam iti smr̥taṃ \\ 1 \\
Strophe: 2  
Line of ed.: 11   Verse: a       
mahāmaṇḍalayogana sūtrayet sarvamaṇḍalaṃ \
Line of ed.: 12   Verse: b       
tasya madʰye yatʰānyāyaṃ buddʰamudrāṃ samālikʰet \\ 2 \\
Strophe: (3)  
Line of ed.: 13   Verse: a       
paryaṅkastʰaṃ maṇiṃ pūrvaṃ vajradʰātoḥ puro likʰet \
Line of ed.: 14   Verse: b       
maṇimālāṃ maṇīṃ padme maṇiṃ maṇiparīvr̥ttaṃ \\
Strophe:   Verse:  

Page of ed.: 406  
Line of ed.: 1       
tatrāsāṃ mudrā bʰavanti \

Line of ed.: 2       
OṂ TRAḤ \\
Line of ed.: 3       
OṂ MAṆI-SAMAYE HŪṂ \\
Line of ed.: 4       
OṂ MAṆI-RATNĀBʰIṢEKAMĀLE HŪṂ \\
Line of ed.: 5       
OṂ MAṆI-RATNA-PADMI HŪṂ \\
Line of ed.: 6       
OṂ MAṆI-RATNA-VR̥ṢṬI SAMAYE HŪṂ \\
Strophe: 1 
Line of ed.: 7   Verse: a       
vajravegena niṣkramya sarvasiddʰes tu maṇḍale \
Line of ed.: 8   Verse: b       
vajraratnasya madʰye tu mahāratnamaṇiṃ likʰet \\ 1 \\
Strophe: 2  
Line of ed.: 9   Verse: a       
tasya pārśveṣu sarveṣu svamudrāmaṇisaṃyutā \
Line of ed.: 10   Verse: b       
yatʰāvad anupūrveṇa ratnācāryaḥ samālikʰet \\ 2 \\
Strophe:   Verse:  

Line of ed.: 11       
tatrāsāṃ mudrā bʰavanti \

Line of ed.: 12       
OṂ SARVĀRTʰA-SIDDʰI-PRADE MAHĀ-VAJRA-RATNA-SAMAYA
Line of ed.: 13          
MAṆI SARVĀRTʰĀN ME SĀDʰAYA DʰĀRAṆĪ HŪṂ \\
Line of ed.: 14       
OṂ MAṆI-RATNĀKARṢE HŪṂ \\
Line of ed.: 15       
OṂ MAṆI-RATNA-SAMAYĀṄKUŚY-ĀKARṢAYA MAṆI-KULAṂ JAḤ \\
Line of ed.: 16       
OṂ MAṆI-RĀGA-SAMAYE HŪṂ \\
Line of ed.: 17       
OṂ MAṆI-SĀRTʰI HŪṂ \\

Page of ed.: 407  
Strophe: 1 
Line of ed.: 1   Verse: a       
vajravegena cākramya dvitīyaṃ maṇḍalaṃ tatʰā \
Line of ed.: 2   Verse: b       
tatra madʰye maṇiṃ lekʰyaṃ netradvikasamandʰitan \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
tasyās tu sarvapārśveṣu yatʰāvad anapūrvaśaḥ \
Line of ed.: 4   Verse: b       
maṇicihnasamopetāḥ svamudrās tu samālikʰet \\ 2 \\
Strophe:   Verse:  

Line of ed.: 5       
tatrāsāṃ mudrā bʰavanti \\

Line of ed.: 6       
OṂ VAJRA MAṆI RATNA NETRĀNAYA VAŚĪ-KURU SARVĀRTʰA
Line of ed.: 7          
SAṂPADAḤ ŚĪGʰRAṂ DR̥ṢṬYĀṄKUŚĪ HŪṂ \\
Line of ed.: 8       
OṂ VAJRA MAṆI RATNA MĀLE 'BʰIṢIÑCA HŪṂ \\
Line of ed.: 9       
OṂ MAṆI RATNA SŪRYE JVĀLAYA SARVAṂ MAHĀ-TEJINI HŪṂ \\
Line of ed.: 10       
OṂ MAṆI CANDRA DʰVAJĀGRI HŪṂ \\
Line of ed.: 11       
OṂ MAṆI HĀSE HASA HŪṂ \\
Strophe: 1 
Line of ed.: 12   Verse: a       
vajravegena cākramya maṇipadmaṃ samālikʰet \
Line of ed.: 13   Verse: b       
tasya pārśveṣu sarveṣu yatʰāvad anupūrvaśaḥ \\ 1 \\
Strophe:   Verse:  

Line of ed.: 14       
tatrāsāṃ mudrāṃ bʰavanti \
Page of ed.: 408  
Line of ed.: 1       
OṂ MAṆI SAMĀDʰI PADMINI HŪṂ \\
Line of ed.: 2       
OṂ MAṆI RATNA TYĀGA SAMAYE HŪṂ \\
Line of ed.: 3       
OṂ MAṆI SAMAYA KOŚE HŪṂ \\
Line of ed.: 4       
OṂ MAṆI SAMAYA CAKRE HŪṂ \\
Line of ed.: 5       
OṂ MAṆI BʰĀṢĀGRI HŪṂ \\
Strophe: 1 
Line of ed.: 6   Verse: a       
vajravegena cākramya caturtʰaṃ maṇḍalottamaṃ \
Line of ed.: 7   Verse: b       
tatrastʰaṃ ratnavr̥ṣṭyā tu vajraṃ ratnasamandʰitaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 8   Verse: a       
saṃlikʰeta yatʰāvat tu karmamudrāparivr̥taṃ \
Line of ed.: 9   Verse: b       
maṇicihnaprayogais tu yatʰāvad anupūrvaśaḥ \\ 2 \\
Strophe:   Verse:  

Line of ed.: 10       
atʰāsāṃ mudrā bʰavanti \

Line of ed.: 11       
OṂ RATNA VR̥ṢṬI SĀDʰAYA MAHĀ-MAṆI HŪṂ \\
Line of ed.: 12       
OṂ MAHĀ-PŪJĀ SAMAYE NR̥TYA AḤ \\
Line of ed.: 13       
OṂ MAṆI-RATNA SAMAYA RAKṢE HAṂ \\
Line of ed.: 14       
OṂ VAJRA MAṆI-RATNA DRAṂṢṬRĀ-KARĀLE HARA HARA HŪṂ \\
Line of ed.: 15       
OṂ MAṆI SAMAYA MUṢṬI HŪṂ \\


Page of ed.: 409  
Initiation into the mandala


Line of ed.: 1       
atʰātra maṇiguhyamaṇḍale yatʰāvat karma kr̥tvā,
Line of ed.: 2    
śiṣyāṃ praveśya, brūyāt \ "na tvayā kasyacid ayaṃ nayo
Line of ed.: 3    
vaktavyaḥ \ te mahādārindryam akālakriyā narakapatanaṃ
Line of ed.: 4    
syād", ity uktvā svamaṇisamayajñānāny utpādayet \


Mudra


Strophe: 1 
Line of ed.: 5   Verse: a       
vajraratnaṃ nabʰe likʰya vajraratnasamādʰinā \
Line of ed.: 6   Verse: b       
ātmanas tu lalāṭe vai stʰāpya rājā bʰaved dʰruvaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 7   Verse: a       
vajraratnaṃ samālikʰya samayāgrīn tu bandʰayet \
Line of ed.: 8   Verse: b       
stʰāpyābʰiṣekastʰāneṣu rājyatvaṃ bʰavate dʰruvaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 9   Verse: a       
vajraratnaṃ samālikʰya vajraratnasamādʰinā \
Line of ed.: 10   Verse: b       
tajjñānaratnaṃ saṃstʰāpya bʰaved rājā svayaṃ kr̥taḥ \\ 3 \\
Strophe: 4  
Line of ed.: 11   Verse: a       
vajraratnaṃ nabʰe likʰya karmamudrāṃ tu bandʰayet \
Line of ed.: 12   Verse: b       
svastʰāne tat pratiṣṭʰāpya bʰaved rājā svayaṃ kr̥ta \\ iti \\ 4 \\
Strophe:   Verse:  


Line of ed.: 13       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 14       
MAHĀ-VAJRA RATNĀBʰIṢIÑCA MĀṂ \\
Line of ed.: 15       
SAMAYA RATNĀBʰIṢIÑCA MĀṂ \\
Line of ed.: 16       
DʰARMA RATNĀBʰIṢIÑCA MĀṂ \\
Line of ed.: 17       
KARMA RATNĀBʰIṢIÑCA MĀM \\
Strophe: 1 
Line of ed.: 18   Verse: a       
vajraratnaṃ tu hr̥daye mahāmudrāṃ tu bʰāvayet \
Line of ed.: 19   Verse: b       
bʰāvayann abʰiṣekaṃ tu prāpnoti paramādbʰutaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 20   Verse: a       
vajraratnaṃ lalāṭe tu bʰāvayaṃ susamāhitaḥ \
Line of ed.: 21   Verse: b       
badʰvā vai ratnavajrān tu bʰaved rājā tu sarvataḥ \\ 2 \\

Page of ed.: 410  
Strophe: 3  
Line of ed.: 1   Verse: a       
vajraratnaṃ tu jihvāyāṃ vajraratnasamādʰinā \
Line of ed.: 2   Verse: b       
bʰāvayann abʰiṣekaṃ prāpnuyād dʰarmarājyatāṃ \\ 3 \\
Strophe: 4  
Line of ed.: 3   Verse: a       
vajraratnaṃ svam uṣṇīṣe bʰāvayaṃ susamāhitaḥ \
Line of ed.: 4   Verse: b       
badʰvā vai karmamudrāṃ tu bʰaved rājā sukarmakr̥d \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 5       
atʰāsāṃ hr̥dayāni bʰavanti \

Line of ed.: 6       
OṂ VAJRA RATNA-HR̥DAYĀBʰIṢIÑCA HOḤ \\
Line of ed.: 7       
OṂ VAJRA RATNĀBʰIṢEKA TRAḤ \\
Line of ed.: 8       
OṂ VAJRA RATNA-JÑĀNĀBʰIṢIÑCA VAṂ \\
Line of ed.: 9       
OṂ VAJRA RATNOṢṆĪṢĀDʰĪTIṢṬʰASVA MĀṂ \\
Strophe: 1 
Line of ed.: 10   Verse: a       
paṭādiṣu samālikʰya vajraratnaṃ svam ātmanā \
Line of ed.: 11   Verse: b       
bʰāvayaṃs tu mahāmudrāṃ mahārājā bʰavet sa tu \\ 1 \\
Strophe: 12  
Line of ed.: 12   Verse: a       
paṭādiṣu samālikʰya [vajraratna]m anuttaraṃ \
Line of ed.: 13   Verse: b       
bʰāvayet sattvavajrāṃ tu samayānāṃ bʰavet patiḥ \\ 12 \\
Strophe: 13  
Line of ed.: 14   Verse: a       
paṭādiṣu samālikʰya vajraratnaṃ svam ātmanā \
Line of ed.: 15   Verse: b       
bʰāvayaṃ dʰyānamudrāṃ tu bʰave[d dʰarmapatir dʰruvaṃ] \\ 13 \\
Strophe: 4  
Line of ed.: 16   Verse: a       
paṭādiṣu samālikʰya vajraratnam anuttaraṃ \
Line of ed.: 17   Verse: b       
bʰāvayet karmamudrāṃ tu bʰavet karmādʰipaḥ svayam \\ iti \\ \\ 4 \\
Strophe:   Verse:  

Page of ed.: 411  
Line of ed.: 1       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 2       
VAJRA RATNA [BIMBĀDʰITIṢṬʰA] \\
Line of ed.: 3       
VAJRA RATNA BIMBA PRATIṢṬʰA \\
Line of ed.: 4       
VAJRA RATNA BIMBĀVIŚA \\
Line of ed.: 5       
VAJRA RATNA BIMBA KURU \\
Strophe: 1 
Line of ed.: 6   Verse: a       
sauvarṇaṃ vātʰa raupyaṃ vajraratnaṃ tu bʰāvayet \
Line of ed.: 7   Verse: b       
anyaratnamayaṃ vāpi hr̥di bʰāvyābʰiṣicyate \\ 1 \\
Strophe: 2  
Line of ed.: 8   Verse: a       
sauvarṇam anyaratnaṃ vajraratnaṃ tv anuttaraṃ \
Line of ed.: 9   Verse: b       
stʰāpya bʰūyo lalāṭe tu bʰaved rājā mahādʰanaḥ \\ 2 \\
Strophe: 3  
Line of ed.: 10   Verse: a       
sauvarṇam anyaratnaṃ vajraratnan tu bʰāvayet \
Line of ed.: 11   Verse: b       
svamukʰe caiva prakṣipya bʰaved vācāṃ patis tu saḥ \\ 3 \\
Strophe: 4  
Line of ed.: 12   Verse: a       
sauvarṇam anyaratnaṃ vajraratnan tu bʰāvayet \
Line of ed.: 13   Verse: b       
uṣṇīṣe bʰāvayaṃ bʰūyo sarvakarmapatir bʰaved \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 14       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 15       
OṂ VAJRA RATNA HR̥DAYĀBʰARAṆA HŪṂ \\
Line of ed.: 16       
OṂ VAJRA RATNĀBʰIṢEKA MAHĀRTʰA-PRADA \\
Line of ed.: 17       
OṂ VAJRA RATNA VĀCAS-PATE \\
Line of ed.: 18       
OṂ VAJRA RATNA MAHĀ-KARMA-PATE \\

Page of ed.: 412  
Line of ed.: 1       
tato maṇikulasamayamudrārahasya jñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 2   Verse: a       
mahāvajramaṇiṃ badʰvā tan maṇiṃ strībʰage tatʰā \
Line of ed.: 3   Verse: b       
praveśya tu mahāmudrāṃ bʰāvayan siddʰim āpnute \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
samayāgryā maṇiṃ badʰvā strībʰage samayagryayā \
Line of ed.: 5   Verse: b       
bandʰayā tu bʰavet siddʰir abʰiṣekeṣu sarvataḥ \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
mahāvajramaṇiṃ badʰvā dʰarmamudrāṃ tu bʰāvayan \
Line of ed.: 7   Verse: b       
tan maṇiṃ strībʰage vidʰvā bʰavet siddʰir anuttarā \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
karmamudrāmaṇiṃ vidʰvā strībʰage karmamudrayā \
Line of ed.: 9   Verse: b       
bandʰayā tu bʰavet siddʰiḥ sarvakarmasv anuttaram \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 10       
tatrāsāṃ hr̥dayāni bʰavanti \

Line of ed.: 11       
OṂ MAHĀ SIDDʰIḤ \\
Line of ed.: 12       
OṂ SAMAYĀBʰIṢEKA SIDDʰIḤ \\
Line of ed.: 13       
OṂ DʰARMA SIDDʰIḤ \\
Line of ed.: 14       
OṂ KARMA SIDDʰIḤ \\

Page of ed.: 413  
Line of ed.: 1       
atʰātra maṇḍale mahāmudrābandʰo bʰavati \
Strophe: 1 
Line of ed.: 2   Verse: a       
ratnavajrāṅkurāṃ badʰvā madʰyānāmāntimāṅgulī \
Line of ed.: 3   Verse: b       
prasāritās tu saṃdʰāya mūrdʰni stʰāpyāgrasiddʰidā \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
vajrabandʰaṃ samādʰāya grantʰitāgryā yuyorṇagā \
Line of ed.: 5   Verse: b       
dvayaṅguṣṭʰānāmikā vajrā parivartyābʰiṣekadā \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
vajraratnaprayogeṇa eva parivartitā \
Line of ed.: 7   Verse: b       
tarjanyagramukʰā saṅgād abʰiṣekan dadāti \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
evāṅguṣṭʰajyeṣṭʰābʰyāṃ dʰarmavajraprayogataḥ \
Line of ed.: 9   Verse: b       
badʰvā lalāṭagā caiva mahādʰarmābʰiṣekadā \\ 4 \\
Strophe: 5  
Line of ed.: 10   Verse: a       
karmavajrāṃ samādʰāya lalāṭe parivartya vai \
Line of ed.: 11   Verse: b       
sarvābʰiṣekamālāṃ tu stʰāpayann abʰiṣiñcati \\ 5 \\
Strophe: 6  
Line of ed.: 12   Verse: a       
ratnasaṃbʰavamudrāṃ tu samayāṃ vajradʰātujāṃ \
Line of ed.: 13   Verse: b       
badʰvā ratnapratiṣṭʰāṃ tu lalāṭe tv abʰiṣicyate \\ 6 \\
Strophe: 7  
Line of ed.: 14   Verse: a       
aṅguṣṭʰā bandʰaparyaṅkā tarjanīdvayasandʰitā \
Line of ed.: 15   Verse: b       
maṇir mukʰāgryayoḥ kuryān mahāvajramaṇiṃ labʰet \\ 7 \\
Strophe: 8  
Line of ed.: 16   Verse: a       
vajrabandʰaṃ samādʰāya maṇimuṣṭiṃ prasārayet \
Line of ed.: 17   Verse: b       
maṇis tu madʰyamābʰyāṃ tu maṇimālābʰiṣekadā \\ 8 \\
Strophe: 9  
Line of ed.: 18   Verse: a       
vajrabandʰaṃ samādʰāya madʰyamā maṇiyojitā \
Line of ed.: 19   Verse: b       
dvyagrānāmavikāsā tu padmaṅ kr̥tvā tuṃ sidʰyati \\ 9 \\
Page of ed.: 416  
Strophe: 10  
Line of ed.: 1   Verse: a       
madʰyamābʰyāṃ maṇiṃ badʰvā sarvāṅgulyaḥ samuccʰitāḥ \
Line of ed.: 2   Verse: b       
bʰāvayaṃs tu maṇīn eva bʰavet suparivāravān \\ 10 \\
Strophe: 11  
Line of ed.: 3   Verse: a       
vajraratnaṃ samādʰāya [madʰyamāṅ]guṣṭʰayogataḥ \
Line of ed.: 4   Verse: b       
samānāmakaniṣṭʰā tu jihvā mukʰe maṇipradā \\ 11 \\
Strophe: 12  
Line of ed.: 5   Verse: a       
eva tarjanī vajrā tatstʰā eva tatʰāṅkuśī \
Line of ed.: 6   Verse: b       
tarjanyā tarjanī karṣā [tābʰyan tuṣṭipradāyi]kā \\ 12 \\
Strophe: 13  
Line of ed.: 7   Verse: a       
madʰyamābʰyāṃ maṇiṃ badʰvā dvyagrasaṃkocasaṃstʰitā \
Line of ed.: 8   Verse: b       
badʰvānāmāṅgulimukʰān aṅguṣṭʰadvayaccʰāditā \\ 13 \\
Strophe: 14  
Line of ed.: 9   Verse: a       
eva sūryāvartā tu mūrdʰni bāhuprasāritā \
Line of ed.: 10   Verse: b       
maṇiṃ dʰvajāgrakeyūrā hāsayogena yojitā \\ 14 \\
Strophe: 15  
Line of ed.: 11   Verse: a       
vajrabandʰaṃ samādʰāya jyeṣṭʰānāmamukʰoccʰitā \
Line of ed.: 12   Verse: b       
tābʰiḥ padmaṃ tu saṃbʰāvya madʰyamāmyāṃ maṇīkr̥tā \\ 15 \\
Strophe: 16  
Line of ed.: 13   Verse: a       
evāntyapradānā tu vajrakośaprayojitā \
Line of ed.: 14   Verse: b       
vajracakraprayogā tu eva mukʰatoddʰr̥tā \\ 16 \\
Strophe: 17  
Line of ed.: 15   Verse: a       
vajraratnāṅkurāṃ badʰvā sarvāṅgulyaḥ prasārayet \
Line of ed.: 16   Verse: b       
tāṃ tu mūrdʰni pratiṣṭʰāpya ratnavr̥ṣṭis tu varṣayet \\ 17 \\
Strophe: 18  
Line of ed.: 17   Verse: a       
eva cakrayogā tu hr̥di ratnadvidʰīkr̥tā \
Line of ed.: 18   Verse: b       
maṇigrahāgradaṃṣṭrā tu muṣṭir madʰyamasandʰite- \\ ti \\ 18 \\
Strophe:   Verse:  

Page of ed.: 414  
Line of ed.: 1       
tataḥ samayamudrājñānaṃ śikṣayet \
Strophe: (1) 
Line of ed.: 2   Verse: a       
etā eva mahāmudrāḥ saṃpuṭīkr̥tya bandʰayet \
Line of ed.: 3   Verse: b       
guhyaguhyāḥ samāsena siddʰin dadyuś caturguṇam \\
Strophe:   Verse:  
Line of ed.: 4    
iti \\   \\
Strophe: (2) 
Line of ed.: 5   Verse: a       
yatʰāvad vajraguhye tu sarvakālaṃ na bandʰayet \
Line of ed.: 6   Verse: b       
ataḥ paraṃ pravakṣyāmi dʰarbʰamudrāḥ samāsata \\ iti \\
Strophe: (3)  
Line of ed.: 7   Verse: a          
TRAIḤ GRAIḤ HAIḤ SAIḤ GRYAḤ KʰA DVYAIḤ HAIḤ
Line of ed.: 8              
DʰRAIḤ DʰYAIḤ KRAIḤ VAIḤ KRAYAIḤ RAI YYAḤ MAIḤ \
Line of ed.: 9   Verse: b       
guhyaguhyāgramuṣṭistu dvidʰīkr̥tya sarvakarmikā \\
Strophe:   Verse:  
Line of ed.: 10    
iti \\   \\

Line of ed.: 11       
Sarvatatʰāgatakarmasamayāt Mahākalparājād
Line of ed.: 12    
Ratnaguhyamudrāmaṇḍalavidʰivistaraḥ samāptaḥ \\



Next part



This text is part of the TITUS edition of Sarva-Tathagata-Tattva-Samgraha.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.