TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 23
Chapter: 21
Page of ed.: 416
CHAPTER
21
Line of ed.: 1
JÑĀNA-MAṆḌALA-VIDHI-VISTARA
Emanation
of
deities
from
samadhi
Line of ed.: 2
atʰa
bʰagavān
punar
api
sarvatatʰāgatābʰiṣekajñānasamayasaṃbʰavādʰiṣṭʰānan
Line of ed.: 3
nāma
samādʰiṃ
samāpadyemaṃ
svavidyottamam
Line of ed.: 4
abʰāṣat
Line of ed.: 5
OṂ
SARVA
-TATʰĀGATĀBʰIṢEKA
-JÑĀNOTTAMA
HŪṂ
\\
Line of ed.: 6
atʰa
Vajrapāṇir
mahābodʰisattva
imaṃ
svavidyottamam
Line of ed.: 7
abʰāṣat
Line of ed.: 8
OṂ
VAJRA
-JÑĀNĀBʰIṢEKA
-SAMAYA
HŪṂ
\\
Line of ed.: 9
atʰa
Vajragarbʰo
bodʰisattvo
mahāsattva
imaṃ
svavidyottamam
Line of ed.: 10
abʰāṣat
Line of ed.: 11
OṂ
MAṆI
-RATNĀBʰIṢEKA
-JÑĀNA
HŪṂ
\\
Page of ed.: 417
Line of ed.: 1
atʰa
Vajranetro
bodʰisattvo
mahāsattva
imaṃ
svavidyottamam
Line of ed.: 2
abʰāṣat
Line of ed.: 3
OṂ
DʰARMĀBʰIṢEKA
-JÑĀNAṂ
HŪṂ
\\
Line of ed.: 4
atʰa
Vajraviśvo
bodʰisattvo
mahāsattvaḥ
imaṃ
svavidyottamam
Line of ed.: 5
abʰāṣat
Line of ed.: 6
OṂ
SARVĀBʰIṢEKA
-JÑĀNA
HŪṂ
\\
Delineation
of
the
mandala
Line of ed.: 7
atʰĀkāśagarbʰo
bodʰisattvo
mahāsattvaḥ
idaṃ
svakulajñānamaṇḍalamam
Line of ed.: 8
abʰāṣat
\
Strophe: 1
Line of ed.: 9
Verse: a
atʰātaḥ
saṃpravakṣyāmi
jñānamaṇḍalam
uttamaṃ
\
Line of ed.: 10
Verse: b
vajradʰātupratīkāśaṃ
ratnajñānam
iti
smr̥taṃ
\\ 1 \\
Strophe: 2
Line of ed.: 11
Verse: a
mahāmaṇḍalayogena
sūtrayet
sarvamaṇḍalaṃ
\
Line of ed.: 12
Verse: b
hr̥di
cihnās
tu
saṃlekʰyā
dʰarmamaṇḍalayogata
\\
iti
\\ 2 \\
Strophe:
Verse:
Line of ed.: 13
atʰātra
mahāmaṇḍale
jñānahr̥dayāni
bʰavanti
\
Line of ed.: 14
OṂ
SARVĀRTʰA
SIDDʰI
JÑĀNA
HŪṂ
\\ 1 \\
Page of ed.: 418
Line of ed.: 1
OṂ
MAṆI
JÑĀNA
HŪṂ
\\ 2 \\
Line of ed.: 2
OṂ
MAṆI
JÑĀNĀṄKUŚA
\\ 3 \\
Line of ed.: 3
OṂ
MAṆI
JÑĀNA
RĀGA
\\ 4 \\
Line of ed.: 4
OṂ
MAṆI
JÑĀNA
TUṢṬI
\\ 5 \\
Line of ed.: 5
OṂ
JÑĀNA
DR̥ṢṬI
MAṆI
HŪṂ
\\ 6 \\
Line of ed.: 6
OṂ
JÑĀNĀBʰIṢEKA
\\ 7 \\
Line of ed.: 7
OṂ
MAṆI
JÑĀNA
SŪRYA
\\ 8 \\
Line of ed.: 8
OṂ
MAṆI
JÑĀNA
DʰVAJA
\\ 9 \\
Line of ed.: 9
OṂ
MAṆI
JÑĀNĀṬṬA
-HĀSA
\\ 10 \\
Line of ed.: 10
OṂ
MAṆI
JÑĀNA
PADMA
HŪṂ
\\ 11 \\
Line of ed.: 11
OṂ
JÑĀNA
MAṆI
TYĀGA
\\ 12 \\
Line of ed.: 12
OṂ
JÑĀNA
MAṆI
KOŚA
\\ 13 \\
Line of ed.: 13
OṂ
JÑĀNA
MAṆI
CAKRA
\\ 14 \\
Line of ed.: 14
OṂ
JÑĀNA
MAṆI
BʰĀṢA
\\ 15 \\
Line of ed.: 15
OṂ
JÑĀNA
MAṆI
RATNA
VARṢA
\\ 16 \\
Line of ed.: 16
OṂ
MAṆI
JÑĀNA
NR̥TYA
PŪJĀ
SAMAYA
HŪṂ
\\ 17 \\
Line of ed.: 17
OṂ
MAṆI
JÑĀNA
RAKṢA
\\ 18 \\
Line of ed.: 18
OṂ
MAṆI
JÑĀNA
YAKṢA
\\ 19 \\
Line of ed.: 19
OṂ
MAṆI
JÑĀNA
MUṢṬI
\\ 20 \\
Page of ed.: 419
Initiation
into
the
mandala
Line of ed.: 1
atʰātra
maṇḍale
yatʰāvad
vidʰivistaraṃ
kr̥tvā
,
śiṣyān
Line of ed.: 2
evaṃ
brūyāt
\
"na
tvayā
adr̥ṣṭadʰarmamaṇḍalasya
vaktavyaṃ
\
Line of ed.: 3
mā
te
maraṇakālaḥ
śīgʰram
evāsiddʰasya
syād
",
ity
uktvā
,
Line of ed.: 4
maṇikuladʰarmajñānāny
utpādayet
\
Strophe: 1
Line of ed.: 5
Verse: a
Vajragarbʰa
samālikʰya
paṭādiṣu
samādʰinā
\
Line of ed.: 6
Verse: b
bʰāvayan
yācayed
artʰān
dehi
ratna
iti
brūvan
\\ 1 \\
Strophe: 2
Line of ed.: 7
Verse: a
Vajragarbʰaṃ
samālikʰya
paṭādiṣu
samādʰinā
\
Line of ed.: 8
Verse: b
bʰāvayan
yācayed
ratnāṃ
dehi
dehīti
vāg
brūvan
\\ 2 \\
Strophe: 3
Line of ed.: 9
Verse: a
Vajragarbʰaṃ
samālikʰya
paṭādiṣu
vibʰāvayan
\
Line of ed.: 10
Verse: b
samāpattyā
tu
saddʰarmaṃ
dehi
jñāneti
yācayan
\\ 3 \\
Strophe: 4
Line of ed.: 11
Verse: a
Vajragarbʰaṃ
samālikʰya
paṭādiṣu
vibʰāvayan
\
Line of ed.: 12
Verse: b
samāpattyā
tu
satkarma
dehīti
yācayed
iti
\\ 4 \\
Strophe:
Verse:
Line of ed.: 13
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 14
OṂ
DEHI
SARVĀRTʰĀN
BʰAGAVAN
VAJRA
-GARBʰA
\\
Line of ed.: 15
OṂ
DEHI
SARVA
-RATNĀN
BʰAGAVAN
VAJRA
-GARBʰA
\\
Line of ed.: 16
OṂ
DEHI
SAD
-DʰARMA
BʰAGAVAN
VAJRA
-GARBʰA
SAT
-SATTVA
\\
Line of ed.: 17
OṂ
DEHI
SAT
-KARMA
BʰAGAVAN
VAJRA
-GARBʰA
\\
Page of ed.: 420
Strophe: 1
Line of ed.: 1
Verse: a
ākāśe
vānyadeśe
vābʰāvayaṃ
susamāhitaḥ
\
Line of ed.: 2
Verse: b
Ākāśagarbʰaṃ
satsattvaṃ
yācayed
artʰasaṃpadaḥ
\\ 1 \\
Strophe: 2
Line of ed.: 3
Verse: a
ākāśe
vānyadeśe
vā
bʰāvayaṃ
susamāhitaḥ
\
Line of ed.: 4
Verse: b
Ākāśagarbʰaṃ
satsattvaṃ
yācayan
ratnasaṃcayaṃ
\\ 2 \\
Strophe: 3
Line of ed.: 5
Verse: a
ākāśe
vānyadeśe
vā
bʰāvayaṃ
susamāhitaḥ
\
Line of ed.: 6
Verse: b
Ākāśagarbʰaṃ
satsattvaṃ
yācayed
dʰarmasaṃpadaḥ
\\ 3 \\
Strophe: 4
Line of ed.: 7
Verse: a
ākāśe
vānyadeśe
vā
bʰāvayaṃ
susamāhitaḥ
\
Line of ed.: 8
Verse: b
Ākāśagarbʰaṃ
satsattvaṃ
yācayet
karmasaṃcayam
\\
iti
\\ 4 \\
Strophe:
Verse:
Line of ed.: 9
atʰaiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 10
OṂ
JÑĀNA
-GARBʰA
DEHI
SARVĀRTʰĀN
\
Line of ed.: 11
OṂ
JÑĀNA
-GARBʰA
DEHI
SARVA
-RATNĀNA
\\
Line of ed.: 12
OṂ
JÑĀNA
-GARBʰA
DEHI
SARVA
-DʰARMĀN
Line of ed.: 13
OṂ
JÑĀNA
-GARBʰA
DEHI
SARVA
-KARMĀN
\\
Strophe: 1
Line of ed.: 14
Verse: a
Vajragarbʰaṃ
hr̥di
likʰyaṃ
bʰāvayaṃ
susamāhitaḥ
\
Line of ed.: 15
Verse: b
yadā
tu
hr̥dayaṃ
kaṃpet
tataḥ
siddʰo
dʰanaṃ
dadet
\\ 1 \\
Strophe: 2
Line of ed.: 16
Verse: a
Vajragarbʰaṃ
lalāṭe
tu
samālikʰya
vibʰāvayet
\
Line of ed.: 17
Verse: b
yadā
tu
kaṃpate
śīrṣam
abʰiṣekaṃ
sa
lapsyati
\\ 2 \\
Strophe: 3
Line of ed.: 18
Verse: a
Vajragarbʰaṃ
mukʰe
vidʰvā
bʰāvayet
tatra
eva
hi
\
Line of ed.: 19
Verse: b
yadā
tu
spʰuṭate
tat
tu
tadā
vāg
asya
sidʰyati
\\ 3 \\
Strophe: 4
Line of ed.: 20
Verse: a
Vajragarbʰaṃ
svamūrdʰe
tu
pratiṣṭʰāpya
vibʰāvayet
\
Line of ed.: 21
Verse: b
yadā
tu
jvālate
tat
tu
tadaivordʰvagamo
bʰaved
\\
iti
\\ 4 \\
Strophe:
Verse:
Page of ed.: 421
Line of ed.: 1
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 2
OṂ
HR̥DAYA
GARBʰA
DEHI
DʰANAṂ
\\
Line of ed.: 3
OṂ
RATNĀBʰIṢEKA
GARBʰĀBʰIṢIÑCA
\\
Line of ed.: 4
OṂ
VĀG
GARBʰA
SIDʰYA
\
Line of ed.: 5
OṂ
RATNA
GARBʰOṢṆĪṢĀKĀŚAṂ
GACCʰA
\\
Strophe: 1
Line of ed.: 6
Verse: a
Vajragarbʰamahāmudrāṃ
bʰāvayaṃ
susamāhitaḥ
\
Line of ed.: 7
Verse: b
yācayed
dehi
siddʰiṃ
me
ILI
-RATNE
-ti
sidʰyati
\\ 1 \\
Strophe: 2
Line of ed.: 8
Verse: a
Ākāśagarbʰasamayīm
badʰvā
tu
susamāhitaḥ
\
Line of ed.: 9
Verse: b
yācayed
abʰiṣekāṇi
MILI
-RATNE
-ti
lapsyati
\\ 2 \\
Strophe: 3
Line of ed.: 10
Verse: a
Vajragarbʰasamādʰin
tu
bʰāvayaṃ
susamāhitaḥ
\
Line of ed.: 11
Verse: b
yācayed
dehi
me
dʰarmaṃ
CILI
-RATNE
-ti
lapsyati
\\ 3 \\
Strophe: 4
Line of ed.: 12
Verse: a
ṃkāśagarbʰakarmāgrīṃ
badʰvā
tu
susamāhitaḥ
\
Line of ed.: 13
Verse: b
yāce[t
sarvara]tnāni
KILI
-RATNE
-ti
lapsyatī
- \\
ti
\\ 4 \\
Strophe:
Verse:
Line of ed.: 14
atʰaiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 15
OṂ
ILI
\\
Line of ed.: 16
OṂ
MILI
\\
Line of ed.: 17
OṂ
CILI
\\
Line of ed.: 18
OṂ
KILI
\\
Page of ed.: 422
Mudra
Line of ed.: 1
tato
maṇijñānarahasyamudrājñānaṃ
[śikṣayet
\\ ]
Strophe: 1
Line of ed.: 2
Verse: a
dvayendriyasamāpattyā
Vajragarbʰaṃ
tu
bʰāvayet
\
Line of ed.: 3
Verse: b
ākāśe
vānyadeśe
vā
parāṃ
siddʰim
avāpnute
\\ 1 \\
Strophe: 2
Line of ed.: 4
Verse: a
dvayendriyasamāpattyā
Vajragarbʰaṃ
tu
bʰāvayan
\
Line of ed.: 5
Verse: b
ālekʰya
citralikʰitaṃ
prāpnuyād
abʰiṣecanaṃ
\\ 2 \\
Strophe: 3
Line of ed.: 6
Verse: a
dvayendriyasamāpattyā
Vajragarbʰaṃ
tu
bʰāvayan
\
Line of ed.: 7
Verse: b
taṃ
priyaṃ
yasya
ramayet
sarvalokaṃ
sa
rāgayet
\\ 3 \\
Strophe: 4
Line of ed.: 8
Verse: a
dvayendriyasamāpattyā
Vajragarbʰaṃ
tu
bʰāvayan
\
Line of ed.: 9
Verse: b
sarvākāśarajoviśvaiḥ
sarvasiddʰir
bʰaved
dʰruvam
\\
iti
\\ 4 \\
Strophe:
Verse:
Line of ed.: 10
tatrāsāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 11
ĀKĀŚA
GUHYA
JÑĀNA
SĀDʰAYA
HŪṂ
\\
Line of ed.: 12
CITRA
GUHYA
JÑĀNĀBʰIṢIÑCA
HŪṂ
\\
Line of ed.: 13
PRIYĀNUSMR̥TI
JÑĀNA
GUHYA
SARVA
-LOKAṂ
RĀMAYA
HŪṂ
\\
Line of ed.: 14
SARVA
GUHYA
JÑĀNA
SARVA
-SIDDʰIṂ
ME
PRAYACCʰA
HŪṂ
\\
Line of ed.: 15
tato
mahāmudrāṃ
yatʰāvad
badʰnīyāt
\
tādr̥śā
eva
siddʰiḥ
\
Line of ed.: 16
tato
vajramaṇiṃ
vajrajñānamaṇḍalayogena
stʰāpayet
\\
Page of ed.: 423
Line of ed.: 1
atʰa
dʰarmamudrā
bʰavanti
\
Strophe: (1)
Line of ed.: 2
Verse: a
SAḤ
,
RĀḤ
,
RĀ
,
SĀḤ
,
RĀḤ
,
TEḤ
,
KEḤ
,
HĀḤ
,
Line of ed.: 3
DʰAṂ
,
TĪḤ
,
HE
,
BʰĀ
,
KA
,
RA
,
YAḤ
,
SAḤ
\
Line of ed.: 4
Verse: b
karmamudrā
samāsena
yatʰā
stʰāneṣu
saṃstʰayed
\\
Strophe:
Verse:
Line of ed.: 5
iti
\\ \\
Line of ed.: 6
Sarvatatʰāgatakarmasamayāt
Mahākalparājāj
Line of ed.: 7
Jñāna
-maṇḍalavidʰivistaraḥ
parisamāptaḥ
\\
This text is part of the
TITUS
edition of
Sarva-Tathagata-Tattva-Samgraha
.
Copyright
TITUS Project
, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.