TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 30
Chapter: 26b
Page of ed.: 549
CHAPTER
26-b
Line of ed.: 1
EPILOGUE OF THE
Line of ed.: 2
SARVA-TATHĀGATA-TATTVA-SAṂGRAHA NĀMA
Line of ed.: 3
MAHĀYĀNA-SŪTRA
Line of ed.: 4
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
uttʰāyāsa[nād
bʰagavantam
Line of ed.: 5
anena
nāmāṣṭaśatenādʰyeṣām
ā]sa
\
Strophe: 1
Line of ed.: 6
Verse: a
Vajradʰātu
Mahāsattva
Sarvārtʰa
Paramārtʰaka
\
Line of ed.: 7
Verse: b
Śākyarāja
Mahājñāna
Vajrātmaka
namo
'stu
te
\\ 1 \\
Strophe: 2
Line of ed.: 8
Verse: a
[Sattvasaṃbʰava
Tatvārtʰa
Sattvahetu
Mahānaya
\]
Line of ed.: 9
Verse: b
Mahāsattvārtʰa
Kāryārtʰa
Sattvasattva
namo
'stu
te
\\ 2 \\
Strophe: 3
Line of ed.: 10
Verse: a
Buddʰadʰarma
Mahādʰarma
Dʰarmacakrapravartaka
\
Line of ed.: 11
Verse: b
Ma[hāvacana
Vidyāgrya
Mahāsattva
namo
'stu
te
\\] 3 \\
Strophe: 4
Line of ed.: 12
Verse: a
Mahākarma
Mahārakṣa
Sarvakarma
Prasādʰaka
\
Line of ed.: 13
Verse: b
Mahātma
Sattvacaryāgra
Sattvaheto
namo
'stu
te
\\ 4 \\
Strophe: 5
Line of ed.: 14
Verse: a
[Sarvapāramitāprāpta
Sarvajñajñānavedaka
\
Line of ed.: 15
Verse: b
Sarvasa]tva
Mahopāya
Mahāprajñā
namo
'stu
te
\\ 5 \\
Page of ed.: 550
Strophe: 6
Line of ed.: 1
Verse: a
MahākāruṇikĀgryāgrya
Kāruṇya
Karuṇātmaka
\
Line of ed.: 2
Verse: b
Sarvadā[na
Mahāmaitrī
Sarvakāra
namo
'stu
te
\\] 6 \\
Strophe: 7
Line of ed.: 3
Verse: a
Śākyasiṃha
Mahāśākya
Śākyaśākya
Mahāmune
\
Line of ed.: 4
Verse: b
Vibʰo
Mahāvinaya
Neyārtʰa
Vinayāgra
namo
'stu
[te
\\ 7 \\
Strophe: 8
Line of ed.: 5
Verse: a
Dʰarmadʰātu
Samaprāpta
Dʰarmadʰātu
Tatʰāga]ta
\
Line of ed.: 6
Verse: b
Vajranātʰa
Mahānātʰa
Sattvarāśi
namo
'stu
te
\\ 8 \\
Strophe: 9
Line of ed.: 7
Verse: a
Mahāprabʰa
Mahāloka
Mahāvīrya
Mahābala
\
Line of ed.: 8
Verse: b
Ma[hāvīra
Suvīrāgrya
=ambʰu
vīra
namo
'stu
te
\\] 9 \\
Strophe: 10
Line of ed.: 9
Verse: a
Brahman
Svayaṃbʰū
Bʰagavan
Śākyavīra
Mahāmune
\
Line of ed.: 10
Verse: b
Sarvātmaka
Mune
Śuddʰa
Dʰarmarāja
namo
'stu
te
\\ 10 \\
Strophe: 11
Line of ed.: 11
Verse: a
Ā[kāśakāya
Kāyāgrya
TrikāyĀkāyabʰā]vaka
\
Line of ed.: 12
Verse: b
Sarvakāya
Mahākāya
Vajrakāya
namo
'stu
te
\\ 11 \\
Strophe: 12
Line of ed.: 13
Verse: a
Avāca
Vāca
[Vācāgrya
TrivācĀvācadarśaka
\
Line of ed.: 14
Verse: b
Sarvavāca]
Sumahāvāca
Vajravāca
namo
'stu
te
\\ 12 \\
Strophe: 13
Line of ed.: 15
Verse: a
Acitta
Citta
Cittāgrya
TricittĀcittadarśaka
\
Line of ed.: 16
Verse: b
Sarvacitta
Mahācitta
[Vajracitta
namo
'stu
te
\\ 13 \\
Page of ed.: 551
Strophe: 14
Line of ed.: 1
Verse: a
Avajra
Vajra
Va]jrāgrya
TrivajrĀvajraśodʰaka
\
Line of ed.: 2
Verse: b
Sarvavajra
Mahāvajra
Vajravajra
namo
'stu
te
\\ 14 \\
Strophe: 15
Line of ed.: 3
Verse: a
Sarvavyāpi
Bʰavāgryāgrya
Su[gatādʰipati
Jaya
\
Line of ed.: 4
Verse: b
Traidʰātukamahārāja]
Vairocana
namo
'stu
te
\\ 15 \\
Strophe: 16
Line of ed.: 5
Verse: a
nāmāṣṭaśatakaṃś
ca
tad
yaḥ
kaścic
cʰr̥ṇuyā
sakr̥t
\
Line of ed.: 6
Verse: b
paṭʰed
vā
bʰāvayed
vāpi
[sarvo
buddʰatvam
āpnuyāt
\\ 16 \\
Strophe: 17
Line of ed.: 7
Verse: a
adʰyeṣayā]mi
tvān
nātʰa
sarvasattvahitārtʰataḥ
\
Line of ed.: 8
Verse: b
mahākāruṇyam
utpādya
dʰarmacakraṃ
pravartaye
- \\ 17 \\
Strophe:
Verse:
Line of ed.: 9
ti
\\
Line of ed.: 10
[atʰa
bʰagavān
Vairocanaḥ
sarvatatʰāgatadʰipatinā]jñāvacanam
Line of ed.: 11
upaśrutya
,
sarvatatʰāgatān
āhūyaivam
āha
\
"pratipadyata
Line of ed.: 12
bʰagavantaḥ
tatʰāgatāḥ
samā[jam
āpantum
"
iti
\\
Line of ed.: 13
atʰa
sarvatatʰāga]tāḥ
samājam
āpadya
,
imāṃ
gātʰām
abʰāṣanta
\
Strophe: (1)
Line of ed.: 14
Verse: a
sarvasattvahitārtʰāya
sarvalokeṣu
sarvataḥ
\
Line of ed.: 15
Verse: b
[yatʰā
vinayato
viśvaṃ
dʰarmacakraṃ
pravartyatām
\\
iti
\\ ]
Strophe:
Verse:
Page of ed.: 552
Line of ed.: 1
atʰāsmin
bʰāṣitamātre
sarvabuddʰakṣetreṣu
sarvalokadʰātuṣu
Line of ed.: 2
sarvasattvānāṃ
purataḥ
spʰarya
yāvat
sarva[paramāṇurajomaṇḍaleṣu
Line of ed.: 3
bʰagavān
Śākyamuni]s
tatʰāgato
dʰarmacakraṃ
pravartayām
āsa
\\
Line of ed.: 4
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
punar
apīmāṃ
gātʰam
abʰāṣa[t
\
Strophe: (1)
Line of ed.: 5
Verse: a
sarvasattvahitārtʰāya
sarvalokeṣu]
sarvataḥ
\
Line of ed.: 6
Verse: b
yatʰā
vinayato
viśvaṃ
vajracakraṃ
pravartyatām
\\
iti
\\
Strophe:
Verse:
Line of ed.: 7
atʰāsmin
bʰāṣitamātre
tatʰaiva
sarvabuddʰakṣe[treṣu
yāvat
Line of ed.: 8
sarvaparamāṇurajomaṇḍaleṣu
bʰa]gavān
Vajradʰātus
tatʰāgato
Line of ed.: 9
vajradʰātvādīn
sarvavajracakrāṇi
pravartayām
āsa
\\
Line of ed.: 10
atʰa
Trilokavijayo
[mahābodʰisattva
imāṃ]
gātʰām
abʰāṣat
\
Strophe: (2)
Line of ed.: 11
Verse: a
sarvasattvahitārtʰāya
sarvalokeṣu
sarvataḥ
\
Line of ed.: 12
Verse: b
yatʰā
vinayato
viśvaṃ
krodʰacakraṃ
pravartyatām
\\
[iti
\\
Strophe:
Verse:
Line of ed.: 13
atʰāsmin
bʰāṣitamātre
tatʰaiva]
sarvabuddʰakṣetreṣu
yāvat
Line of ed.: 14
sarvaparamāṇurajomaṇḍaleṣu
bʰagavāṃs
Trilokavijayī
tatʰāgataḥ
Line of ed.: 15
sarvatatʰāgatakro[dʰacakraṃ
pravartayām
āsa
\\
Page of ed.: 553
Line of ed.: 1
atʰāryĀva]lokiteśvaro
bodʰisattva
imāṃ
gātʰām
abʰāṣat
\
Strophe: (1)
Line of ed.: 2
Verse: a
sarvasattvahitārtʰāya
sarvalokeṣu
sarvataḥ
\
Line of ed.: 3
Verse: b
yatʰā
vi[nayato
viśvaṃ
padmacakraṃ
pravartyatām
\\
iti
\\ ]
Strophe:
Verse:
Line of ed.: 4
atʰāsmin
bʰāṣitamātre
tatʰaiva
sarvabuddʰakṣetreṣu
yāvat
Line of ed.: 5
sarvaparamāṇurajomaṇḍaleṣu
bʰagavāṃ
dʰarmarājā
tatʰāgataḥ
Line of ed.: 6
padmacakraṃ
pravartayām
āsa
\\
Line of ed.: 7
atʰāryĀkāśagarbʰo
bodʰisattva
imāṃ
gātʰām
abʰāṣat
\
Strophe: (2)
Line of ed.: 8
Verse: a
sarvasattvahitārtʰāya
sarvalokeṣu
sarvataḥ
\
Line of ed.: 9
Verse: b
yatʰā
vinayato
viśvaṃ
maṇicakraṃ
pravartyatām
\\
iti
\\
Strophe:
Verse:
Line of ed.: 10
atʰāsmin
[bʰāṣitamātre
sarvabuddʰakṣetrāntargata]sarvasattvāḥ
Line of ed.: 11
sūkṣmā
vā
stʰūlā
vā
te
sarve
sarvatatʰāgataṃ
Sumerugirimūrdʰni
Line of ed.: 12
vajramaṇiratnaśikʰarakūṭāgāre
sarvatatʰā[gatasiṃhāsane
stʰitvā
Line of ed.: 13
vajradʰātvādīn
sarva]cakrāṇi
pravartayantaṃ
sarvato
'drākṣur
iti
\\
Page of ed.: 554
Line of ed.: 1
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
tasyāṃ
velāyām
imāṃ
Line of ed.: 2
gā[tʰām
abʰāṣat
\
Strophe: (1)
Line of ed.: 3
Verse: a
sarvasattvahitārtʰāya
pra]tipadyasva
kāryataḥ
\
Line of ed.: 4
Verse: b
mānuṣyam
avatārāgryaṃ
vajracakraṃ
pravartyatām
\\
Strophe:
Verse:
Line of ed.: 5
iti
\\ \\
Line of ed.: 6
atʰa
punar
api
bʰagavān
sarvata[tʰāgatān
āhūyaivam
āha
\
Line of ed.: 7
"pratipadyata
bʰa]gavantas
tatʰāgatāḥ
punaḥ
samājam
āpantum
"
iti
\\
Line of ed.: 8
atʰa
bʰagavantaḥ
sarvatatʰāgatāḥ
punaḥ
samājam
ā[padya
,
Line of ed.: 9
Vairocanasya
hr̥daye
praviṣṭā]iti
\\
Line of ed.: 10
atʰa
bʰagavān
Vairocanas
tatʰāgataḥ
sarvatatʰāgatakāyavākcittavajram
Line of ed.: 11
ātmānam
avabudʰya
,
Va[jrapāṇim
evam
āha
\
"praviśa
Line of ed.: 12
kulapu]tra
tvam
api
mama
hr̥daye
;
sarvatatʰāgatasarvavajrakulasarvamaṇḍalāḥ
Line of ed.: 13
sarvatatʰāgatahr̥dayeṣu
samanupra[viṣṭāḥ
" \
Page of ed.: 555
Line of ed.: 1
atʰa
Vajrapāṇir
mahābodʰisattvaḥ]
sarvatatʰāgatānujñāta
Line of ed.: 2
imāṃ
gātʰām
abʰāṣat
\
Strophe: (1)
Line of ed.: 3
Verse: a
sarvasattvahitārtʰāya
pratipadyāmi
sarvataḥ
\
Line of ed.: 4
Verse: b
praveṣṭuṃ
sarvabuddʰānāṃ
kā[yavākcittasya
vajra
\\
iti
\\
Strophe:
Verse:
Line of ed.: 5
atʰāsmin
bʰā]ṣitamātre
yāvantas
tatʰāgatāḥ
sarvalokadʰātuparamāṇurajaḥsameṣu
Line of ed.: 6
sarvalokadʰātuṣu
tiṣṭʰanti
te
tatʰā[gatā
Line of ed.: 7
ekaikena
sarvaloka]dʰātuparamāṇurajaḥsamāḥ
spʰaraṇakāyāḥ
Line of ed.: 8
bʰagavato
Vairocanasya
hr̥daye
praviṣṭāḥ
\
Line of ed.: 9
atʰa
Vajrapāṇir
mahābodʰisa[tvaḥ
sarvatatʰāgateṣu]
bʰagavataś
Line of ed.: 10
ca
Vairocanasya
sarvakāyeṣu
sarvavākpravartanastʰāneṣu
sarvacittasantatipravāheṣu
Line of ed.: 11
sarvavajranayeṣu
sarvā[ṅgapratyaṅgeṣu
sarvastʰāneṣu]
Line of ed.: 12
sarvalakṣaṇeṣu
sarvānuvyañjaneṣu
sarvaromakūpeṣu
Line of ed.: 13
sarvaparamāṇurajomaṇḍaleṣu
ca
hr̥dayeṣu
praviṣṭvā
stʰitā
iti
\\
Page of ed.: 556
Line of ed.: 1
[atʰa
bʰagavān
acirābʰi]saṃbuddʰaḥ
sarvatatʰāgatakāyavākcittavajraḥ
Line of ed.: 2
sarvatatʰāgatakāyam
ātmānam
avabudʰya
,
tasmāt
Sumerugirimūrdʰād
Line of ed.: 3
yena
[bodʰimaṇḍaṃ
tenopajagā]mopetya
,
bʰagavato
Line of ed.: 4
bodʰivr̥kṣasyādʰastāt
lokānuvartanatayā
,
punas
tr̥ṇāni
gr̥hyedam
Line of ed.: 5
udānam
udānayām
āsa
\
Strophe: (1)
Line of ed.: 6
Verse: a
a[ho
hy
agrārtʰa
ātmanaḥ
sa]tvārtʰaḥ
sattvaśāsināṃ
\
Line of ed.: 7
Verse: b
yad
vineyavaśād
dʰīrās
tīrtʰadr̥ṣṭyā
vihanti
hi
\\
Strophe: (2)
Line of ed.: 8
Verse: a
avineyasya
lokasya
durdr̥ṣṭyāndʰasya
sarvataḥ
\
Line of ed.: 9
Verse: b
jñā[nābʰayā
śodʰanārtʰaṃ
buddʰabo]dʰim
avāpnuyād
\\
iti
\\
Strophe:
Verse:
Line of ed.: 10
atʰa
kāmāvacarā
devā
bʰagavatas
tattvam
ajānanto
'brūvan
\
Line of ed.: 11
"kiṃ
bʰo
śramaṇa
evaṃ
tīvrāṇy
evaṃ
raudrāṇi
bo[dʰyārtʰāya]
Line of ed.: 12
duḥkʰāny
utsahasī
-?"
ti
\
Line of ed.: 13
atʰa
bʰagavāṃs
tāni
tr̥ṇāny
āstaryopaviṣṭvā
tāṃ
devān
evam
Line of ed.: 14
āha
\
"pratipadyata
mārṣā
mama
bodʰiṃ
[prāptum
"
iti
\
Page of ed.: 557
Line of ed.: 1
atʰa
kāmāva]carā
devā
bʰagavato
bʰāṣitasyārtʰam
ajānanto
Line of ed.: 2
yena
śakro
devānām
indraḥ
tenopajagāmopetya
,
Śakraṃ
devānām
Line of ed.: 3
indram
i[daṃ
vr̥ttāntam
ārocayā]m
āsa
\
atʰa
Śakro
devānām
indraḥ
Line of ed.: 4
sarvakāmāvacaradevasaṅgʰaparivāro
rūpāvacarādʰipatiṃ
Mahābrahmāṇam
Line of ed.: 5
idaṃ
[vr̥ttāntam
ārocayā]m
āsa
\
atʰa
Mahābrahmā
sarvakāmāvacararūpāvacaradevasahitas
Line of ed.: 6
trilokādʰipatim
Īśvaraṃ
taṃ
vr̥ttāntam
Line of ed.: 7
āroca[yām
āsa
\\
Line of ed.: 8
atʰa
Mahe]śvaras
trilokādʰipatir
Nārāyaṇādīn
sarvadevādʰipatīn
Line of ed.: 9
evam
āha
\
"pratipadyata
mārṣās
tatʰāgato
'rhaṃ
samyakṣaṃbuddʰo
Line of ed.: 10
[lokānuvartanatayā
pu]nar
anuttarāṃ
samyakṣaṃbodʰiṃ
darśayiṣyati
\
Line of ed.: 11
māmantryā
evaṃ
vidyen
na
tatʰāgato
mānuṣo
bʰavati
,
devā
eva
Line of ed.: 12
[tatʰāgatā
bʰavanti]
,
manuṣe
gʰaṭayeyuḥ
,
na
tatʰāgatattva
iti
\
Line of ed.: 13
tat
sādʰu
pratipadyata
tatra
pūjanāya
gantum
"
iti
\
Line of ed.: 14
atʰa
Maheśva[rādidevādʰipatayaḥ
stʰitvā]
bodʰimaṇḍe
,
Line of ed.: 15
yena
ca
bʰagavān
bodʰimaṇḍaniṣaṇṇaḥ
tenopajagāmopetya
ca
Page of ed.: 558
Line of ed.: 1
bʰagavataḥ
pādau
śirasābʰivandya
,
bʰagavantam
evam
āhuḥ
\
Line of ed.: 2
[
"pratipadya
bʰa]gavann
asmākam
anukampām
upādāya
,
asmāt
tr̥ṇasaṃstarād
Line of ed.: 3
uttʰāya
,
divyeṣv
āsaneṣu
niṣadyānuttarāṃ
samyaksaṃbodʰim
Line of ed.: 4
abʰisaṃboddʰuṃ
" \\
Line of ed.: 5
atʰa
[bʰagavān
de]vādʰipatīn
evam
āha
\
"pratipadyata
mārṣā
Line of ed.: 6
mamānuttarāṃ
samyaksaṃbodʰin
dātum
"
iti
\
atʰa
te
evam
āhur
\
Line of ed.: 7
"na
vayaṃ
bʰagavaṃ
samartʰā
bodʰiṃ
d[ātuṃ
\]
yadi
vayaṃ
samartʰā
Line of ed.: 8
bʰavemas
tadātmanaivābʰisaṃbodʰim
abʰisaṃbudʰyemahī
-"
ti
\\
Line of ed.: 9
atʰa
bʰagavān
idam
evārtʰam
uddīpayaṃ
bʰūyasyā
mātrayā
Line of ed.: 10
i[māṃ
gātʰā]m
abʰāṣat
\
Strophe: (1)
Line of ed.: 11
Verse: a
na
sā
rūpi
na
cārūpi
na
satyaṃ
na
mr̥ṣāśuci
\
Line of ed.: 12
Verse: b
buddʰabodʰir
idaṃ
jñānam
avabudʰya
jino
bʰaved
\\
iti
\\
Strophe:
Verse:
Line of ed.: 13
atʰa
te
devādʰipa[tiyo
mu]hūrtaṃ
tūṣṇīmbʰāvena
tastʰuḥ
\\
Line of ed.: 14
atʰa
bʰagavāṃs
tatas
tr̥ṇāsanād
uttʰāya
,
tāṃ
devān
evam
āha
\
Line of ed.: 15
"pratipadyata
mārṣā
īdr̥śaṃ
jñānam
avaboddʰuṃ
\"
[ta
e]vam
āhur
\
Line of ed.: 16
"na
śaktamo
bʰagavan
" \\
Page of ed.: 559
Line of ed.: 1
atʰa
bʰagavāṃs
tasminn
evāsane
niṣadyemāṃ
gātʰām
abʰāṣat
\
Strophe: (1)
Line of ed.: 2
Verse: a
manasaḥ
prativedena
bodʰicittaṃ
dr̥ḍʰīkuru
\
Line of ed.: 3
Verse: b
vajraṃ
sattve
dr̥ḍʰīkr̥tvā
buddʰam
ātmānubʰāvaya
\\
Strophe:
Verse:
Line of ed.: 4
atʰa
ta
evam
āhur
\
"evam
astv
"
iti
kr̥tvā
sarve
prakrāntāḥ
\\
Line of ed.: 5
atʰa
bʰagavān
rātrau
prabʰātāyāṃ
[lokānu]vartanatayā
Line of ed.: 6
mārāṃ
jitvānuttarāṃ
samyakṣaṃbodʰim
abʰisaṃbudʰya
,
aśeṣānavaśeṣa[sattvadʰātuṣu
Line of ed.: 7
sarvasattvahitārtʰāya
,
svahr̥da]yāvastʰitam
āryaVajrapāṇinam
Line of ed.: 8
anena
nāmāṣṭaśatenābʰistauti
\
Strophe: 1
Line of ed.: 9
Verse: a
Vajrasattva
Mahāsattva
[Mahāyāna
Mahātmaka
\
Line of ed.: 10
Verse: b
Mahāprabʰa
Mahāśu]ddʰa
Mahānātʰa
namo
'stu
te
\\ 1 \\
Strophe: 2
Line of ed.: 11
Verse: a
Vajrarāja
Mahāvajra
Vajra
Sarvatatʰāgata
\
Line of ed.: 12
Verse: b
Mahāsattva
Mahāvīrya
Mahopāya
namo
'stu
te
\\ 2 \\
Strophe: 3
Line of ed.: 13
Verse: a
Vajrarā[ga
Mahāśuddʰa
Sa]rvasaukʰya
Mahāsukʰa
\
Line of ed.: 14
Verse: b
SukʰāgryĀnādinidʰana
Mahākāma
namo
'stu
te
\\ 3 \\
Page of ed.: 560
Strophe: 4
Line of ed.: 1
Verse: a
Vajrasādʰu
Mahātuṣṭi
Sādʰukāra
Praharṣaka
\
Line of ed.: 2
Verse: b
Mahāharṣa
Mahāmo[dana]
Prāmodya
namo
'stu
te
\\ 4 \\
Strophe: 5
Line of ed.: 3
Verse: a
Vajraratna
Mahārāja
Svabʰiṣeka
Mahāmate
\
Line of ed.: 4
Verse: b
Sarvaratna
Mahāśobʰa
Vibʰūṣaṇa
namo
'stu
te
\\ 5 \\
Strophe: 6
Line of ed.: 5
Verse: a
Vajrateja
Ma[hāteja]
Vajraprabʰa
Mahādyute
\
Line of ed.: 6
Verse: b
Jinaprabʰa
Mahājvāla
Buddʰaprabʰa
namo
'stu
te
\\ 6 \\
Strophe: 7
Line of ed.: 7
Verse: a
Vajraketu
Mahāketu
Mahādʰvaja
Dʰanaprada
\
Line of ed.: 8
Verse: b
Ākāśaketo
Mahā[yaṣṭi
Tyā]gadʰvaja
namo
'stu
te
\\ 7 \\
Strophe: 8
Line of ed.: 9
Verse: a
Vajrahāsa
Mahāhāsa
Mahāprīti
Pramodana
\
Line of ed.: 10
Verse: b
Prītivega
Ratiprīte
Dʰarmaprīte
namo
'stu
te
\\ 8 \\
Strophe: 9
Line of ed.: 11
Verse: a
Vajradʰarma
Mahā[dʰarma
Sarva]rdʰarma
Suśodʰaka
\
Line of ed.: 12
Verse: b
Buddʰadʰarma
Sudʰarmāgrya
Rāgadʰarma
namo
'stu
te
\\ 9 \\
Strophe: 10
Line of ed.: 13
Verse: a
Vajratīkṣṇa
Mahākośa
Prajñājñāna
Mahāmate
\
Line of ed.: 14
Verse: b
Pāpaccʰeda
Ma[hākʰaḍga
Bu]ddʰaśastra
namo
'stu
te
\\ 10 \\
Strophe: 11
Line of ed.: 15
Verse: a
Vajrahetu
Mahācakra
Buddʰacakra
Mahānidʰi
\
Line of ed.: 16
Verse: b
Sarvamaṇḍala
Dʰarmāgra
Dʰarmacakra
namo
'stu
te
\\ 11 \\
Strophe: 12
Line of ed.: 17
Verse: a
Vajrabʰā[ṣa
Mahābʰāṣa]
Niḥprapañca
Mahākṣara
\
Line of ed.: 18
Verse: b
Anakṣara
Mahājāpa
Buddʰavāca
namo
'stu
te
\\ 12 \\
Strophe: 13
Line of ed.: 19
Verse: a
Vajrakarma
Sukarmāgrya
Mahākarma
Sukarmakr̥t
\
Line of ed.: 20
Verse: b
Guhyapū[ja
Mahāpūja
Buddʰapūja
namo]stu
te
\\ 13 \\
Page of ed.: 561
Strophe: 14
Line of ed.: 1
Verse: a
Vajrarakṣa
Mahāvarma
Kavacāgrya
Mahādr̥ḍʰa
\
Line of ed.: 2
Verse: b
Mahārakṣa
Mahāsāra
Buddʰavīrya
namo
'stu
te
\\ 14 \\
Strophe: 15
Line of ed.: 3
Verse: a
Vajrayakṣa
Mahākrodʰa
Sarvaduṣṭabʰayānaka
\
Line of ed.: 4
Verse: b
Sarvabuddʰamahopāya
Agrayakṣa
namo
'stu
te
\\ 15 \\
Strophe: 16
Line of ed.: 5
Verse: a
Mahāsandʰi
Mahāmudra
Mahāsamayabandʰaka
\
Line of ed.: 6
Verse: b
Mahāmuṣṭe
Samudrāgrya
Vajramuṣṭe
namo
'stu
te
\\ 16 \\
Strophe: 17
Line of ed.: 7
Verse: a
vandyo
mānyaś
ca
pūjyaś
ca
satkartavyas
tatʰāgataiḥ
\
Line of ed.: 8
Verse: b
yasmād
anādinidʰanaṃ
bodʰicittaṃ
tvam
ucyase
\\ 17 \\
Strophe: 18
Line of ed.: 9
Verse: a
tvām
āsādya
jināḥ
sarve
bodʰisattvāś
ca
śauriṇaḥ
\
Line of ed.: 10
Verse: b
saṃbʰūtā
saṃbʰaviṣyanti
buddʰabodʰyagrahetavaḥ
\\ 18 \\
Strophe: 19
Line of ed.: 11
Verse: a
namas
te
vajrasattvāya
vajraratnāya
ca
te
namaḥ
\
Line of ed.: 12
Verse: b
namas
te
vajradʰarmāya
namas
te
vajrakarmaṇe
\\ 19 \\
Strophe: 20
Line of ed.: 13
Verse: a
tvām
abʰiṣṭutya
nāmāgraiḥ
praṇamya
ca
subʰāvataḥ
\
Line of ed.: 14
Verse: b
yat
puṇyaṃ
tena
sarvo
hi
buddʰabodʰimavāpnuyāt
\\ 20 \\
Strophe: 21
Line of ed.: 15
Verse: a
yedam
uccārayet
samyag
nāmāṣṭaśatamuttamaṃ
\
Line of ed.: 16
Verse: b
sakr̥dvāraṃ
subʰaktistʰaḥ
sarvabuddʰatvam
āpnuyād
\\
Strophe:
Verse:
Line of ed.: 17
ity
āha
bʰagavān
Buddʰaḥ
\\
Page of ed.: 562
Line of ed.: 1
atʰa
Vajrapāṇiṃ
mahābodʰisattvaṃ
te
sarvatatʰāgatā
Line of ed.: 2
[ekakaṣṭʰe]na
sādʰukārāṇy
anuprādān
\\
Strophe: (1)
Line of ed.: 3
Verse: a
sādʰu
te
vajrasattvāya
vajraratnāya
sādʰu
te
\
Line of ed.: 4
Verse: b
vajradʰarmāya
te
sādʰu
sādʰu
te
vajrakarmaṇe
\\
Strophe: (2)
Line of ed.: 5
Verse: a
subʰāṣitam
i[daṃ
sūtraṃ]
Vajrayānam
anuttaraṃ
\
Line of ed.: 6
Verse: b
sarvatatʰāgataṃ
guhyaṃ
Mahāyānābʰisaṃgraham
\\
Strophe:
Verse:
Line of ed.: 7
iti
\\ \\
Line of ed.: 8
idam
[avocad
bʰagavān
āttamanāḥ
satatʰāratāryabodʰisattvaś
ca
Line of ed.: 9
sarvaḥ
svahr̥daye
praviśya
bʰagavataś
ca
vajrasattvasya
ca]
bʰāṣitam
Line of ed.: 10
abʰyanandann
iti
\\
Page of ed.: 563
Line of ed.: 1
[Sarvatatʰāgatatattvasaṃgrahaṃ
nāma
Mahāyānasū]traṃ
Line of ed.: 2
samāptam
\\ \\
Line of ed.: 3
\\
Oṃ
namo
buddʰāya
\\
This text is part of the
TITUS
edition of
Sarva-Tathagata-Tattva-Samgraha
.
Copyright
TITUS Project
, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.