TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 30
Previous part

Chapter: 26b  
Page of ed.: 549  
CHAPTER 26-b

Line of ed.: 1 
EPILOGUE OF THE
Line of ed.: 2 
SARVA-TATHĀGATA-TATTVA-SAṂGRAHA NĀMA
Line of ed.: 3 
MAHĀYĀNA-SŪTRA


Line of ed.: 4       atʰa Vajrapāṇir mahābodʰisattvaḥ uttʰāyāsa[nād bʰagavantam
Line of ed.: 5    
anena nāmāṣṭaśatenādʰyeṣām ā]sa \
Strophe: 1 
Line of ed.: 6   Verse: a       
Vajradʰātu Mahāsattva Sarvārtʰa Paramārtʰaka \
Line of ed.: 7   Verse: b       
Śākyarāja Mahājñāna Vajrātmaka namo 'stu te \\ 1 \\
Strophe: 2  
Line of ed.: 8   Verse: a       
[Sattvasaṃbʰava Tatvārtʰa Sattvahetu Mahānaya \]
Line of ed.: 9   Verse: b       
Mahāsattvārtʰa Kāryārtʰa Sattvasattva namo 'stu te \\ 2 \\
Strophe: 3  
Line of ed.: 10   Verse: a       
Buddʰadʰarma Mahādʰarma Dʰarmacakrapravartaka \
Line of ed.: 11   Verse: b       
Ma[hāvacana Vidyāgrya Mahāsattva namo 'stu te \\] 3 \\
Strophe: 4  
Line of ed.: 12   Verse: a       
Mahākarma Mahārakṣa Sarvakarma Prasādʰaka \
Line of ed.: 13   Verse: b       
Mahātma Sattvacaryāgra Sattvaheto namo 'stu te \\ 4 \\
Strophe: 5  
Line of ed.: 14   Verse: a       
[Sarvapāramitāprāpta Sarvajñajñānavedaka \
Line of ed.: 15   Verse: b       
Sarvasa]tva Mahopāya Mahāprajñā namo 'stu te \\ 5 \\
Page of ed.: 550  
Strophe: 6  
Line of ed.: 1   Verse: a       
MahākāruṇikĀgryāgrya Kāruṇya Karuṇātmaka \
Line of ed.: 2   Verse: b       
Sarvadā[na Mahāmaitrī Sarvakāra namo 'stu te \\] 6 \\
Strophe: 7  
Line of ed.: 3   Verse: a       
Śākyasiṃha Mahāśākya Śākyaśākya Mahāmune \
Line of ed.: 4   Verse: b       
Vibʰo Mahāvinaya Neyārtʰa Vinayāgra namo 'stu [te \\ 7 \\
Strophe: 8  
Line of ed.: 5   Verse: a       
Dʰarmadʰātu Samaprāpta Dʰarmadʰātu Tatʰāga]ta \
Line of ed.: 6   Verse: b       
Vajranātʰa Mahānātʰa Sattvarāśi namo 'stu te \\ 8 \\
Strophe: 9  
Line of ed.: 7   Verse: a       
Mahāprabʰa Mahāloka Mahāvīrya Mahābala \
Line of ed.: 8   Verse: b       
Ma[hāvīra Suvīrāgrya =ambʰu vīra namo 'stu te \\] 9 \\
Strophe: 10  
Line of ed.: 9   Verse: a       
Brahman Svayaṃbʰū Bʰagavan Śākyavīra Mahāmune \
Line of ed.: 10   Verse: b       
Sarvātmaka Mune Śuddʰa Dʰarmarāja namo 'stu te \\ 10 \\
Strophe: 11  
Line of ed.: 11   Verse: a       
Ā[kāśakāya Kāyāgrya TrikāyĀkāyabʰā]vaka \
Line of ed.: 12   Verse: b       
Sarvakāya Mahākāya Vajrakāya namo 'stu te \\ 11 \\
Strophe: 12  
Line of ed.: 13   Verse: a       
Avāca Vāca [Vācāgrya TrivācĀvācadarśaka \
Line of ed.: 14   Verse: b       
Sarvavāca] Sumahāvāca Vajravāca namo 'stu te \\ 12 \\
Strophe: 13  
Line of ed.: 15   Verse: a       
Acitta Citta Cittāgrya TricittĀcittadarśaka \
Line of ed.: 16   Verse: b       
Sarvacitta Mahācitta [Vajracitta namo 'stu te \\ 13 \\
Page of ed.: 551  
Strophe: 14  
Line of ed.: 1   Verse: a       
Avajra Vajra Va]jrāgrya TrivajrĀvajraśodʰaka \
Line of ed.: 2   Verse: b       
Sarvavajra Mahāvajra Vajravajra namo 'stu te \\ 14 \\
Strophe: 15  
Line of ed.: 3   Verse: a       
Sarvavyāpi Bʰavāgryāgrya Su[gatādʰipati Jaya \
Line of ed.: 4   Verse: b       
Traidʰātukamahārāja] Vairocana namo 'stu te \\ 15 \\
Strophe: 16  
Line of ed.: 5   Verse: a       
nāmāṣṭaśatakaṃś ca tad yaḥ kaścic cʰr̥ṇuyā sakr̥t \
Line of ed.: 6   Verse: b       
paṭʰed bʰāvayed vāpi [sarvo buddʰatvam āpnuyāt \\ 16 \\
Strophe: 17  
Line of ed.: 7   Verse: a       
adʰyeṣayā]mi tvān nātʰa sarvasattvahitārtʰataḥ \
Line of ed.: 8   Verse: b       
mahākāruṇyam utpādya dʰarmacakraṃ pravartaye- \\ 17 \\
Strophe:   Verse:  
Line of ed.: 9    
ti \\

Line of ed.: 10       
[atʰa bʰagavān Vairocanaḥ sarvatatʰāgatadʰipatinā]jñāvacanam
Line of ed.: 11    
upaśrutya, sarvatatʰāgatān āhūyaivam āha \ "pratipadyata
Line of ed.: 12    
bʰagavantaḥ tatʰāgatāḥ samā[jam āpantum" iti \\

Line of ed.: 13       
atʰa sarvatatʰāga]tāḥ samājam āpadya, imāṃ gātʰām abʰāṣanta \
Strophe: (1) 
Line of ed.: 14   Verse: a       
sarvasattvahitārtʰāya sarvalokeṣu sarvataḥ \
Line of ed.: 15   Verse: b       
[yatʰā vinayato viśvaṃ dʰarmacakraṃ pravartyatām \\ iti \\ ]
Strophe:   Verse:  

Page of ed.: 552  
Line of ed.: 1       
atʰāsmin bʰāṣitamātre sarvabuddʰakṣetreṣu sarvalokadʰātuṣu
Line of ed.: 2    
sarvasattvānāṃ purataḥ spʰarya yāvat sarva[paramāṇurajomaṇḍaleṣu
Line of ed.: 3    
bʰagavān Śākyamuni]s tatʰāgato dʰarmacakraṃ pravartayām āsa \\

Line of ed.: 4       
atʰa Vajrapāṇir mahābodʰisattvaḥ punar apīmāṃ gātʰam abʰāṣa[t \
Strophe: (1) 
Line of ed.: 5   Verse: a       
sarvasattvahitārtʰāya sarvalokeṣu] sarvataḥ \
Line of ed.: 6   Verse: b       
yatʰā vinayato viśvaṃ vajracakraṃ pravartyatām \\ iti \\
Strophe:   Verse:  

Line of ed.: 7       
atʰāsmin bʰāṣitamātre tatʰaiva sarvabuddʰakṣe[treṣu yāvat
Line of ed.: 8    
sarvaparamāṇurajomaṇḍaleṣu bʰa]gavān Vajradʰātus tatʰāgato
Line of ed.: 9    
vajradʰātvādīn sarvavajracakrāṇi pravartayām āsa \\

Line of ed.: 10       
atʰa Trilokavijayo [mahābodʰisattva imāṃ] gātʰām abʰāṣat \
Strophe: (2) 
Line of ed.: 11   Verse: a       
sarvasattvahitārtʰāya sarvalokeṣu sarvataḥ \
Line of ed.: 12   Verse: b       
yatʰā vinayato viśvaṃ krodʰacakraṃ pravartyatām \\ [iti \\
Strophe:   Verse:  

Line of ed.: 13       
atʰāsmin bʰāṣitamātre tatʰaiva] sarvabuddʰakṣetreṣu yāvat
Line of ed.: 14    
sarvaparamāṇurajomaṇḍaleṣu bʰagavāṃs Trilokavijayī tatʰāgataḥ
Line of ed.: 15    
sarvatatʰāgatakro[dʰacakraṃ pravartayām āsa \\

Page of ed.: 553  
Line of ed.: 1       
atʰāryĀva]lokiteśvaro bodʰisattva imāṃ gātʰām abʰāṣat \
Strophe: (1) 
Line of ed.: 2   Verse: a       
sarvasattvahitārtʰāya sarvalokeṣu sarvataḥ \
Line of ed.: 3   Verse: b       
yatʰā vi[nayato viśvaṃ padmacakraṃ pravartyatām \\ iti \\ ]
Strophe:   Verse:  

Line of ed.: 4       
atʰāsmin bʰāṣitamātre tatʰaiva sarvabuddʰakṣetreṣu yāvat
Line of ed.: 5    
sarvaparamāṇurajomaṇḍaleṣu bʰagavāṃ dʰarmarājā tatʰāgataḥ
Line of ed.: 6    
padmacakraṃ pravartayām āsa \\

Line of ed.: 7       
atʰāryĀkāśagarbʰo bodʰisattva imāṃ gātʰām abʰāṣat \
Strophe: (2) 
Line of ed.: 8   Verse: a       
sarvasattvahitārtʰāya sarvalokeṣu sarvataḥ \
Line of ed.: 9   Verse: b       
yatʰā vinayato viśvaṃ maṇicakraṃ pravartyatām \\ iti \\
Strophe:   Verse:  

Line of ed.: 10       
atʰāsmin [bʰāṣitamātre sarvabuddʰakṣetrāntargata]sarvasattvāḥ
Line of ed.: 11    
sūkṣmā stʰūlā te sarve sarvatatʰāgataṃ Sumerugirimūrdʰni
Line of ed.: 12    
vajramaṇiratnaśikʰarakūṭāgāre sarvatatʰā[gatasiṃhāsane stʰitvā
Line of ed.: 13    
vajradʰātvādīn sarva]cakrāṇi pravartayantaṃ sarvato 'drākṣur iti \\

Page of ed.: 554  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvaḥ tasyāṃ velāyām imāṃ
Line of ed.: 2    
gā[tʰām abʰāṣat \
Strophe: (1) 
Line of ed.: 3   Verse: a       
sarvasattvahitārtʰāya pra]tipadyasva kāryataḥ \
Line of ed.: 4   Verse: b       
mānuṣyam avatārāgryaṃ vajracakraṃ pravartyatām \\
Strophe:   Verse:  
Line of ed.: 5    
iti \\   \\

Line of ed.: 6       
atʰa punar api bʰagavān sarvata[tʰāgatān āhūyaivam āha \
Line of ed.: 7    
"pratipadyata bʰa]gavantas tatʰāgatāḥ punaḥ samājam āpantum" iti \\

Line of ed.: 8       
atʰa bʰagavantaḥ sarvatatʰāgatāḥ punaḥ samājam ā[padya,
Line of ed.: 9    
Vairocanasya hr̥daye praviṣṭā]iti \\

Line of ed.: 10       
atʰa bʰagavān Vairocanas tatʰāgataḥ sarvatatʰāgatakāyavākcittavajram
Line of ed.: 11    
ātmānam avabudʰya, Va[jrapāṇim evam āha \ "praviśa
Line of ed.: 12    
kulapu]tra tvam api mama hr̥daye; sarvatatʰāgatasarvavajrakulasarvamaṇḍalāḥ
Line of ed.: 13    
sarvatatʰāgatahr̥dayeṣu samanupra[viṣṭāḥ" \

Page of ed.: 555  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvaḥ] sarvatatʰāgatānujñāta
Line of ed.: 2    
imāṃ gātʰām abʰāṣat \
Strophe: (1) 
Line of ed.: 3   Verse: a       
sarvasattvahitārtʰāya pratipadyāmi sarvataḥ \
Line of ed.: 4   Verse: b       
praveṣṭuṃ sarvabuddʰānāṃ kā[yavākcittasya vajra \\ iti \\
Strophe:   Verse:  

Line of ed.: 5       
atʰāsmin bʰā]ṣitamātre yāvantas tatʰāgatāḥ sarvalokadʰātuparamāṇurajaḥsameṣu
Line of ed.: 6    
sarvalokadʰātuṣu tiṣṭʰanti te tatʰā[gatā
Line of ed.: 7    
ekaikena sarvaloka]dʰātuparamāṇurajaḥsamāḥ spʰaraṇakāyāḥ
Line of ed.: 8    
bʰagavato Vairocanasya hr̥daye praviṣṭāḥ \

Line of ed.: 9       
atʰa Vajrapāṇir mahābodʰisa[tvaḥ sarvatatʰāgateṣu] bʰagavataś
Line of ed.: 10    
ca Vairocanasya sarvakāyeṣu sarvavākpravartanastʰāneṣu sarvacittasantatipravāheṣu
Line of ed.: 11    
sarvavajranayeṣu sarvā[ṅgapratyaṅgeṣu sarvastʰāneṣu]
Line of ed.: 12    
sarvalakṣaṇeṣu sarvānuvyañjaneṣu sarvaromakūpeṣu
Line of ed.: 13    
sarvaparamāṇurajomaṇḍaleṣu ca hr̥dayeṣu praviṣṭvā stʰitā iti \\

Page of ed.: 556  
Line of ed.: 1       
[atʰa bʰagavān acirābʰi]saṃbuddʰaḥ sarvatatʰāgatakāyavākcittavajraḥ
Line of ed.: 2    
sarvatatʰāgatakāyam ātmānam avabudʰya, tasmāt Sumerugirimūrdʰād
Line of ed.: 3    
yena [bodʰimaṇḍaṃ tenopajagā]mopetya, bʰagavato
Line of ed.: 4    
bodʰivr̥kṣasyādʰastāt lokānuvartanatayā, punas tr̥ṇāni gr̥hyedam
Line of ed.: 5    
udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 6   Verse: a       
a[ho hy agrārtʰa ātmanaḥ sa]tvārtʰaḥ sattvaśāsināṃ \
Line of ed.: 7   Verse: b       
yad vineyavaśād dʰīrās tīrtʰadr̥ṣṭyā vihanti hi \\
Strophe: (2)  
Line of ed.: 8   Verse: a       
avineyasya lokasya durdr̥ṣṭyāndʰasya sarvataḥ \
Line of ed.: 9   Verse: b       
jñā[nābʰayā śodʰanārtʰaṃ buddʰabo]dʰim avāpnuyād \\ iti \\
Strophe:   Verse:  

Line of ed.: 10       
atʰa kāmāvacarā devā bʰagavatas tattvam ajānanto 'brūvan \
Line of ed.: 11    
"kiṃ bʰo śramaṇa evaṃ tīvrāṇy evaṃ raudrāṇi bo[dʰyārtʰāya]
Line of ed.: 12    
duḥkʰāny utsahasī-?" ti \

Line of ed.: 13       
atʰa bʰagavāṃs tāni tr̥ṇāny āstaryopaviṣṭvā tāṃ devān evam
Line of ed.: 14    
āha \ "pratipadyata mārṣā mama bodʰiṃ [prāptum" iti \

Page of ed.: 557  
Line of ed.: 1       
atʰa kāmāva]carā devā bʰagavato bʰāṣitasyārtʰam ajānanto
Line of ed.: 2    
yena śakro devānām indraḥ tenopajagāmopetya, Śakraṃ devānām
Line of ed.: 3    
indram i[daṃ vr̥ttāntam ārocayā]m āsa \ atʰa Śakro devānām indraḥ
Line of ed.: 4    
sarvakāmāvacaradevasaṅgʰaparivāro rūpāvacarādʰipatiṃ Mahābrahmāṇam
Line of ed.: 5    
idaṃ [vr̥ttāntam ārocayā]m āsa \ atʰa Mahābrahmā sarvakāmāvacararūpāvacaradevasahitas
Line of ed.: 6    
trilokādʰipatim Īśvaraṃ taṃ vr̥ttāntam
Line of ed.: 7    
āroca[yām āsa \\

Line of ed.: 8       
atʰa Mahe]śvaras trilokādʰipatir Nārāyaṇādīn sarvadevādʰipatīn
Line of ed.: 9    
evam āha \ "pratipadyata mārṣās tatʰāgato 'rhaṃ samyakṣaṃbuddʰo
Line of ed.: 10    
[lokānuvartanatayā pu]nar anuttarāṃ samyakṣaṃbodʰiṃ darśayiṣyati \
Line of ed.: 11    
māmantryā evaṃ vidyen na tatʰāgato mānuṣo bʰavati, devā eva
Line of ed.: 12    
[tatʰāgatā bʰavanti], manuṣe gʰaṭayeyuḥ, na tatʰāgatattva iti \
Line of ed.: 13    
tat sādʰu pratipadyata tatra pūjanāya gantum" iti \

Line of ed.: 14       
atʰa Maheśva[rādidevādʰipatayaḥ stʰitvā] bodʰimaṇḍe,
Line of ed.: 15    
yena ca bʰagavān bodʰimaṇḍaniṣaṇṇaḥ tenopajagāmopetya ca
Page of ed.: 558   Line of ed.: 1    
bʰagavataḥ pādau śirasābʰivandya, bʰagavantam evam āhuḥ \
Line of ed.: 2    
["pratipadya bʰa]gavann asmākam anukampām upādāya, asmāt tr̥ṇasaṃstarād
Line of ed.: 3    
uttʰāya, divyeṣv āsaneṣu niṣadyānuttarāṃ samyaksaṃbodʰim
Line of ed.: 4    
abʰisaṃboddʰuṃ" \\

Line of ed.: 5       
atʰa [bʰagavān de]vādʰipatīn evam āha \ "pratipadyata mārṣā
Line of ed.: 6    
mamānuttarāṃ samyaksaṃbodʰin dātum" iti \ atʰa te evam āhur \
Line of ed.: 7    
"na vayaṃ bʰagavaṃ samartʰā bodʰiṃ d[ātuṃ \] yadi vayaṃ samartʰā
Line of ed.: 8    
bʰavemas tadātmanaivābʰisaṃbodʰim abʰisaṃbudʰyemahī-" ti \\

Line of ed.: 9       
atʰa bʰagavān idam evārtʰam uddīpayaṃ bʰūyasyā mātrayā
Line of ed.: 10    
i[māṃ gātʰā]m abʰāṣat \
Strophe: (1) 
Line of ed.: 11   Verse: a       
na rūpi na cārūpi na satyaṃ na mr̥ṣāśuci \
Line of ed.: 12   Verse: b       
buddʰabodʰir idaṃ jñānam avabudʰya jino bʰaved \\ iti \\
Strophe:   Verse:  

Line of ed.: 13       
atʰa te devādʰipa[tiyo mu]hūrtaṃ tūṣṇīmbʰāvena tastʰuḥ \\

Line of ed.: 14       
atʰa bʰagavāṃs tatas tr̥ṇāsanād uttʰāya, tāṃ devān evam āha \
Line of ed.: 15    
"pratipadyata mārṣā īdr̥śaṃ jñānam avaboddʰuṃ \" [ta e]vam āhur \
Line of ed.: 16    
"na śaktamo bʰagavan" \\

Page of ed.: 559  
Line of ed.: 1       
atʰa bʰagavāṃs tasminn evāsane niṣadyemāṃ gātʰām abʰāṣat \
Strophe: (1) 
Line of ed.: 2   Verse: a       
manasaḥ prativedena bodʰicittaṃ dr̥ḍʰīkuru \
Line of ed.: 3   Verse: b       
vajraṃ sattve dr̥ḍʰīkr̥tvā buddʰam ātmānubʰāvaya \\
Strophe:   Verse:  

Line of ed.: 4       
atʰa ta evam āhur \ "evam astv" iti kr̥tvā sarve prakrāntāḥ \\

Line of ed.: 5       
atʰa bʰagavān rātrau prabʰātāyāṃ [lokānu]vartanatayā
Line of ed.: 6    
mārāṃ jitvānuttarāṃ samyakṣaṃbodʰim abʰisaṃbudʰya, aśeṣānavaśeṣa[sattvadʰātuṣu
Line of ed.: 7    
sarvasattvahitārtʰāya, svahr̥da]yāvastʰitam āryaVajrapāṇinam
Line of ed.: 8    
anena nāmāṣṭaśatenābʰistauti \
Strophe: 1 
Line of ed.: 9   Verse: a       
Vajrasattva Mahāsattva [Mahāyāna Mahātmaka \
Line of ed.: 10   Verse: b       
Mahāprabʰa Mahāśu]ddʰa Mahānātʰa namo 'stu te \\ 1 \\
Strophe: 2  
Line of ed.: 11   Verse: a       
Vajrarāja Mahāvajra Vajra Sarvatatʰāgata \
Line of ed.: 12   Verse: b       
Mahāsattva Mahāvīrya Mahopāya namo 'stu te \\ 2 \\
Strophe: 3  
Line of ed.: 13   Verse: a       
Vajrarā[ga Mahāśuddʰa Sa]rvasaukʰya Mahāsukʰa \
Line of ed.: 14   Verse: b       
SukʰāgryĀnādinidʰana Mahākāma namo 'stu te \\ 3 \\
Page of ed.: 560  
Strophe: 4  
Line of ed.: 1   Verse: a       
Vajrasādʰu Mahātuṣṭi Sādʰukāra Praharṣaka \
Line of ed.: 2   Verse: b       
Mahāharṣa Mahāmo[dana] Prāmodya namo 'stu te \\ 4 \\
Strophe: 5  
Line of ed.: 3   Verse: a       
Vajraratna Mahārāja Svabʰiṣeka Mahāmate \
Line of ed.: 4   Verse: b       
Sarvaratna Mahāśobʰa Vibʰūṣaṇa namo 'stu te \\ 5 \\
Strophe: 6  
Line of ed.: 5   Verse: a       
Vajrateja Ma[hāteja] Vajraprabʰa Mahādyute \
Line of ed.: 6   Verse: b       
Jinaprabʰa Mahājvāla Buddʰaprabʰa namo 'stu te \\ 6 \\
Strophe: 7  
Line of ed.: 7   Verse: a       
Vajraketu Mahāketu Mahādʰvaja Dʰanaprada \
Line of ed.: 8   Verse: b       
Ākāśaketo Mahā[yaṣṭi Tyā]gadʰvaja namo 'stu te \\ 7 \\
Strophe: 8  
Line of ed.: 9   Verse: a       
Vajrahāsa Mahāhāsa Mahāprīti Pramodana \
Line of ed.: 10   Verse: b       
Prītivega Ratiprīte Dʰarmaprīte namo 'stu te \\ 8 \\
Strophe: 9  
Line of ed.: 11   Verse: a       
Vajradʰarma Mahā[dʰarma Sarva]rdʰarma Suśodʰaka \
Line of ed.: 12   Verse: b       
Buddʰadʰarma Sudʰarmāgrya Rāgadʰarma namo 'stu te \\ 9 \\
Strophe: 10  
Line of ed.: 13   Verse: a       
Vajratīkṣṇa Mahākośa Prajñājñāna Mahāmate \
Line of ed.: 14   Verse: b       
Pāpaccʰeda Ma[hākʰaḍga Bu]ddʰaśastra namo 'stu te \\ 10 \\
Strophe: 11  
Line of ed.: 15   Verse: a       
Vajrahetu Mahācakra Buddʰacakra Mahānidʰi \
Line of ed.: 16   Verse: b       
Sarvamaṇḍala Dʰarmāgra Dʰarmacakra namo 'stu te \\ 11 \\
Strophe: 12  
Line of ed.: 17   Verse: a       
Vajrabʰā[ṣa Mahābʰāṣa] Niḥprapañca Mahākṣara \
Line of ed.: 18   Verse: b       
Anakṣara Mahājāpa Buddʰavāca namo 'stu te \\ 12 \\
Strophe: 13  
Line of ed.: 19   Verse: a       
Vajrakarma Sukarmāgrya Mahākarma Sukarmakr̥t \
Line of ed.: 20   Verse: b       
Guhyapū[ja Mahāpūja Buddʰapūja namo]stu te \\ 13 \\
Page of ed.: 561  
Strophe: 14  
Line of ed.: 1   Verse: a       
Vajrarakṣa Mahāvarma Kavacāgrya Mahādr̥ḍʰa \
Line of ed.: 2   Verse: b       
Mahārakṣa Mahāsāra Buddʰavīrya namo 'stu te \\ 14 \\
Strophe: 15  
Line of ed.: 3   Verse: a       
Vajrayakṣa Mahākrodʰa Sarvaduṣṭabʰayānaka \
Line of ed.: 4   Verse: b       
Sarvabuddʰamahopāya Agrayakṣa namo 'stu te \\ 15 \\
Strophe: 16  
Line of ed.: 5   Verse: a       
Mahāsandʰi Mahāmudra Mahāsamayabandʰaka \
Line of ed.: 6   Verse: b       
Mahāmuṣṭe Samudrāgrya Vajramuṣṭe namo 'stu te \\ 16 \\
Strophe: 17  
Line of ed.: 7   Verse: a       
vandyo mānyaś ca pūjyaś ca satkartavyas tatʰāgataiḥ \
Line of ed.: 8   Verse: b       
yasmād anādinidʰanaṃ bodʰicittaṃ tvam ucyase \\ 17 \\
Strophe: 18  
Line of ed.: 9   Verse: a       
tvām āsādya jināḥ sarve bodʰisattvāś ca śauriṇaḥ \
Line of ed.: 10   Verse: b       
saṃbʰūtā saṃbʰaviṣyanti buddʰabodʰyagrahetavaḥ \\ 18 \\
Strophe: 19  
Line of ed.: 11   Verse: a       
namas te vajrasattvāya vajraratnāya ca te namaḥ \
Line of ed.: 12   Verse: b       
namas te vajradʰarmāya namas te vajrakarmaṇe \\ 19 \\
Strophe: 20  
Line of ed.: 13   Verse: a       
tvām abʰiṣṭutya nāmāgraiḥ praṇamya ca subʰāvataḥ \
Line of ed.: 14   Verse: b       
yat puṇyaṃ tena sarvo hi buddʰabodʰimavāpnuyāt \\ 20 \\
Strophe: 21  
Line of ed.: 15   Verse: a       
yedam uccārayet samyag nāmāṣṭaśatamuttamaṃ \
Line of ed.: 16   Verse: b       
sakr̥dvāraṃ subʰaktistʰaḥ sarvabuddʰatvam āpnuyād \\
Strophe:   Verse:  
Line of ed.: 17    
ity āha bʰagavān Buddʰaḥ \\

Page of ed.: 562  
Line of ed.: 1       
atʰa Vajrapāṇiṃ mahābodʰisattvaṃ te sarvatatʰāgatā
Line of ed.: 2    
[ekakaṣṭʰe]na sādʰukārāṇy anuprādān \\
Strophe: (1) 
Line of ed.: 3   Verse: a       
sādʰu te vajrasattvāya vajraratnāya sādʰu te \
Line of ed.: 4   Verse: b       
vajradʰarmāya te sādʰu sādʰu te vajrakarmaṇe \\
Strophe: (2)  
Line of ed.: 5   Verse: a       
subʰāṣitam i[daṃ sūtraṃ] Vajrayānam anuttaraṃ \
Line of ed.: 6   Verse: b       
sarvatatʰāgataṃ guhyaṃ Mahāyānābʰisaṃgraham \\
Strophe:   Verse:  
Line of ed.: 7    
iti \\   \\

Line of ed.: 8       
idam [avocad bʰagavān āttamanāḥ satatʰāratāryabodʰisattvaś ca
Line of ed.: 9    
sarvaḥ svahr̥daye praviśya bʰagavataś ca vajrasattvasya ca] bʰāṣitam
Line of ed.: 10    
abʰyanandann iti \\

Page of ed.: 563  
Line of ed.: 1       
[Sarvatatʰāgatatattvasaṃgrahaṃ nāma Mahāyānasū]traṃ
Line of ed.: 2    
samāptam \\ \\

Line of ed.: 3       
\\ Oṃ namo buddʰāya \\



This text is part of the TITUS edition of Sarva-Tathagata-Tattva-Samgraha.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.