TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 29
Previous part

Chapter: 26a  
Page of ed.: 519  
CHAPTER 26-a

Line of ed.: 1 
SARVA-KALPĀNUTTARA-TANTRA


Line of ed.: 2       atʰa Vajrapāṇir mahābodʰisattva imā[m udānam udānayām āsa \]
Strophe: (1) 
Line of ed.: 3   Verse: a       
durdr̥ṣṭīnāṃ viraktānām idaṃ guhyan na yujyate \
Line of ed.: 4   Verse: b       
sarvasattvahitārtʰāya vakṣyāmi vidʰayas tatʰe- \\ ti \\
Strophe:   Verse:  

Line of ed.: 5       
atʰa Vajrapāṇir mahābodʰisattvaḥ [sarvatatʰāgata] kulopacāravidʰivistaram
Line of ed.: 6    
abʰāṣat \

Line of ed.: 7       
tatredaṃ sarvatatʰāgatakulopacāravidʰivistaratantraṃ \

Line of ed.: 8       
tatrāyaṃ hr̥dayopacāravidʰi[vistaratantro bʰavati] \ mahāmaṇḍalaṃ
Line of ed.: 9    
dr̥ṣṭvā dʰūpapuṣpadīpagandʰapūjāmudrābʰir kr̥tvā, tato
Line of ed.: 10    
vajra[vācā jāpam ārabʰyati \]

Line of ed.: 11       
tatrāyaṃ jāpavidʰir bʰavati \ yatʰā stʰānastʰitaś caturmāsaṃ
Line of ed.: 12    
catuḥsandʰyaṃ dʰūpādibʰir yatʰāvat pūjāṃ kr̥tvā, sarvatatʰāgatamahāyānābʰisamayanāmāṣṭaśatena
Line of ed.: 13    
sarvatatʰāgatān abʰiṣṭutya,
Page of ed.: 520   Line of ed.: 1    
caturmudrāpraṇāmayogena praṇamann ātmaniryātanapūjā kāryanena
Line of ed.: 2    
mantracatuṣṭayena \

Line of ed.: 3       
OṂ SARVA-TATʰĀGATA PŪJOPASTʰĀNĀYĀTMĀNAṂ NIRYĀTAYĀMI
Line of ed.: 4          
SARVA-TATʰĀGATA VAJRA-SATTVĀDʰITIṢṬʰASVA MĀṂ \\
Line of ed.: 5       
OṂ SARVA-TATʰĀGATA PŪJĀBʰIṢEKĀYĀTMĀNAṂ NIRYĀTAYĀMI
Line of ed.: 6          
SARVA-TATʰĀGATA VAJRA-RATNĀBʰIṢIÑCA MĀṂ \\
Line of ed.: 7       
OṂ SARVA-TATʰĀGATA PŪJĀ-PRAVARTANĀYĀTMĀNAṂ NIRYĀTAYĀMI
Line of ed.: 8          
SARVA-TATʰĀGATA VAJRA-DʰARMA PRAVARTAYA MĀṂ \\
Line of ed.: 9       
OṂ SARVA-TATʰĀGATA PŪJĀ-KARMAṆE ĀTMĀNAṂ NIRYĀTAYĀMI
Line of ed.: 10          
SARVA-TATʰĀGATA VAJRA-KARMA KURU MĀṂ \\

Line of ed.: 11       
"tato 'viraktaḥ sarvakāmaguṇeṣu sarvāhāraḥ sarvakāmopabʰogīhr̥dayārtʰaḥ
Line of ed.: 12    
svam ātmānaṃ buddʰabimbaṃ purato vāṅmātreṇāpi
Line of ed.: 13    
bʰāvayan, yatʰākāmakaraṇīyatayā, aṣṭaśataṃ vajravācā japann
Line of ed.: 14    
āśu prasidʰyatī-" ty āha bʰagavān Vajrasattvaḥ \\

Line of ed.: 15       
"atʰottamasiddʰim iccʰet tataḥ paṭe bʰagavantaṃ tatʰāgataṃ
Line of ed.: 16    
madʰye lekʰayet \ tasya caturmahāsattvamaṇḍalayogena yatʰābʰirucitavarṇābʰaraṇā
Line of ed.: 17    
mahāsattvāś candramaṇḍalapratiṣṭʰitā
Line of ed.: 18    
lekʰyāḥ koṇabʰāgeṣu kuladevya iti \ tataḥ paṭasyodārāṃ pūjāṃ
Page of ed.: 521   Line of ed.: 1    
kr̥tvā yatʰāvaj japayogena tāvaj japet \ yāvan māsacatuṣṭayaṃ,
Line of ed.: 2    
tataḥ sakalāṃ rātriṃ japet \ tataḥ prabʰāte sarvatatʰāgatatatvādīn
Line of ed.: 3    
uttamasiddʰīn avāpnotī-" ty āha bʰagavān Vajradʰaraḥ \

Line of ed.: 4       
"atʰa mudrāsādʰanam iccʰet tena sarvatatʰāgatasattvavajrimudrāṃ
Line of ed.: 5    
badʰvā, paṭasyāgrato vajravācāṃ śatasahasraṃ yatʰākāmakaraṇīyatayā
Line of ed.: 6    
yatʰāvad bandʰan muñcaṃś ca japet \ tato 'nte
Line of ed.: 7    
sakalāṃ rātriṃ, aviśramato kiñcitkālaṃ muñcan, yatʰāvac ca
Line of ed.: 8    
bandʰan japet \ tato mudrā jvalaty āviśaty uttiṣṭʰati vācaṃ
Line of ed.: 9    
muñcatīti \ tato mudrābandʰanenotpatati kāmarūpī bʰavati
Line of ed.: 10    
antardʰāti sarvakarmāṇi ca karoti \ sarvamudrāś ca bandʰamātrā
Line of ed.: 11    
yatʰāvat sarvakarmāṇi kurvantī-" ty āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 12       
"atʰa samādʰayo iṣyet tena sūkṣmavajrād ārabdʰavya
Line of ed.: 13    
samādʰim abʰirocet taṃ hr̥dayayogato 'bʰyaset, tāvad yāvac
Line of ed.: 14    
caturmāsaṃ \ tato 'nte sakalāṃ [rātriṃ paryaṅkāvikṣaptasamāpannena
Line of ed.: 15    
tiṣṭʰet \ tataḥ prabʰāte sarvatatʰāgatādyāḥ]
Line of ed.: 16    
sarvasiddʰaya āmukʰībʰavanti \ tato yādr̥śī abʰirucis
Line of ed.: 17    
tādr̥[śīm avāpnotī-" ty āha bʰagavān Vajrasattvaḥ \\ ]

Page of ed.: 522  
Line of ed.: 1       
atʰa karmasādʰanaṃ bʰavati \ tatʰaiva japan māsam ekaṃ
Line of ed.: 2    
sādʰayet \ tato 'nte sakalāṃ rātriṃ ja[pet \ tataḥ sarvakarmāṇi
Line of ed.: 3    
sidʰyantī-" ty āha bʰagavān Vajradʰa]raḥ \\

Line of ed.: 4       
"atʰa karmāṇi bʰavanti \ sakr̥d uccāritenātmaparagrāmanagararakṣa
Line of ed.: 5    
bʰavati \\ kavacaba[ndʰādināveśam api kr̥tvā
Line of ed.: 6    
candanagandʰena
Line of ed.: 7    
grahāgraha]spr̥ṣṭavajrāṅkuśaśarahastaratnasūryadʰvajadantapaṅktipadmakʰaḍgacakrajihvāsarvavajrakavacadaṃṣṭrāmuṣṭi-mudrādini
Line of ed.: 8    
sarvabʰāvān āviśayati sakr̥j japtena \\
Line of ed.: 9    
māyākarma ca mayūrapatrapiñccʰake vajraṃ cidʰvā bandʰayet \
Line of ed.: 10    
tatas taṃ mayūrāṅgapiñccʰakaṃ sattvavajri mudra[yā badʰyāt
Line of ed.: 11    
tā]vaj japed yāvat sarvatatʰāgatamudrā āviśati \ tataś ca
Line of ed.: 12    
piñccʰakān nānādyāni rūpāṇi paśyati \ tataḥ prabʰr̥ti tena
Line of ed.: 13    
piñccʰakena sarvarūpāṇi vidʰivad darśayati \ tenaiva
Line of ed.: 14    
piñccʰakena sakr̥j japte bʰrāmi tenātmanaḥ sarvarūpāṇi
Line of ed.: 15    
darśayati \ tenaiva piñccʰakena laukikāni māyākarmāṇi
Line of ed.: 16    
darśayati \ buddʰabodʰisattvabimbāny api darśayati \ daśasu
Line of ed.: 17    
dikṣu sarvabuddʰakṣetreṣu tatʰāgatāḥ saparṣanmaṇḍalāḥ
Line of ed.: 18    
samārasenādʰarṣaṇādibuddʰarddʰivikurvitāni kurvanto darśayati \
Line of ed.: 19    
yāvat sarvākāravaropetaṃ buddʰarūpam ātmānaṃ bʰavatī-" ti \\

Page of ed.: 523  
Line of ed.: 1       
"vaśīkaraṇaṃ kartukāmaḥ sarvatatʰāgatasattvamudrāṃ badʰvā
Line of ed.: 2    
tāvaj japed yāvat mudrāṃ jvalati \ tataḥ prabʰr̥ti mudrābandʰena
Line of ed.: 3    
sarvatatʰāgatān abʰyārāgayati vaśīkaroti \ kiṃ
Line of ed.: 4    
punar anyāṃ sattvān? \\

Line of ed.: 5       
"atʰa laukikottamasiddʰayaḥ sādʰayitukāmena tenādita eva
Line of ed.: 6    
tatʰaiva japatā māsam ekam aṣṭasāhasrikeṇa japtavyaḥ \ tato
Line of ed.: 7    
'nte mudrāṃ badʰvā tatʰaiva sakalāṃ rātriṃ japet, yāvan
Line of ed.: 8    
mudrā jvalati \ tataḥ prabʰr̥ti mudrābandʰena laukikasiddʰividyādʰarasiddʰīnām
Line of ed.: 9    
ekataro bʰavatī-" ty āha bʰagavāṃ
Line of ed.: 10    
Vajradʰaraḥ \\

Line of ed.: 11       
tatʰāgatakulopacāravidʰivistaraḥ parisamāptaḥ \\


Line of ed.: 12       
atʰa vajrakulopacāravidʰivistaro bʰavati \

Line of ed.: 13       
"tatrādita eva pūrvam evaṃ kuryāt \ tatʰaiva yatʰākāmakaraṇīyatayā,
Line of ed.: 14    
akṣaralakṣaṃ japet \ asya sakalāṃ rātriṃ japet \
Line of ed.: 15    
tataḥ prabʰr̥ti sarvasattvanigrahānugrahakṣamo bʰavatī-" ty āha
Line of ed.: 16    
bʰagavāṃ Vajradʰaraḥ \\

Line of ed.: 17       
atʰa sādʰayitum iccʰet tena yatʰāvat paṭaṃ citrāpayitavyaḥ \
Line of ed.: 18    
tatas tatʰaiva pūjāṃ kr̥tvā māsam ekaṃ sarvakāmabʰojī yatʰākāmakaraṇīyatayā,
Page of ed.: 524   Line of ed.: 1    
aṣṭasāhasrikeṇa jāpena catuḥsandʰya vajravācā
Line of ed.: 2    
japet, tāvad yāvan māsānte paṭasyodārāṃ pūjāṃ kr̥tvā vajra-HUṂ-kāramahāmudrāṃ
Line of ed.: 3    
badʰvā tāvaj japed yāvat tasmāt mudrāṃ
Line of ed.: 4    
bandʰāt, HUṂ-kāraśabdo viniḥsr̥taḥ \ tataḥ prabʰāte Maheśvarādayo
Line of ed.: 5    
devādʰipatayaḥ sagaṇaparivārāḥ puraḥstʰitvājñāṃ
Line of ed.: 6    
mārgayanti \ tato vidyādʰareṇaivaṃ vaktavyaṃ "yadāhaṃ brūyām
Line of ed.: 7    
āgaccʰatedaṃ kuruta tadā bʰavadbʰir āgatya mamājñā kārye-"ti \
Line of ed.: 8    
tataḥ prabʰr̥ti sakalatrilokādʰipatir bʰavati \ yatʰeccʰayā ca
Line of ed.: 9    
muhūrtamātreṇa sakalaṃ tribʰuvanam ājñāpayan bʰramati \
Line of ed.: 10    
punar apy eti ca, nigrahānugrahaṃ kurvaṃ, divyāni ca trilokabʰogāni
Line of ed.: 11    
copabʰuñjan yatʰākāmakaraṇīyatayā, sarvasurādʰipatiyoṣitādyāḥ
Line of ed.: 12    
sarvayoṣitā ārāgayitvopabʰuñjati \ na ca tasya
Line of ed.: 13    
kaścit kiṃcic cʰaknoti kartuṃ, HUṂ-kāreṇa ca sarvaduṣṭade[vādīn
Line of ed.: 14    
pramarditvā tatas tāvat kalpaśatasahasrān jīvatī-" ty āha
Line of ed.: 15    
bʰagavān Vajradʰaraḥ \\

Line of ed.: 16       
"atʰa mudrāsādʰanam iccʰed] yatʰāvaj japaṃ kr̥tvā māsānte
Line of ed.: 17    
vajra-HUṂ-kārasamayamudrāṃ badʰvā sakalāṃ rātriṃ japet \ tataḥ
Line of ed.: 18    
prabʰāte mudrāḥ siddʰā bʰavanti \ tato yatʰāvan mudrābandʰena
Line of ed.: 19    
HUṂ-kāraprayuktena
Page of ed.: 525   Line of ed.: 1    
ākāśagamanaviśvasaṃdarśanāntardʰānamāyāsandarśanasarvāveśanākarṣaṇavaśīkaraṇa-
Line of ed.: 2    
sarvatuṣṭisaṃjananasarvaratnābʰiharaṇamahātejojvālāsandarśanaratnavr̥ṣṭisandarśana-
Line of ed.: 3    
mahāṭṭahāsapramuñcanasarvasattvasaṃśodʰanaccʰindanabʰindanar̥tucakra-
Line of ed.: 4    
parivartanayatʰāvattatvollāpanasarvakarmapravartanarakṣajaṃbʰanastaṃbʰanatrāsanamāraṇa-
Line of ed.: 5    
sarvasattvamudraṇakāmaratikriyāpravartanābʰiṣekasarvabʰāvagāyāpananr̥tyāpanāhvāyanapraveśanaspʰoṭanāveśanādīni
Line of ed.: 6    
sarvakarmāṇi karotī-" ty
Line of ed.: 7    
āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 8       
"atʰa sūkṣmajñānasādʰanam iccʰet tena vajra-HUṂ-kārasamādʰim
Line of ed.: 9    
abʰyasatā tatʰaiva jāpayogena māsaṃ sādʰayitavyaṃ \
Line of ed.: 10    
tato 'nte 'nenaiva samādʰinā sakalāṃ rātriṃ japet \ tāvad
Line of ed.: 11    
yāvat prabʰāte pañcābʰijñā bʰūtvā sarvasattvānugrahanigrahakṣamo
Line of ed.: 12    
bʰavatī-" ty āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 13       
"atʰa karmasādʰanam iccʰet tena tatʰaiva japatā māsam
Line of ed.: 14    
ekaṃ sādʰayitavyaṃ \ tato 'nte sakalāṃ rātriṃ japet \
Line of ed.: 15    
tataḥ sarvakarmāṇi sidʰyantī" ty āha bʰagavān Vajradʰaraḥ \\
Line of ed.: 16    
tataḥ karmāṇi bʰavanti sakr̥d uccāritena manīṣitayā rakṣādīni
Line of ed.: 17    
sarvakarmāṇi karoti \\

Line of ed.: 18       
vajrakulopacārasiddʰividʰivistaraḥ [parisamā]ptaḥ \\ \\

Page of ed.: 526  
Line of ed.: 1       
atʰa padmakulopacāravidʰivistaro bʰavati \

Line of ed.: 2       
"tatrādita eva tāvac cʰatasahasraṃ japet, pūrvam evākr̥tā
Line of ed.: 3    
bʰa[vati] tataḥ sādʰanaṃ bʰavati \ paṭe bʰagavān Sarvajagadvinayādyāḥ
Line of ed.: 4    
kartavyās tasya sarvapārśveṣu caturmaṇḍalayogena
Line of ed.: 5    
mahāsattvacatuṣṭayaḥ kāryaḥ ante ca devyaḥ \ tataḥ sa eva
Line of ed.: 6    
jāpavidʰivistaro māsānte sakalāṃ rātriṃ japet \ tataḥ Sarvajagadvinayo
Line of ed.: 7    
bʰagavān āgaccʰati, yatʰākālaṃ vareṇābʰipracārayatī-"
Line of ed.: 8    
ty āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 9       
"atʰa mudrāsādʰanam iccʰet tena tatʰaiva padmavajrimudrābandʰaṃ
Line of ed.: 10    
kr̥tvā yatʰāvan mucyāṣṭasāhasrikeṇa jāpena catuḥsandʰyaṃ
Line of ed.: 11    
japet \ tataḥ sakalāṃ rātriṃ mudrābandʰena japet \ prabʰāte
Line of ed.: 12    
siddʰir bʰavati \ tato mudrābandʰena yatʰāvat sarvajagadvinayaṃ
Line of ed.: 13    
karotī-" ty āha bʰagavān Avalokiteśvaraḥ \\

Line of ed.: 14       
"atʰa samādʰinayasādʰanamam iccʰet tena tatʰaiva māsānte
Line of ed.: 15    
sakalāṃ rātriṃ yatʰābʰirucitena samādʰinā jāpo dātavyaḥ \
Line of ed.: 16    
tataḥ prabʰāte sarvasamādʰaya āmukʰībʰavantī-"ty āha bʰagavān
Line of ed.: 17    
Vajradʰarmaḥ \\

Line of ed.: 18       
atʰa karmasādʰanam iccʰet tatʰaiva japan māsānte sakalāṃ
Line of ed.: 19    
rātriṃ japet \ tataḥ sarvakarmakṣayo bʰavatī-" ty āha bʰagavāṃ
Line of ed.: 20    
Vajradʰaraḥ \\

Line of ed.: 21       
padmakulopacāravidʰivistaraḥ parisamāptaḥ \\ \\

Page of ed.: 527  
Line of ed.: 1       
atʰa maṇikulopacāravidʰivistaro bʰavati \\

Line of ed.: 2       
"tatrādita eva sarvatatʰāgatapraṇāmacatuṣṭayaṃ kr̥tvā
Line of ed.: 3    
śatasahasraṃ japet \ tatas tatʰaiva paṭe bʰagavāṃ Sarvārtʰasiddʰiṃ
Line of ed.: 4    
caturmudrāmaṇḍalayogena likʰet \ tatas tatʰaiva
Line of ed.: 5    
pūjāṃ kr̥tvā tatʰaiva sādʰayet \ māsānte sakalāṃ rātriṃ japet \
Line of ed.: 6    
tataḥ prabʰāte bʰagavāṃ sarvatatʰāgatābʰiṣekaratnaḥ Ākāśagarbʰo
Line of ed.: 7    
bodʰisattva āgatyābʰiṣekaṃ dadāti \ tenābʰiṣekeṇa
Line of ed.: 8    
trisāhasramahāsāhasre lokadʰātau vidyādʰaracakravartī bʰavatī-"
Line of ed.: 9    
ty āha bʰagavān Vajradʰaraḥ \

Line of ed.: 10       
"atʰa mudrāsādʰanam iccʰet tena tatʰaiva dʰarmavajriprayogeṇa
Line of ed.: 11    
vajraratnamudrā yatʰāvat sādʰyā sarvāśākarmakarī
Line of ed.: 12    
bʰavatī \\

Line of ed.: 13       
"atʰa maṇijñānam iccʰet sādʰayituṃ tena tatʰaiva vajraratnodbʰavasamādʰir
Line of ed.: 14    
yatʰānukramato bʰāvayitavyaḥ \
Line of ed.: 15    
niḥsvabʰāvād ākāśāt katʰaṃ ratnasaṃbʰava iti, ratnāc ca katʰaṃ
Line of ed.: 16    
bodʰisattvakāyasaṃbʰava iti \ imaṃ samādʰiṃ catuḥsaṃdʰyaṃ
Line of ed.: 17    
bʰāvya japed, yatʰopari tato māsānte tenaiva samādʰinā
Line of ed.: 18    
[sakalāṃ rā]triṃ japet \ tataḥ prabʰāte sarvatatʰāgatair
Line of ed.: 19    
āgatya yatʰābʰirucito 'bʰiṣicyata" ity āha bʰagavan
Line of ed.: 20    
Ākāśagarbʰaḥ \\

Page of ed.: 528  
Line of ed.: 1       
"atʰa kāmasādʰana[m iccʰet] tatʰaiva japatā māsānte
Line of ed.: 2    
sakalāṃ rātriṃ japet \ tataḥ prabʰāte bʰagavān Ākāśagarbʰaḥ
Line of ed.: 3    
sarvārtʰasādʰako bʰavatīti \ tataḥ sarvakarmāṇi kuryād" ity
Line of ed.: 4    
āha bʰagavān āryaVajradʰaraḥ \\

Line of ed.: 5       
maṇikulopacāravidʰivistaraḥ parisamāptaḥ \\


Line of ed.: 6       
atʰa sarvakulopacārasādʰāraṇavidʰivistaro bʰavati \\

Line of ed.: 7       
tatrādita eva ca sarvahr̥dayopacāravistaraḥ \
Line of ed.: 8    
"hr̥dayamanīṣitāni sarvatatʰāgatānāṃ sidʰyantām" ity uccārya
Line of ed.: 9    
hr̥dayaṃ yatʰābʰirucito japya sādʰanavidʰiḥ kartavya iti \\

Line of ed.: 10       
tatrāyaṃ mudropacāravidʰiḥ \ "sarvamudrā me bʰogyā
Line of ed.: 11    
bʰavantī-" ty uktvā samayamudrāṃ badʰvā yatʰābʰirucito yatʰāśaktyā
Line of ed.: 12    
japet \ tato yatʰāvat siddʰir iti \\

Line of ed.: 13       
tatrāyaṃ sarvamantropacāravidʰiḥ \ "niḥprapañcā vākṣiddʰir
Line of ed.: 14    
bʰavatu, sarvatatʰāgatasamādʰayo me ājāyantām" ity
Line of ed.: 15    
uktvā mantraṃ yatʰābʰirucito japet, eṣā siddʰir iti \\

Line of ed.: 16       
tatrāyaṃ vidyopacāravidʰiḥ \ "avidyāndʰā ca te me sattvāḥ
Line of ed.: 17    
sarvatatʰāgatāś ca vidyādʰigamasaṃvarabʰūtā" ity uktvā
Line of ed.: 18    
vidyāṃ yatʰābʰirucito japya sādʰanam āvahed" ity āha bʰagavān
Line of ed.: 19    
āryaVajradʰaraḥ \\

Page of ed.: 529  
Line of ed.: 1       
"atʰa sarvahr̥dayamudrāmantravidyānāṃ yatʰākāmakaraṇīyatayā
Line of ed.: 2    
vajrajāpavidʰivistaro bʰavati \ yasya sattvasya hr̥n mudrāṃ
Line of ed.: 3    
mantraṃ vidyāṃ tu sādʰayet \ jāpārtʰatas tam ātmānaṃ sattvaṃ
Line of ed.: 4    
sādʰya sidʰyatī-"ty āha bʰagavān Vajrasattvaḥ \\

Line of ed.: 5       
sarvakulasādʰāraṇajāpavidʰivistaraḥ parisamāptaḥ \\ \\


Line of ed.: 6       
atʰa sarvakulasādʰāraṇasiddʰividʰivistaro bʰavati \\

Line of ed.: 7       
tatrādita eva tatʰāgatakulasiddʰayaḥ \ tadyatʰārtʰaniṣpattisiddʰiḥ
Line of ed.: 8    
r̥ddʰisiddʰir vidyādʰaratvaṃ mahāsiddʰiś ceti \\

Line of ed.: 9       
"tatrārtʰaniṣpattir bʰavati \ yatrā nidʰiśaṅkā bʰavet
Line of ed.: 10    
tatra mudrāṃ badʰvā svasamādʰinā tannidʰistʰānaṃ vajradr̥ṣṭyā
Line of ed.: 11    
nirīkṣayet \ yadi vajrākāram uttiṣṭʰatvaṃ paśyati tatʰā
Line of ed.: 12    
jñātavyaṃ nidʰir atrāstīti \ tato vajraspʰoṭasamayamudrāṃ
Line of ed.: 13    
badʰvotkʰanya yatʰākāmakaraṇīyatayā gr̥ṇhīyād acirāt prāpnotī-"
Line of ed.: 14    
ty āha bʰagavān Vajrasattvaḥ \\

Line of ed.: 15       
"tatra r̥ddʰisiddʰiniṣpattir bʰavati \ yāṃ mudrāṃ
Line of ed.: 16    
sādʰayed "VAJRA-SIDDʰIR" ity uktvā r̥ddʰisiddʰiś caturvidʰā
Line of ed.: 17    
bʰava[nti \ tadyatʰā] jalasyoparicaṃkramaṇaniṣīdatādikaṃ
Line of ed.: 18    
tatʰāgatādisarvarūpasaṃdarśanaṃ yāvad abʰirucis tāvad
Page of ed.: 530   Line of ed.: 1    
adreṣyatvaṃ \ ākāśagāmī ca yojanasahasram ūrdʰvam utpaty
Line of ed.: 2    
adʰastāc ca gaccʰati \ sarvādiśaś ca yojanasahasrād yatʰābʰirucitavegaḥ
Line of ed.: 3    
paribʰramyāgaccʰati \ yojanasahasrādarśena
Line of ed.: 4    
sarvasattvamanīṣitāni jñānāti \ sarvabʰāvāni ca cakṣuṣā
Line of ed.: 5    
paśyati śrotreṇa śr̥ṇoti \ sarvadikṣu sa yojanasahasrādarśena
Line of ed.: 6    
mano 'bʰirucitāḥ sarvastriyo 'ṅge samutkṣipyānayati \
Line of ed.: 7    
sarvahiraṇyasuvarṇamaṇimuktādayaś ca sarvārtʰān apaharati,
Line of ed.: 8    
na cāsya kaścit kiṃcic cʰaknoti kartuṃ \ yad vajreṇāpy
Line of ed.: 9    
adr̥śyo bʰavati \ kiṃ punar anyaiḥ? \ daśapuruṣasahasrabalī
Line of ed.: 10    
nityārogyavān nityaṃ sarvakāmopabʰojī sadāyauvano divyarūpī
Line of ed.: 11    
sarvatatʰāgatān savajrasattvāṃ paśyan pūjayaṃś cānuttaravajrasiddʰiś
Line of ed.: 12    
catvārivarṣasahasrāṇi jīvatī-" ty āha bʰagavān
Line of ed.: 13    
Sarvatatʰāgatavajrar̥ddʰiḥ \\

Line of ed.: 14       
tatrāyaṃ vajravidyādʰarasiddʰiniṣpattir bʰavati \
Line of ed.: 15    
mudrān sādʰayaṃ "VAJRA-VIDYĀDʰARA" iti kuryāt, siddʰayā
Line of ed.: 16    
vajravidyādʰaracakravartī bʰavati \ sarvakāmopabʰogī sahasrabuddʰakṣetram
Line of ed.: 17    
ekakṣaṇena paribʰramyāgaccʰati \ sarvasukʰāni
Line of ed.: 18    
paribʰuṃkte \ dviraṣṭavarṣavayuḥ ākuñcitakuṇḍalakeśadʰārī
Line of ed.: 19    
mahāvajravidyādʰaraḥ sarvatatʰāgatān savajrasattvān paśyan
Line of ed.: 20    
mahākalpastʰāyī bʰavatī-" ty āha bʰagavān
Line of ed.: 21    
Sarvatatʰāgatavidyādʰaraḥ \\

Page of ed.: 531  
Line of ed.: 1       
tatra mahāsiddʰiniṣpattir bʰavati \ svamudrāṃ hr̥dayārtʰataḥ
Line of ed.: 2    
sādʰayan \ svamudrā sattvarūpī bʰavatya, ekakṣaṇena
Line of ed.: 3    
daśasu dikṣu sarvalokadʰātuṣu viśvarūpī viśvakriyāpravartakaḥ,
Line of ed.: 4    
sarvatatʰāgatān savajrasattvāṃ dr̥ṣṭvā sarvākāravaropetābʰiḥ
Line of ed.: 5    
sarvatatʰāgatapūjābʰiḥ saṃpūjyāśeṣānavaśeṣasattvārtʰaṃ ca
Line of ed.: 6    
kr̥tvā punar apy āyāti \ sarvalokadʰātusarvakāmasarvasukʰasaumanasyāni
Line of ed.: 7    
sarvākāravaropetāny upabʰuñjan, Vajrasattvasamo
Line of ed.: 8    
mahābodʰisattvaḥ aśeṣānavaśeṣamahākalpāyur bʰavatī-" ty āha
Line of ed.: 9    
bʰagavān Sarvatatʰāgatasiddʰiḥ \

Line of ed.: 10       
tatraitā vajrakulasiddʰayaḥ \ tadyatʰā trilokavijayasiddʰiḥ
Line of ed.: 11    
sarvābʰiṣekasiddʰiḥ sarvasukʰasaumanasyasiddʰiḥ
Line of ed.: 12    
uttamasiddʰir iti \\

Line of ed.: 13       
"tatra trilokavijayasiddʰir bʰavati \ trilokavijayamudrāṃ
Line of ed.: 14    
badʰvā Maheśvaraṃ [vāmapa]denākramya sādʰayet \ tataḥ
Line of ed.: 15    
pratimā nādaṃ muñcati \ tato HUṂ-kāraḥ prayoktavyaḥ \
Line of ed.: 16    
HUṂ-kāre prayuktemātre Maheśvarādayaḥ sarvatrailokyādʰipatayaḥ
Line of ed.: 17    
saparivārā sādʰakasya purata āgatvā ājñā vaśya vidʰeyā
Line of ed.: 18    
bʰavanti \ tataḥ prabʰr̥ti sarvatrilokādʰipatir vajradʰaro
Line of ed.: 19    
bʰavati \ ākāśena gaccʰati sakalatrilokacakraṃ parikramyāgaccʰati,
Line of ed.: 20    
duṣṭadevādayaś ca sarvasattvān HUṂ-kāreṇa damayati \
Line of ed.: 21    
sarvatatʰāgatavajra-HUṂ-kārarūpī sakalatrilokam ājñayā vartayan
Line of ed.: 22    
sarvatatʰāgatān savajrasattvān paśyann ārāgayaṃś ca varṣasahasrān
Line of ed.: 23    
jīvatī-"ty āha bʰagavān Vajrahuṃkāraḥ \\

Page of ed.: 532  
Line of ed.: 1       
"tatrāyaṃ sarvābʰiṣekasiddʰimudrāṃ sādʰayan \ sarvatatʰāgatābʰiṣekaratnamudrayā
Line of ed.: 2    
pūrvam ātmānam abʰiṣicya
Line of ed.: 3    
sādʰayet \ tatas tasya siddʰasya caturvidʰam abʰiṣeko bʰavati \
Line of ed.: 4    
vajrābʰiṣeko ratnābʰiṣeko dʰarmābʰiṣekaḥ karmābʰiṣekaś ceti \
Line of ed.: 5    
tatra vajrābʰiṣeke labdʰe sarvatatʰāgatānāṃ vajradʰaro bʰavati \
Line of ed.: 6    
ratnābʰiṣeke sarvaratnādʰipatir bʰavati \ dʰarmābʰiṣeke dʰarmarājā
Line of ed.: 7    
bʰavati \ karmābʰiṣeke laukikarokottarasarvakarmasiddʰim
Line of ed.: 8    
avāpnotī-"ty āha bʰagavāṃ Sarvatatʰāgatābʰiṣekaḥ \\

Line of ed.: 9       
"tatreyaṃ sarvasukʰasaumanasyasiddʰir, yad uta guhyapūjābʰir
Line of ed.: 10    
nityaṃ sarvatatʰāgatapūjāṃ kurvan, sarvatatʰāgatasarvasukʰasaumanasyasiddʰim
Line of ed.: 11    
avāpnotī \ "ty āha bʰagavāṃ
Line of ed.: 12    
Sarvatatʰāgatasarvasukʰasaumanasyaḥ \\

Line of ed.: 13       
"tatreyam uttamasiddʰiḥ, yad uta vajradʰarasamo 'ham"
Line of ed.: 14    
ity āha bʰagavāṃ Vajradʰaraḥ \\

Line of ed.: 15       
tatraitāḥ padmakulasiddʰayaḥ \ tadyatʰānurāgaṇavaśīkaraṇarakṣapadmasidviś
Line of ed.: 16    
ceti \\

Line of ed.: 17       
"tatrānurāgaṇasiddʰir bʰavati, yatʰāvat padmarāgabʰāvanayā
Line of ed.: 18    
sarvatatʰāgatādisarvasattvānurāgaṇakṣamo bʰavati \ svaLokeśvarānusmr̥tyā
Line of ed.: 19    
tatʰaiva sarvasattvavaśīkaraṇasamartʰo bʰavati \
Line of ed.: 20    
maitryaspʰaraṇasamādʰinā sarvajagadrakṣāvaraṇaguptakṣamo
Line of ed.: 21    
bʰavati \ svaṃ padmasamādʰinā padmaṃ hastena gr̥hya sādʰayaṃ
Line of ed.: 22    
Lokeśvararūpī sarvākāravaropetaś caturvarṣasahasraṃ jīvatī-"
Line of ed.: 23    
ty āha bʰagavān Sarvatatʰāgatapadmaḥ \\

Page of ed.: 533  
Line of ed.: 1       
tatraitā maṇikulasiddʰayaḥ \ tadyatʰā sarvakulābʰiṣekasiddʰiḥ,
Line of ed.: 2    
mahātejastvaṃ, sarvāśāprapūraṇaṃ, ratnasiddʰiś ceti \\

Line of ed.: 3       
"tatra sarvatatʰāgatābʰiṣekasiddʰiḥ \ yad uta svābʰiṣekaniryātanā
Line of ed.: 4    
pradīpadānaṃ dānapāramitāpāripūriḥ, yatʰāśakyaratnasādʰanaṃ \
Line of ed.: 5    
catvābʰiḥ siddʰibʰiḥ sarvatatʰāgatāṃ pūjayann
Line of ed.: 6    
acirāt sidʰyatī-" ty āha bʰagavāṃ Sarvatatʰāgataratnaḥ \\

Line of ed.: 7       
sarvakulasādʰāraṇasiddʰividʰivistaraḥ [parisamā]ptaḥ \\


Line of ed.: 8       
"atʰa sarvakalpopāyasiddʰitantram anuvyākʰyāsyāmī-" ty
Line of ed.: 9    
āha bʰagavān Anādinidʰanasattvaḥ \\

Line of ed.: 10       
[tatrādita eva hr̥dayopāyasiddʰitantraṃ \]
Strophe: (1) 
Line of ed.: 11   Verse: a       
yatʰā vinayo loko hi tādr̥śī siddʰir iṣyate \
Line of ed.: 12   Verse: b       
upāyas tatra mudrā hi sarvasiddʰipradaṃ mahat \\
Strophe:   Verse:  

Line of ed.: 13       
tatrāyaṃ mudropāyasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 14   Verse: a       
virāgavinayo loko mudrāsiddʰis tu rāgajā \
Line of ed.: 15   Verse: b       
upāyo bʰāvanā tatra sarvasiddʰikarī varā \\
Strophe:   Verse:  

Page of ed.: 534  
Line of ed.: 1       
tatredaṃ mantropāyasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
loko 'yaṃ satyavibʰraṣṭo mantrasiddʰir na iṣyate \
Line of ed.: 3   Verse: b       
upāyo niḥprapañcas tu sarvasiddʰikaraḥ paraḥ \\
Strophe:   Verse:  

Line of ed.: 4       
tatredaṃ vidyopāyasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 5   Verse: a       
avidyābʰiniviṣṭo 'yaṃ vidyāsiddʰir na iṣyate \
Line of ed.: 6   Verse: b       
upāyas tatra caudārāṃ sarvasiddʰipradaṃ varam \\ iti \\
Strophe:   Verse:  

Line of ed.: 7       
sarvakalpopāyasiddʰitantraṃ \\ \\


Line of ed.: 8       
"atʰa sarvakalpapuṇyasiddʰitantramanuvyākʰyāsyāmī-" ty
Line of ed.: 9    
āha bʰagavāṃ Sarvatatʰāgataḥ \\

Line of ed.: 10       
tatrādita eva svahr̥dayapuṇyasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 11   Verse: a       
kr̥tvā caturvidʰāṃ pūjāṃ mahāpuṇyam avāpnute \
Line of ed.: 12   Verse: b       
buddʰapūjāgrapuṇyā hi sidʰyate nātraṃ saṃśaya \\ iti \\
Strophe:   Verse:  

Line of ed.: 13       
tatredaṃ mudrāpuṇyasiddʰitantraṃ \
Strophe: (4) 
Line of ed.: 14   Verse: a       
rakṣaṃs tu samayaṃ guhyaṃ mahāpuṇyam avāpnute \
Line of ed.: 15   Verse: b       
apuṇyo 'pi hi sidʰyeya śīgʰraṃ samayarakṣaṇād \\ iti \\
Strophe:   Verse:  

Page of ed.: 535  
Line of ed.: 1       
tatredaṃ mantrapuṇyasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
buddʰānām ādivacanair mahāpuṇyam avāpnuyāt \
Line of ed.: 3   Verse: b       
dʰarmadānād apuṇyo 'pi śīgʰraṃ siddʰim avāpnute \\
Strophe:   Verse:  

Line of ed.: 4       
tatredaṃ vidyāpuṇyasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 5   Verse: a       
dānam agryaṃ hi puṇyānāṃ dadan puṇyam avāpnute \
Line of ed.: 6   Verse: b       
dānapāramitā pūrṇaḥ śīgʰraṃ buddʰatvam āpnute- \\ ti \\
Strophe:   Verse:  

Line of ed.: 7       
sarvakalpapuṇyasiddʰitantraṃ \\ \\

Line of ed.: 8       
"atʰa sarvakalpaprajñāsiddʰitantramanuvyākʰyāsyāmi \\

Line of ed.: 9       
tatrādita eva hr̥dayaprajñāsiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 10   Verse: a       
A-akṣarapraveśena sarvākṣaravijānanā \
Line of ed.: 11   Verse: b       
svavaktraparavaktraṃ tu bʰāvayaṃ siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 12    
ity āha bʰagavān Mañjuśrīr mahābodʰisattvaḥ \\

Line of ed.: 13       
tatredaṃ mudrāprajñāsiddʰitantraṃ \
Strophe: (4) 
Line of ed.: 14   Verse: a       
prajñā nairvedʰikī nāma samādʰir iti kīrtitā \
Line of ed.: 15   Verse: b       
tayā tu mudrāḥ sidʰyante bʰāvayaṃ sidʰyati kṣaṇād \\
Strophe:   Verse:  
Line of ed.: 16    
ity āha bʰagavān Prajñāgryaḥ \\

Page of ed.: 536  
Line of ed.: 1       
tatredaṃ mantraprajñāsiddʰitantraṃ \\
Strophe: (1) 
Line of ed.: 2   Verse: a       
prajñāgʰoṣānugā nāma samādʰitvāt prapañcataḥ \
Line of ed.: 3   Verse: b       
taya bʰāvitayā śīgʰraṃ mantrasiddʰim avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Vajrabuddʰiḥ \\

Line of ed.: 5       
tatredaṃ vidyāprajñāsiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
vidyāmantraviśeṣāṇāṃ viśeṣo na hi vidyate \
Line of ed.: 7   Verse: b       
prajñayā bʰāvayann evam āśu siddʰir dʰruvā bʰaved \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Sarvatatʰāgataprajñājñānaḥ \\

Line of ed.: 9       
sarvakalpaprajñāsiddʰividʰivistaratantraṃ \\ \\


Line of ed.: 10       
"atʰa kalpasaṃbʰārasiddʰitantramanuvyākʰyāsyāmī-" ty
Line of ed.: 11    
āha bʰagavān Vajrapāṇiḥ \\

Line of ed.: 12       
tatrādita eva sarvahr̥dasaṃbʰārasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 13   Verse: a       
sarvapūjāṃ prakurvāṇaḥ saṃ[bʰāraṃ hi] vivardʰate \
Line of ed.: 14   Verse: b       
kuśalānāṃ tu dʰarmāṇāṃ tataḥ sidʰyati saṃbʰr̥taḥ \\
Strophe:   Verse:  

Page of ed.: 537  
Line of ed.: 1       
tatredaṃ mudrāsaṃbʰārasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
bahucakrapraveśāc ca bahumaṇḍala[kalpanāt] \
Line of ed.: 3   Verse: b       
[saṃbʰāra]pūjāmudrāṇāṃ mahāsiddʰiḥ pravartate \\
Strophe:   Verse:  

Line of ed.: 4       
tatredaṃ mantrasaṃbʰārasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 5   Verse: a       
anumodanādiyogena saddʰarmapaṭʰanāt tatʰā \
Line of ed.: 6   Verse: b       
bahujāpapradānāc ca mantrasiddʰir dʰruvā bʰaved \\ iti \\
Strophe:   Verse:  

Line of ed.: 7       
tatredaṃ vidyāsaṃbʰārasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 8   Verse: a       
avidyāsuprahīṇatvāt dānapāramitānayāt \
Line of ed.: 9   Verse: b       
saṃbʰāraparipūrṇas tu śīgʰraṃ siddʰim avāpnute- \\ ti \\

Line of ed.: 10        
sarvakalpasaṃbʰārasiddʰitantraṃ \\ \\

Line of ed.: 11        
sarvakalpavidʰivistaratantraṃ parisamāptaṃ \\ \\

Page of ed.: 538  
Line of ed.: 1        
atʰa Vajrapāṇirmahābodʰisattvaḥ sarvakulacihnasaṃbʰavajñānatantram
Line of ed.: 2     
udājahāra \\

Line of ed.: 3        
tatra katʰaṃ vajrasaṃbʰavaḥ? \
Strophe: (1)  
Line of ed.: 4   Verse: a       
sa eva bʰagavāṃ sattvaḥ sarvacittaḥ svayaṃ prabʰuḥ \
Line of ed.: 5   Verse: b       
kāyavākcittavajras tu dr̥ḍʰaḥ sattvaḥ svayaṃbʰuvāṃ \\
Strophe: (2)  
Line of ed.: 6   Verse: a       
sattvānām uttamaḥ sattvo vajrabʰāvanayā hr̥di \
Line of ed.: 7   Verse: b       
Vajrasattva iti kʰyātas tu tasmiṃ vajro pratiṣṭʰitaḥ \\
Strophe: (3)  
Line of ed.: 8   Verse: a       
sa eva jñānayogena buddʰānām asamatviṣāṃ \
Line of ed.: 9   Verse: b       
niḥkramya hr̥dayād viśvo viśvarūpo bʰavaty api \\
Strophe: (4)  
Line of ed.: 10   Verse: a       
sarvadʰāturajaḥsaṃkʰyāḥ sa eva tu jino bʰavet \
Line of ed.: 11   Verse: b       
tebʰyo vai vajrakāyebʰyo vajrasattvas tu saṃbʰavet \\
Strophe: (5)  
Line of ed.: 12   Verse: a       
tata evādisattvās tu sarvacihnasamudbʰavaḥ \
Line of ed.: 13   Verse: b       
cihnebʰyas tu mahāsattvās tebʰyaḥ sarvam idaṃ nayam \\ iti \\

Strophe: (6)  
Line of ed.: 14   Verse: a       
ya idaṃ śr̥ṇuyāt kaścic cʰddadʰed dʰārayed hr̥di \
Line of ed.: 15   Verse: b       
bʰāvayec ca sadā tuṣṭaḥ śīgʰraṃ siddʰim avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 16    
ity āha bʰagavān Vajrasattvaḥ \\

Line of ed.: 17       
sarvatatʰāgatatattvasaṃbʰavajñānavidʰivistaratantraṃ \\ \\

Page of ed.: 539  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvakalpasaṃbʰavajñānavidʰivistaratantram
Line of ed.: 2    
abʰāṣat \\

Line of ed.: 3       
tatrādita eva tāvat sarvatatʰāgatakalpasaṃbʰavajñānantantraṃ
Line of ed.: 4    
bʰavati \
Strophe: (1) 
Line of ed.: 5   Verse: a       
buddʰānām avikalpaṃ tu jñānaṃ bʰavati śāśvataṃ \
Line of ed.: 6   Verse: b       
avikalpāt tato jñānāt kalpanāt kalpa ucyate \\
Strophe:   Verse:  

Line of ed.: 7       
tatredaṃ tatʰāgatakulakalpasaṃbʰavajñānatantraṃ \
Strophe: (2) 
Line of ed.: 8   Verse: a       
yatrāvikalpaḥ kalpātmā kalpyate kalpanodbʰavaḥ \
Line of ed.: 9   Verse: b       
vajrasattvo mahāsattvaḥ tena kalpo nirucyate \\
Strophe:   Verse:  

Line of ed.: 10       
tatredaṃ vajrakulakalpasaṃbʰavajñānatantraṃ \
Strophe: (3) 
Line of ed.: 11   Verse: a       
yatʰā likʰya hi kalpayante vidʰayaḥ kalpasiddʰidāḥ \
Line of ed.: 12   Verse: b       
tena kalpa iti prokto vikalparahitātmabʰiḥ \\
Strophe:   Verse:  

Line of ed.: 13       
tatredaṃ padmakulakalpasaṃbʰavajñānatantraṃ \
Strophe: (4) 
Line of ed.: 14   Verse: a       
rāgo vikalpasaṃbʰūtaḥ sa ca padme pratiṣṭʰitaḥ \
Line of ed.: 15   Verse: b       
tatas tu kalpastʰāyinyaḥ siddʰayaḥ saṃbʰavanti hi \\
Strophe:   Verse:  

Page of ed.: 540  
Line of ed.: 1       
tatredaṃ maṇikulakalpasaṃbʰavajñānatantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
maṇayo hy avikalpās tu prabʰāvaiḥ susamuccʰritāḥ \
Line of ed.: 3   Verse: b       
evaṃs tu siddʰayo divyāḥ saṃbʰavanty avikalpitā \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 5       
sarvakulakalpasaṃbʰavajñānatantraṃ \\ \\


Line of ed.: 6       
atʰa sarvakalpahr̥dayasaṃbʰavajñānatantraṃ \\
Strophe: (2) 
Line of ed.: 7   Verse: a       
manīṣitavidʰānais tu sidʰyate tu manīṣitaṃ \
Line of ed.: 8   Verse: b       
samādʰisādʰano hr̥dstʰaḥ hr̥dayas tu tena cocyate \\
Strophe:   Verse:  

Line of ed.: 9       
atʰa sarvamudrāsaṃbʰavajñānatantraṃ \\
Strophe: (3) 
Line of ed.: 10   Verse: a       
duratikramo yatʰā bʰedyo rājamudrāgraśāsanaḥ \
Line of ed.: 11   Verse: b       
mahātmacihnaviśvas tu tatʰā mudreti kīrtitā \\
Strophe:   Verse:  

Line of ed.: 12       
atʰa mantrasaṃbʰavajñānatantraṃ \\
Strophe: (4) 
Line of ed.: 13   Verse: a       
anatikrama[ṇo ca] hi durbʰedyo guhya eva ca \
Line of ed.: 14   Verse: b       
mantryate guhyasiddʰyatvaṃ mantras tena nirucyate \\
Strophe:   Verse:  

Page of ed.: 541  
Line of ed.: 1       
atʰa vidyāsaṃbʰavajñānatantraṃ \\
Strophe: (1) 
Line of ed.: 2   Verse: a       
avidyāvipraṇāśāya vāgvidyo[ttama]siddʰaye \
Line of ed.: 3   Verse: b       
vidyate vedanāsiddʰis tena vidyā prakīrtite \\
Strophe:   Verse:  
Line of ed.: 4    
ty āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 5       
sarvakalpahr̥dayādisaṃbʰavajñānatantraṃ \ \\


Line of ed.: 6       
atʰa sarvakalpajñānotpattitantraṃ \\

Line of ed.: 7       
tatrādita eva hr̥dayajñānotpattitantro bʰavati \\
Strophe: (2) 
Line of ed.: 8   Verse: a       
hr̥dayaṃ japya vijñeyam ātmano parasya \
Line of ed.: 9   Verse: b       
bʰavyaṃ bʰūtaṃ bʰaviṣyaṃ ca yaḥ paśyati śr̥ṇoti ca \\
Strophe:   Verse:  

Line of ed.: 10       
tatredaṃ mudrājñānotpattitantraṃ bʰavati \
Strophe: (3) 
Line of ed.: 11   Verse: a       
mudrām ekatarāṃ badʰvā yatʰāvad vidʰinā manaḥ \
Line of ed.: 12   Verse: b       
kr̥tvā nirīkṣel lokaṃ tu sarvaṃ jñeyaṃ yatʰoparī- \\ ti \\
Strophe:   Verse:  

Page of ed.: 542  
Line of ed.: 1       
tatredaṃ mantrajñānotpattitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
sakr̥d uccārayan mantraṃ brūyāj jihvāṃ svakīn tu yaḥ \
Line of ed.: 3   Verse: b       
bʰavyaṃ bʰūtaṃ bʰaviṣyaṃ ca tatsarvaṃ satyam āvahed \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Avalokiteśvaraḥ \\

Line of ed.: 5       
tatredaṃ vidyājñānotpattitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
sakr̥d uccārya vidyāṃ tu vedayen manasā sa tu \
Line of ed.: 7   Verse: b       
bʰavya bʰūtaṃ bʰaviṣyaṃ [ca vajravākśāsa]naṃ yatʰe- \\ ti \\
Strophe:   Verse:  

Line of ed.: 8       
sarvakalpajñānotpattividʰivistaratantraṃ parisamāptaṃ \\ \\


Line of ed.: 9       
atʰa sarvakulasādʰāraṇaguhyakāyavākcittavajramudrāsādʰanatantraṃ
Line of ed.: 10    
bʰavati \\

Line of ed.: 11       
tatredaṃ tatʰāgatakulaguhyakāyamudrāsādʰanaṃ bʰavati \
Page of ed.: 543  
Strophe: (1) 
Line of ed.: 1   Verse: a       
yatʰā tatʰā niṣaṇṇas tu paryaṅkena tu sādʰayet \
Line of ed.: 2   Verse: b       
yatʰā lekʰyānusāreṇa mahāsattvaḥ prasidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 3    
ty āha bʰagavān Vajrasattvaḥ \\

Line of ed.: 4       
tatredaṃ vajrakulaguhyakāyamudrāsādʰanaṃ bʰavati \
Strophe: (2) 
Line of ed.: 5   Verse: a       
prasrālīḍʰasusaṃstʰānaṃ yatʰā lekʰyānusārataḥ \
Line of ed.: 6   Verse: b       
sādʰayeta susaṃkruddʰaḥ sidʰyate nātra saṃśaya \\
Strophe:   Verse:  
Line of ed.: 7    
ity āha bʰagavān Vajrahuṃkāraḥ \\

Line of ed.: 8       
tatredaṃ padmakulaguhyakāyamudrāsādʰanaṃ bʰavati \
Strophe: (3) 
Line of ed.: 9   Verse: a       
vajraparyaṅkasaṃstʰaṃ tu vajrabandʰaṃ karadvayaṃ \
Line of ed.: 10   Verse: b       
samādʰikāyo bʰūtvā tu sādʰayet padmasaṃbʰavam \\
Strophe:   Verse:  
Line of ed.: 11    
ity āha bʰagavān Padmasattvaḥ \\

Line of ed.: 12       
tatredaṃ maṇikulaguhyakāyamudrāsādʰanaṃ bʰavati \
Strophe: (4) 
Line of ed.: 13   Verse: a       
uttʰito niṣaṇṇo caṅkraman yatʰā tatʰā \
Line of ed.: 14   Verse: b       
vajraratnābʰiṣekeṇa sidʰyate natra saṃśaya \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavān Vajragarbʰaḥ \

Page of ed.: 544  
Line of ed.: 1       
tatredaṃ tatʰāgatakulaguhyavāṅmudrāsādʰanatantraḥ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
nātisyanditajihvāgradantoṣṭʰadvayasaṃyutā \
Line of ed.: 3   Verse: b       
sādʰayet sarvakalpān tu vajravākṣvaravarjite- \\
Strophe:   Verse:  
Line of ed.: 4    
ty āha bʰagavān Vajravācaḥ \

Line of ed.: 5       
tatredaṃ vajrakulaguhyavāṅmudrāsādʰanatantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
megʰagʰūllita-HUṂ-kārakrodʰagaṃbʰīravākṣtʰirā \
Line of ed.: 7   Verse: b       
krodʰaspʰuṭā mahāvajraṃ vajrakrodʰavāgsādʰanam \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Vajrahuṃkāraḥ \\

Line of ed.: 9       
tatredaṃ padmakulaguhyavāṅmudrāsādʰanatantraṃ \
Strophe: (3) 
Line of ed.: 10   Verse: a       
anuccʰvāsaṃ sūkṣma[śvāsaṃ sūkṣmavācāsusaṃ] spʰuṭaṃ \
Line of ed.: 11   Verse: b       
sidʰyate sarvajāpāni samādʰijñānagarbʰaye- \\
Strophe:   Verse:  
Line of ed.: 12    
ty āha Sarvatatʰāgatasamādʰijñānagarbʰaḥ \\

Line of ed.: 13       
tatredaṃ maṇikulaguhyavāṅmudrā[sādʰana] tantraṃ \
Strophe: (4) 
Line of ed.: 14   Verse: a       
suparispʰuṭayā vācā praṇāmaparamaḥ sadā \
Line of ed.: 15   Verse: b       
japete vinayaiś cāpi sarvam āśu prasidʰyatī- \\
Strophe:   Verse:  
Page of ed.: 545   Line of ed.: 1    
ty āha bʰagavān Sarvatatʰāgatapūjāvi[dʰivista]rakarmā \\

Line of ed.: 2       
tatredaṃ tatʰāgatakulaguhyacittamudrāsādʰanatantraṃ \
Strophe: (1) 
Line of ed.: 3   Verse: a       
kāmo hi bʰagavāṃc cʰaśvaḥ sarvasattvasukʰapradaḥ \
Line of ed.: 4   Verse: b       
Vajrasattvaḥ svayam e[va i]ti bʰāvyāśu sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 5    
ty āha bʰagavān Kāmaḥ \

Line of ed.: 6       
tatredaṃ vajrakulaguhyacittamudrāsādʰanatantraṃ \
Strophe: (2) 
Line of ed.: 7   Verse: a       
sarvasattvahitārtʰāya duṣṭānāṃ [vinayārtʰāya] \
Line of ed.: 8   Verse: b       
buddʰaśāsanarakṣārtʰaṃ krodʰaḥ siddʰikaraḥ para \\
Strophe:   Verse:  
Line of ed.: 9    
ity āha bʰagavān Sarvatatʰāgatavajrahuṃkāraḥ \

Line of ed.: 10       
tatredaṃ padmakulaguhyacittamudrāsādʰanatantaṃ \
Strophe: (1) 
Line of ed.: 11   Verse: a       
yatʰā padmamaliṣṭʰaṃ tu vāsadoṣaiḥ surāgavān \
Line of ed.: 12   Verse: b       
tatʰā me rāgadoṣais tu bʰaved rāgaḥ sa sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 13    
ty āha bʰagavān Padmarāgaḥ \\

Page of ed.: 546  
Line of ed.: 1       
tatredaṃ maṇikulaguhyacittamudrāsādʰanatantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
kadā nu sarvasattvānāṃ sarvakāryārtʰasiddʰaye \
Line of ed.: 3   Verse: b       
ratnavarṣāṇi varṣeyaṃ siddʰaḥ sarvāśu sidʰyatī- \
Strophe:   Verse:  
Line of ed.: 4    
ty āha bʰagavān āryĀkāśagarbʰaḥ \

Line of ed.: 5       
tatredaṃ tatʰāgatakulaguhyavajramudrāsādʰanatantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
uttʰito niṣaṇṇo [caṅkramanvā] yatʰā tatʰā \
Line of ed.: 7   Verse: b       
vāmamudrāguhyakaraḥ sarvaṃ kurvaṃ sa sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 8    
ty āha bʰagavāṃ Sarvatatʰāgataguhyavajrapā[ṇiḥ \\

Line of ed.: 9       
tatredaṃ vajrakulaguhyavajramudrāsādʰanatantraṃ \\ ]
Strophe: (3) 
Line of ed.: 10   Verse: a       
yatʰā tatʰā stʰitaś caiva kurvan cāpi yatʰā tatʰā \
Line of ed.: 11   Verse: b       
vakrajrodʰāṅguliṃ badʰvā vastraccʰannāṃ tu sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 12    
ty āha bʰagavā[n Sarvatatʰāgatakrodʰarājaḥ \\

Line of ed.: 13       
tatredaṃ padmakulagu]hyavajramudrāsādʰanatantraṃ \
Strophe: (4) 
Line of ed.: 14   Verse: a       
padmamuṣṭiṃ tu vāmena kareṇāccʰāditena tu \
Line of ed.: 15   Verse: b       
badʰvā yatʰā śīgʰraṃ padma[siddʰim avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 16    
ity āha bʰagavān Avalokiteśva]raḥ \\

Page of ed.: 547  
Line of ed.: 1       
tatredaṃ maṇikulaguhyavajramudrāsādʰanatantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
ratnamuṣṭiṃ tu badʰvā vai vāmāccʰāditasatka[raḥ \
Line of ed.: 3   Verse: b       
yatʰā tatʰā kriyate vai ratnasiddʰim avāpnu]yād \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Ākāśagarbʰaḥ \

Line of ed.: 5       
tatredaṃ sarvakulaguhyasādʰāraṇamudrāsādʰanatantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
mahāmu[drāprayogeṇa svasattvasamādʰinā hi \]
Line of ed.: 7   Verse: b       
vajravāgvajradr̥ṣṭibʰyām acirāt siddʰir uttame- \\
Strophe:   Verse:  
Line of ed.: 8    
ty āha bʰagavān Sarvatatʰāgatavajrasattvaḥ \\

Line of ed.: 9       
sarvakulaguhya [kāyavākcittavajramudrāsādʰanatantraṃ
Line of ed.: 10    
sa]māptaṃ \\ \\

Page of ed.: 548  
Line of ed.: 1       
atʰa bʰagavān Vajrapāṇiḥ sarvatatʰāgatan āhūyaivam āha \
Line of ed.: 2    
"pratipadyata bʰagavantas tatʰā[gatā idaṃ kalpam adʰitiṣṭʰanti
Line of ed.: 3    
prativedayanti \"

Line of ed.: 4       
atʰa sa]rvatatʰāgatāḥ punaḥ samājam āgamya, punar api
Line of ed.: 5    
sādʰukārāṇy adaduḥ \
Strophe: (1) 
Line of ed.: 6   Verse: a       
sādʰu te vajrasattvāya vajraratnā[ya sādʰu te \
Line of ed.: 7   Verse: b       
vajradʰarmāya te sādʰu sādʰu te] vajrakarmaṇe \\
Strophe: (2)  
Line of ed.: 8   Verse: a       
subʰāṣitamidaṃ sūtraṃ Vajrayānam anuttaraṃ \
Line of ed.: 9   Verse: b       
sarvatatʰāgataguhyaṃ Mahāyānābʰisaṃgraham \\
Strophe:   Verse:  
Line of ed.: 10    
i[ti \\

Line of ed.: 11       
Sarvatatʰāgatatattvasaṃgra]hāt Sarvakalpānuttaratantraṃ
Line of ed.: 12    
parisamāptaṃ \\ \\



Next part



This text is part of the TITUS edition of Sarva-Tathagata-Tattva-Samgraha.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.