TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 29
Chapter: 26a
Page of ed.: 519
CHAPTER
26-a
Line of ed.: 1
SARVA-KALPĀNUTTARA-TANTRA
Line of ed.: 2
atʰa
Vajrapāṇir
mahābodʰisattva
imā[m
udānam
udānayām
āsa
\]
Strophe: (1)
Line of ed.: 3
Verse: a
durdr̥ṣṭīnāṃ
viraktānām
idaṃ
guhyan
na
yujyate
\
Line of ed.: 4
Verse: b
sarvasattvahitārtʰāya
vakṣyāmi
vidʰayas
tatʰe
- \\
ti
\\
Strophe:
Verse:
Line of ed.: 5
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
[sarvatatʰāgata]
kulopacāravidʰivistaram
Line of ed.: 6
abʰāṣat
\
Line of ed.: 7
tatredaṃ
sarvatatʰāgatakulopacāravidʰivistaratantraṃ
\
Line of ed.: 8
tatrāyaṃ
hr̥dayopacāravidʰi[vistaratantro
bʰavati]
\
mahāmaṇḍalaṃ
Line of ed.: 9
dr̥ṣṭvā
dʰūpapuṣpadīpagandʰapūjāmudrābʰir
kr̥tvā
,
tato
Line of ed.: 10
vajra[vācā
jāpam
ārabʰyati
\]
Line of ed.: 11
tatrāyaṃ
jāpavidʰir
bʰavati
\
yatʰā
stʰānastʰitaś
caturmāsaṃ
Line of ed.: 12
catuḥsandʰyaṃ
dʰūpādibʰir
yatʰāvat
pūjāṃ
kr̥tvā
,
sarvatatʰāgatamahāyānābʰisamayanāmāṣṭaśatena
Line of ed.: 13
sarvatatʰāgatān
abʰiṣṭutya
,
Page of ed.: 520
Line of ed.: 1
caturmudrāpraṇāmayogena
praṇamann
ātmaniryātanapūjā
kāryanena
Line of ed.: 2
mantracatuṣṭayena
\
Line of ed.: 3
OṂ
SARVA
-TATʰĀGATA
PŪJOPASTʰĀNĀYĀTMĀNAṂ
NIRYĀTAYĀMI
Line of ed.: 4
SARVA
-TATʰĀGATA
VAJRA
-SATTVĀDʰITIṢṬʰASVA
MĀṂ
\\
Line of ed.: 5
OṂ
SARVA
-TATʰĀGATA
PŪJĀBʰIṢEKĀYĀTMĀNAṂ
NIRYĀTAYĀMI
Line of ed.: 6
SARVA
-TATʰĀGATA
VAJRA
-RATNĀBʰIṢIÑCA
MĀṂ
\\
Line of ed.: 7
OṂ
SARVA
-TATʰĀGATA
PŪJĀ
-PRAVARTANĀYĀTMĀNAṂ
NIRYĀTAYĀMI
Line of ed.: 8
SARVA
-TATʰĀGATA
VAJRA
-DʰARMA
PRAVARTAYA
MĀṂ
\\
Line of ed.: 9
OṂ
SARVA
-TATʰĀGATA
PŪJĀ
-KARMAṆE
ĀTMĀNAṂ
NIRYĀTAYĀMI
Line of ed.: 10
SARVA
-TATʰĀGATA
VAJRA
-KARMA
KURU
MĀṂ
\\
Line of ed.: 11
"tato
'viraktaḥ
sarvakāmaguṇeṣu
sarvāhāraḥ
sarvakāmopabʰogīhr̥dayārtʰaḥ
Line of ed.: 12
svam
ātmānaṃ
buddʰabimbaṃ
purato
vāṅmātreṇāpi
Line of ed.: 13
bʰāvayan
,
yatʰākāmakaraṇīyatayā
,
aṣṭaśataṃ
vajravācā
japann
Line of ed.: 14
āśu
prasidʰyatī
-"
ty
āha
bʰagavān
Vajrasattvaḥ
\\
Line of ed.: 15
"atʰottamasiddʰim
iccʰet
tataḥ
paṭe
bʰagavantaṃ
tatʰāgataṃ
Line of ed.: 16
madʰye
lekʰayet
\
tasya
caturmahāsattvamaṇḍalayogena
yatʰābʰirucitavarṇābʰaraṇā
Line of ed.: 17
mahāsattvāś
candramaṇḍalapratiṣṭʰitā
Line of ed.: 18
lekʰyāḥ
koṇabʰāgeṣu
kuladevya
iti
\
tataḥ
paṭasyodārāṃ
pūjāṃ
Page of ed.: 521
Line of ed.: 1
kr̥tvā
yatʰāvaj
japayogena
tāvaj
japet
\
yāvan
māsacatuṣṭayaṃ
,
Line of ed.: 2
tataḥ
sakalāṃ
rātriṃ
japet
\
tataḥ
prabʰāte
sarvatatʰāgatatatvādīn
Line of ed.: 3
uttamasiddʰīn
avāpnotī
-"
ty
āha
bʰagavān
Vajradʰaraḥ
\
Line of ed.: 4
"atʰa
mudrāsādʰanam
iccʰet
tena
sarvatatʰāgatasattvavajrimudrāṃ
Line of ed.: 5
badʰvā
,
paṭasyāgrato
vajravācāṃ
śatasahasraṃ
yatʰākāmakaraṇīyatayā
Line of ed.: 6
yatʰāvad
bandʰan
muñcaṃś
ca
japet
\
tato
'nte
Line of ed.: 7
sakalāṃ
rātriṃ
,
aviśramato
kiñcitkālaṃ
muñcan
,
yatʰāvac
ca
Line of ed.: 8
bandʰan
japet
\
tato
mudrā
jvalaty
āviśaty
uttiṣṭʰati
vācaṃ
Line of ed.: 9
muñcatīti
\
tato
mudrābandʰanenotpatati
kāmarūpī
bʰavati
Line of ed.: 10
antardʰāti
sarvakarmāṇi
ca
karoti
\
sarvamudrāś
ca
bandʰamātrā
Line of ed.: 11
yatʰāvat
sarvakarmāṇi
kurvantī
-"
ty
āha
bʰagavān
Vajradʰaraḥ
\\
Line of ed.: 12
"atʰa
samādʰayo
iṣyet
tena
sūkṣmavajrād
ārabdʰavya
Line of ed.: 13
samādʰim
abʰirocet
taṃ
hr̥dayayogato
'bʰyaset
,
tāvad
yāvac
Line of ed.: 14
caturmāsaṃ
\
tato
'nte
sakalāṃ
[rātriṃ
paryaṅkāvikṣaptasamāpannena
Line of ed.: 15
tiṣṭʰet
\
tataḥ
prabʰāte
sarvatatʰāgatādyāḥ]
Line of ed.: 16
sarvasiddʰaya
āmukʰībʰavanti
\
tato
yādr̥śī
abʰirucis
Line of ed.: 17
tādr̥[śīm
avāpnotī
-"
ty
āha
bʰagavān
Vajrasattvaḥ
\\ ]
Page of ed.: 522
Line of ed.: 1
atʰa
karmasādʰanaṃ
bʰavati
\
tatʰaiva
japan
māsam
ekaṃ
Line of ed.: 2
sādʰayet
\
tato
'nte
sakalāṃ
rātriṃ
ja[pet
\
tataḥ
sarvakarmāṇi
Line of ed.: 3
sidʰyantī
-"
ty
āha
bʰagavān
Vajradʰa]raḥ
\\
Line of ed.: 4
"atʰa
karmāṇi
bʰavanti
\
sakr̥d
uccāritenātmaparagrāmanagararakṣa
Line of ed.: 5
bʰavati
\\
kavacaba[ndʰādināveśam
api
kr̥tvā
Line of ed.: 6
candanagandʰena
Line of ed.: 7
grahāgraha]spr̥ṣṭavajrāṅkuśaśarahastaratnasūryadʰvajadantapaṅktipadmakʰaḍgacakrajihvāsarvavajrakavacadaṃṣṭrāmuṣṭi
-mudrādini
Line of ed.: 8
sarvabʰāvān
āviśayati
sakr̥j
japtena
\\
Line of ed.: 9
māyākarma
ca
mayūrapatrapiñccʰake
vajraṃ
cidʰvā
bandʰayet
\
Line of ed.: 10
tatas
taṃ
mayūrāṅgapiñccʰakaṃ
sattvavajri
mudra[yā
badʰyāt
Line of ed.: 11
tā]vaj
japed
yāvat
sarvatatʰāgatamudrā
āviśati
\
tataś
ca
Line of ed.: 12
piñccʰakān
nānādyāni
rūpāṇi
paśyati
\
tataḥ
prabʰr̥ti
tena
Line of ed.: 13
piñccʰakena
sarvarūpāṇi
vidʰivad
darśayati
\
tenaiva
Line of ed.: 14
piñccʰakena
sakr̥j
japte
bʰrāmi
tenātmanaḥ
sarvarūpāṇi
Line of ed.: 15
darśayati
\
tenaiva
piñccʰakena
laukikāni
māyākarmāṇi
Line of ed.: 16
darśayati
\
buddʰabodʰisattvabimbāny
api
darśayati
\
daśasu
Line of ed.: 17
dikṣu
sarvabuddʰakṣetreṣu
tatʰāgatāḥ
saparṣanmaṇḍalāḥ
Line of ed.: 18
samārasenādʰarṣaṇādibuddʰarddʰivikurvitāni
kurvanto
darśayati
\
Line of ed.: 19
yāvat
sarvākāravaropetaṃ
buddʰarūpam
ātmānaṃ
bʰavatī
-"
ti
\\
Page of ed.: 523
Line of ed.: 1
"vaśīkaraṇaṃ
kartukāmaḥ
sarvatatʰāgatasattvamudrāṃ
badʰvā
Line of ed.: 2
tāvaj
japed
yāvat
sā
mudrāṃ
jvalati
\
tataḥ
prabʰr̥ti
mudrābandʰena
Line of ed.: 3
sarvatatʰāgatān
abʰyārāgayati
vaśīkaroti
\
kiṃ
Line of ed.: 4
punar
anyāṃ
sattvān
? \\
Line of ed.: 5
"atʰa
laukikottamasiddʰayaḥ
sādʰayitukāmena
tenādita
eva
Line of ed.: 6
tatʰaiva
japatā
māsam
ekam
aṣṭasāhasrikeṇa
japtavyaḥ
\
tato
Line of ed.: 7
'nte
mudrāṃ
badʰvā
tatʰaiva
sakalāṃ
rātriṃ
japet
,
yāvan
Line of ed.: 8
mudrā
jvalati
\
tataḥ
prabʰr̥ti
mudrābandʰena
laukikasiddʰividyādʰarasiddʰīnām
Line of ed.: 9
ekataro
bʰavatī
-"
ty
āha
bʰagavāṃ
Line of ed.: 10
Vajradʰaraḥ
\\
Line of ed.: 11
tatʰāgatakulopacāravidʰivistaraḥ
parisamāptaḥ
\\
Line of ed.: 12
atʰa
vajrakulopacāravidʰivistaro
bʰavati
\
Line of ed.: 13
"tatrādita
eva
pūrvam
evaṃ
kuryāt
\
tatʰaiva
yatʰākāmakaraṇīyatayā
,
Line of ed.: 14
akṣaralakṣaṃ
japet
\
asya
sakalāṃ
rātriṃ
japet
\
Line of ed.: 15
tataḥ
prabʰr̥ti
sarvasattvanigrahānugrahakṣamo
bʰavatī
-"
ty
āha
Line of ed.: 16
bʰagavāṃ
Vajradʰaraḥ
\\
Line of ed.: 17
atʰa
sādʰayitum
iccʰet
tena
yatʰāvat
paṭaṃ
citrāpayitavyaḥ
\
Line of ed.: 18
tatas
tatʰaiva
pūjāṃ
kr̥tvā
māsam
ekaṃ
sarvakāmabʰojī
yatʰākāmakaraṇīyatayā
,
Page of ed.: 524
Line of ed.: 1
aṣṭasāhasrikeṇa
jāpena
catuḥsandʰya
vajravācā
Line of ed.: 2
japet
,
tāvad
yāvan
māsānte
paṭasyodārāṃ
pūjāṃ
kr̥tvā
vajra
-HUṂ
-kāramahāmudrāṃ
Line of ed.: 3
badʰvā
tāvaj
japed
yāvat
tasmāt
mudrāṃ
Line of ed.: 4
bandʰāt
,
HUṂ
-kāraśabdo
viniḥsr̥taḥ
\
tataḥ
prabʰāte
Maheśvarādayo
Line of ed.: 5
devādʰipatayaḥ
sagaṇaparivārāḥ
puraḥstʰitvājñāṃ
Line of ed.: 6
mārgayanti
\
tato
vidyādʰareṇaivaṃ
vaktavyaṃ
"yadāhaṃ
brūyām
Line of ed.: 7
āgaccʰatedaṃ
kuruta
tadā
bʰavadbʰir
āgatya
mamājñā
kārye
-
"ti
\
Line of ed.: 8
tataḥ
prabʰr̥ti
sakalatrilokādʰipatir
bʰavati
\
yatʰeccʰayā
ca
Line of ed.: 9
muhūrtamātreṇa
sakalaṃ
tribʰuvanam
ājñāpayan
bʰramati
\
Line of ed.: 10
punar
apy
eti
ca
,
nigrahānugrahaṃ
kurvaṃ
,
divyāni
ca
trilokabʰogāni
Line of ed.: 11
copabʰuñjan
yatʰākāmakaraṇīyatayā
,
sarvasurādʰipatiyoṣitādyāḥ
Line of ed.: 12
sarvayoṣitā
ārāgayitvopabʰuñjati
\
na
ca
tasya
Line of ed.: 13
kaścit
kiṃcic
cʰaknoti
kartuṃ
,
HUṂ
-kāreṇa
ca
sarvaduṣṭade[vādīn
Line of ed.: 14
pramarditvā
tatas
tāvat
kalpaśatasahasrān
jīvatī
-"
ty
āha
Line of ed.: 15
bʰagavān
Vajradʰaraḥ
\\
Line of ed.: 16
"atʰa
mudrāsādʰanam
iccʰed]
yatʰāvaj
japaṃ
kr̥tvā
māsānte
Line of ed.: 17
vajra
-HUṂ
-kārasamayamudrāṃ
badʰvā
sakalāṃ
rātriṃ
japet
\
tataḥ
Line of ed.: 18
prabʰāte
mudrāḥ
siddʰā
bʰavanti
\
tato
yatʰāvan
mudrābandʰena
Line of ed.: 19
HUṂ
-kāraprayuktena
Page of ed.: 525
Line of ed.: 1
ākāśagamanaviśvasaṃdarśanāntardʰānamāyāsandarśanasarvāveśanākarṣaṇavaśīkaraṇa
-
Line of ed.: 2
sarvatuṣṭisaṃjananasarvaratnābʰiharaṇamahātejojvālāsandarśanaratnavr̥ṣṭisandarśana
-
Line of ed.: 3
mahāṭṭahāsapramuñcanasarvasattvasaṃśodʰanaccʰindanabʰindanar̥tucakra
-
Line of ed.: 4
parivartanayatʰāvattatvollāpanasarvakarmapravartanarakṣajaṃbʰanastaṃbʰanatrāsanamāraṇa
-
Line of ed.: 5
sarvasattvamudraṇakāmaratikriyāpravartanābʰiṣekasarvabʰāvagāyāpananr̥tyāpanāhvāyanapraveśanaspʰoṭanāveśanādīni
Line of ed.: 6
sarvakarmāṇi
karotī
-"
ty
Line of ed.: 7
āha
bʰagavān
Vajradʰaraḥ
\\
Line of ed.: 8
"atʰa
sūkṣmajñānasādʰanam
iccʰet
tena
vajra
-HUṂ
-kārasamādʰim
Line of ed.: 9
abʰyasatā
tatʰaiva
jāpayogena
māsaṃ
sādʰayitavyaṃ
\
Line of ed.: 10
tato
'nte
'nenaiva
samādʰinā
sakalāṃ
rātriṃ
japet
\
tāvad
Line of ed.: 11
yāvat
prabʰāte
pañcābʰijñā
bʰūtvā
sarvasattvānugrahanigrahakṣamo
Line of ed.: 12
bʰavatī
-"
ty
āha
bʰagavān
Vajradʰaraḥ
\\
Line of ed.: 13
"atʰa
karmasādʰanam
iccʰet
tena
tatʰaiva
japatā
māsam
Line of ed.: 14
ekaṃ
sādʰayitavyaṃ
\
tato
'nte
sakalāṃ
rātriṃ
japet
\
Line of ed.: 15
tataḥ
sarvakarmāṇi
sidʰyantī
"
ty
āha
bʰagavān
Vajradʰaraḥ
\\
Line of ed.: 16
tataḥ
karmāṇi
bʰavanti
sakr̥d
uccāritena
manīṣitayā
rakṣādīni
Line of ed.: 17
sarvakarmāṇi
karoti
\\
Line of ed.: 18
vajrakulopacārasiddʰividʰivistaraḥ
[parisamā]ptaḥ
\\ \\
Page of ed.: 526
Line of ed.: 1
atʰa
padmakulopacāravidʰivistaro
bʰavati
\
Line of ed.: 2
"tatrādita
eva
tāvac
cʰatasahasraṃ
japet
,
pūrvam
evākr̥tā
Line of ed.: 3
bʰa[vati]
tataḥ
sādʰanaṃ
bʰavati
\
paṭe
bʰagavān
Sarvajagadvinayādyāḥ
Line of ed.: 4
kartavyās
tasya
sarvapārśveṣu
caturmaṇḍalayogena
Line of ed.: 5
mahāsattvacatuṣṭayaḥ
kāryaḥ
ante
ca
devyaḥ
\
tataḥ
sa
eva
Line of ed.: 6
jāpavidʰivistaro
māsānte
sakalāṃ
rātriṃ
japet
\
tataḥ
Sarvajagadvinayo
Line of ed.: 7
bʰagavān
āgaccʰati
,
yatʰākālaṃ
vareṇābʰipracārayatī
-"
Line of ed.: 8
ty
āha
bʰagavān
Vajradʰaraḥ
\\
Line of ed.: 9
"atʰa
mudrāsādʰanam
iccʰet
tena
tatʰaiva
padmavajrimudrābandʰaṃ
Line of ed.: 10
kr̥tvā
yatʰāvan
mucyāṣṭasāhasrikeṇa
jāpena
catuḥsandʰyaṃ
Line of ed.: 11
japet
\
tataḥ
sakalāṃ
rātriṃ
mudrābandʰena
japet
\
prabʰāte
Line of ed.: 12
siddʰir
bʰavati
\
tato
mudrābandʰena
yatʰāvat
sarvajagadvinayaṃ
Line of ed.: 13
karotī
-"
ty
āha
bʰagavān
Avalokiteśvaraḥ
\\
Line of ed.: 14
"atʰa
samādʰinayasādʰanamam
iccʰet
tena
tatʰaiva
māsānte
Line of ed.: 15
sakalāṃ
rātriṃ
yatʰābʰirucitena
samādʰinā
jāpo
dātavyaḥ
\
Line of ed.: 16
tataḥ
prabʰāte
sarvasamādʰaya
āmukʰībʰavantī
-
"ty
āha
bʰagavān
Line of ed.: 17
Vajradʰarmaḥ
\\
Line of ed.: 18
atʰa
karmasādʰanam
iccʰet
tatʰaiva
japan
māsānte
sakalāṃ
Line of ed.: 19
rātriṃ
japet
\
tataḥ
sarvakarmakṣayo
bʰavatī
-"
ty
āha
bʰagavāṃ
Line of ed.: 20
Vajradʰaraḥ
\\
Line of ed.: 21
padmakulopacāravidʰivistaraḥ
parisamāptaḥ
\\ \\
Page of ed.: 527
Line of ed.: 1
atʰa
maṇikulopacāravidʰivistaro
bʰavati
\\
Line of ed.: 2
"tatrādita
eva
sarvatatʰāgatapraṇāmacatuṣṭayaṃ
kr̥tvā
Line of ed.: 3
śatasahasraṃ
japet
\
tatas
tatʰaiva
paṭe
bʰagavāṃ
Sarvārtʰasiddʰiṃ
Line of ed.: 4
caturmudrāmaṇḍalayogena
likʰet
\
tatas
tatʰaiva
Line of ed.: 5
pūjāṃ
kr̥tvā
tatʰaiva
sādʰayet
\
māsānte
sakalāṃ
rātriṃ
japet
\
Line of ed.: 6
tataḥ
prabʰāte
bʰagavāṃ
sarvatatʰāgatābʰiṣekaratnaḥ
Ākāśagarbʰo
Line of ed.: 7
bodʰisattva
āgatyābʰiṣekaṃ
dadāti
\
tenābʰiṣekeṇa
Line of ed.: 8
trisāhasramahāsāhasre
lokadʰātau
vidyādʰaracakravartī
bʰavatī
-"
Line of ed.: 9
ty
āha
bʰagavān
Vajradʰaraḥ
\
Line of ed.: 10
"atʰa
mudrāsādʰanam
iccʰet
tena
tatʰaiva
dʰarmavajriprayogeṇa
Line of ed.: 11
vajraratnamudrā
yatʰāvat
sādʰyā
sarvāśākarmakarī
Line of ed.: 12
bʰavatī
\\
Line of ed.: 13
"atʰa
maṇijñānam
iccʰet
sādʰayituṃ
tena
tatʰaiva
vajraratnodbʰavasamādʰir
Line of ed.: 14
yatʰānukramato
bʰāvayitavyaḥ
\
Line of ed.: 15
niḥsvabʰāvād
ākāśāt
katʰaṃ
ratnasaṃbʰava
iti
,
ratnāc
ca
katʰaṃ
Line of ed.: 16
bodʰisattvakāyasaṃbʰava
iti
\
imaṃ
samādʰiṃ
catuḥsaṃdʰyaṃ
Line of ed.: 17
bʰāvya
japed
,
yatʰopari
tato
māsānte
tenaiva
samādʰinā
Line of ed.: 18
[sakalāṃ
rā]triṃ
japet
\
tataḥ
prabʰāte
sarvatatʰāgatair
Line of ed.: 19
āgatya
yatʰābʰirucito
'bʰiṣicyata
"
ity
āha
bʰagavan
Line of ed.: 20
Ākāśagarbʰaḥ
\\
Page of ed.: 528
Line of ed.: 1
"atʰa
kāmasādʰana[m
iccʰet]
tatʰaiva
japatā
māsānte
Line of ed.: 2
sakalāṃ
rātriṃ
japet
\
tataḥ
prabʰāte
bʰagavān
Ākāśagarbʰaḥ
Line of ed.: 3
sarvārtʰasādʰako
bʰavatīti
\
tataḥ
sarvakarmāṇi
kuryād
"
ity
Line of ed.: 4
āha
bʰagavān
āryaVajradʰaraḥ
\\
Line of ed.: 5
maṇikulopacāravidʰivistaraḥ
parisamāptaḥ
\\
Line of ed.: 6
atʰa
sarvakulopacārasādʰāraṇavidʰivistaro
bʰavati
\\
Line of ed.: 7
tatrādita
eva
ca
sarvahr̥dayopacāravistaraḥ
\
Line of ed.: 8
"hr̥dayamanīṣitāni
sarvatatʰāgatānāṃ
sidʰyantām
"
ity
uccārya
Line of ed.: 9
hr̥dayaṃ
yatʰābʰirucito
japya
sādʰanavidʰiḥ
kartavya
iti
\\
Line of ed.: 10
tatrāyaṃ
mudropacāravidʰiḥ
\
"sarvamudrā
me
bʰogyā
Line of ed.: 11
bʰavantī
-"
ty
uktvā
samayamudrāṃ
badʰvā
yatʰābʰirucito
yatʰāśaktyā
Line of ed.: 12
japet
\
tato
yatʰāvat
siddʰir
iti
\\
Line of ed.: 13
tatrāyaṃ
sarvamantropacāravidʰiḥ
\
"niḥprapañcā
vākṣiddʰir
Line of ed.: 14
bʰavatu
,
sarvatatʰāgatasamādʰayo
me
ājāyantām
"
ity
Line of ed.: 15
uktvā
mantraṃ
yatʰābʰirucito
japet
,
eṣā
siddʰir
iti
\\
Line of ed.: 16
tatrāyaṃ
vidyopacāravidʰiḥ
\
"avidyāndʰā
ca
te
me
sattvāḥ
Line of ed.: 17
sarvatatʰāgatāś
ca
vidyādʰigamasaṃvarabʰūtā
"
ity
uktvā
Line of ed.: 18
vidyāṃ
yatʰābʰirucito
japya
sādʰanam
āvahed
"
ity
āha
bʰagavān
Line of ed.: 19
āryaVajradʰaraḥ
\\
Page of ed.: 529
Line of ed.: 1
"atʰa
sarvahr̥dayamudrāmantravidyānāṃ
yatʰākāmakaraṇīyatayā
Line of ed.: 2
vajrajāpavidʰivistaro
bʰavati
\
yasya
sattvasya
hr̥n
mudrāṃ
Line of ed.: 3
mantraṃ
vidyāṃ
tu
sādʰayet
\
jāpārtʰatas
tam
ātmānaṃ
sattvaṃ
Line of ed.: 4
vā
sādʰya
sidʰyatī
-
"ty
āha
bʰagavān
Vajrasattvaḥ
\\
Line of ed.: 5
sarvakulasādʰāraṇajāpavidʰivistaraḥ
parisamāptaḥ
\\ \\
Line of ed.: 6
atʰa
sarvakulasādʰāraṇasiddʰividʰivistaro
bʰavati
\\
Line of ed.: 7
tatrādita
eva
tatʰāgatakulasiddʰayaḥ
\
tadyatʰārtʰaniṣpattisiddʰiḥ
Line of ed.: 8
r̥ddʰisiddʰir
vidyādʰaratvaṃ
mahāsiddʰiś
ceti
\\
Line of ed.: 9
"tatrārtʰaniṣpattir
bʰavati
\
yatrā
nidʰiśaṅkā
bʰavet
Line of ed.: 10
tatra
mudrāṃ
badʰvā
svasamādʰinā
tannidʰistʰānaṃ
vajradr̥ṣṭyā
Line of ed.: 11
nirīkṣayet
\
yadi
vajrākāram
uttiṣṭʰatvaṃ
paśyati
tatʰā
Line of ed.: 12
jñātavyaṃ
nidʰir
atrāstīti
\
tato
vajraspʰoṭasamayamudrāṃ
Line of ed.: 13
badʰvotkʰanya
yatʰākāmakaraṇīyatayā
gr̥ṇhīyād
acirāt
prāpnotī
-"
Line of ed.: 14
ty
āha
bʰagavān
Vajrasattvaḥ
\\
Line of ed.: 15
"tatra
r̥ddʰisiddʰiniṣpattir
bʰavati
\
yāṃ
mudrāṃ
Line of ed.: 16
sādʰayed
"VAJRA
-SIDDʰIR
"
ity
uktvā
r̥ddʰisiddʰiś
caturvidʰā
Line of ed.: 17
bʰava[nti
\
tadyatʰā]
jalasyoparicaṃkramaṇaniṣīdatādikaṃ
Line of ed.: 18
tatʰāgatādisarvarūpasaṃdarśanaṃ
yāvad
abʰirucis
tāvad
Page of ed.: 530
Line of ed.: 1
adreṣyatvaṃ
\
ākāśagāmī
ca
yojanasahasram
ūrdʰvam
utpaty
Line of ed.: 2
adʰastāc
ca
gaccʰati
\
sarvādiśaś
ca
yojanasahasrād
yatʰābʰirucitavegaḥ
Line of ed.: 3
paribʰramyāgaccʰati
\
yojanasahasrādarśena
Line of ed.: 4
sarvasattvamanīṣitāni
jñānāti
\
sarvabʰāvāni
ca
cakṣuṣā
Line of ed.: 5
paśyati
śrotreṇa
śr̥ṇoti
\
sarvadikṣu
sa
yojanasahasrādarśena
Line of ed.: 6
mano
'bʰirucitāḥ
sarvastriyo
'ṅge
samutkṣipyānayati
\
Line of ed.: 7
sarvahiraṇyasuvarṇamaṇimuktādayaś
ca
sarvārtʰān
apaharati
,
Line of ed.: 8
na
cāsya
kaścit
kiṃcic
cʰaknoti
kartuṃ
\
yad
vajreṇāpy
Line of ed.: 9
adr̥śyo
bʰavati
\
kiṃ
punar
anyaiḥ
? \
daśapuruṣasahasrabalī
Line of ed.: 10
nityārogyavān
nityaṃ
sarvakāmopabʰojī
sadāyauvano
divyarūpī
Line of ed.: 11
sarvatatʰāgatān
savajrasattvāṃ
paśyan
pūjayaṃś
cānuttaravajrasiddʰiś
Line of ed.: 12
catvārivarṣasahasrāṇi
jīvatī
-"
ty
āha
bʰagavān
Line of ed.: 13
Sarvatatʰāgatavajrar̥ddʰiḥ
\\
Line of ed.: 14
tatrāyaṃ
vajravidyādʰarasiddʰiniṣpattir
bʰavati
\
Line of ed.: 15
mudrān
sādʰayaṃ
"VAJRA
-VIDYĀDʰARA
"
iti
kuryāt
,
siddʰayā
Line of ed.: 16
vajravidyādʰaracakravartī
bʰavati
\
sarvakāmopabʰogī
sahasrabuddʰakṣetram
Line of ed.: 17
ekakṣaṇena
paribʰramyāgaccʰati
\
sarvasukʰāni
Line of ed.: 18
paribʰuṃkte
\
dviraṣṭavarṣavayuḥ
ākuñcitakuṇḍalakeśadʰārī
Line of ed.: 19
mahāvajravidyādʰaraḥ
sarvatatʰāgatān
savajrasattvān
paśyan
Line of ed.: 20
mahākalpastʰāyī
bʰavatī
-"
ty
āha
bʰagavān
Line of ed.: 21
Sarvatatʰāgatavidyādʰaraḥ
\\
Page of ed.: 531
Line of ed.: 1
tatra
mahāsiddʰiniṣpattir
bʰavati
\
svamudrāṃ
hr̥dayārtʰataḥ
Line of ed.: 2
sādʰayan
\
svamudrā
sattvarūpī
bʰavatya
,
ekakṣaṇena
Line of ed.: 3
daśasu
dikṣu
sarvalokadʰātuṣu
viśvarūpī
viśvakriyāpravartakaḥ
,
Line of ed.: 4
sarvatatʰāgatān
savajrasattvāṃ
dr̥ṣṭvā
sarvākāravaropetābʰiḥ
Line of ed.: 5
sarvatatʰāgatapūjābʰiḥ
saṃpūjyāśeṣānavaśeṣasattvārtʰaṃ
ca
Line of ed.: 6
kr̥tvā
punar
apy
āyāti
\
sarvalokadʰātusarvakāmasarvasukʰasaumanasyāni
Line of ed.: 7
sarvākāravaropetāny
upabʰuñjan
,
Vajrasattvasamo
Line of ed.: 8
mahābodʰisattvaḥ
aśeṣānavaśeṣamahākalpāyur
bʰavatī
-"
ty
āha
Line of ed.: 9
bʰagavān
Sarvatatʰāgatasiddʰiḥ
\
Line of ed.: 10
tatraitā
vajrakulasiddʰayaḥ
\
tadyatʰā
trilokavijayasiddʰiḥ
Line of ed.: 11
sarvābʰiṣekasiddʰiḥ
sarvasukʰasaumanasyasiddʰiḥ
Line of ed.: 12
uttamasiddʰir
iti
\\
Line of ed.: 13
"tatra
trilokavijayasiddʰir
bʰavati
\
trilokavijayamudrāṃ
Line of ed.: 14
badʰvā
Maheśvaraṃ
[vāmapa]denākramya
sādʰayet
\
tataḥ
Line of ed.: 15
sā
pratimā
nādaṃ
muñcati
\
tato
HUṂ
-kāraḥ
prayoktavyaḥ
\
Line of ed.: 16
HUṂ
-kāre
prayuktemātre
Maheśvarādayaḥ
sarvatrailokyādʰipatayaḥ
Line of ed.: 17
saparivārā
sādʰakasya
purata
āgatvā
ājñā
vaśya
vidʰeyā
Line of ed.: 18
bʰavanti
\
tataḥ
prabʰr̥ti
sarvatrilokādʰipatir
vajradʰaro
Line of ed.: 19
bʰavati
\
ākāśena
gaccʰati
sakalatrilokacakraṃ
parikramyāgaccʰati
,
Line of ed.: 20
duṣṭadevādayaś
ca
sarvasattvān
HUṂ
-kāreṇa
damayati
\
Line of ed.: 21
sarvatatʰāgatavajra
-HUṂ
-kārarūpī
sakalatrilokam
ājñayā
vartayan
Line of ed.: 22
sarvatatʰāgatān
savajrasattvān
paśyann
ārāgayaṃś
ca
varṣasahasrān
Line of ed.: 23
jīvatī
-
"ty
āha
bʰagavān
Vajrahuṃkāraḥ
\\
Page of ed.: 532
Line of ed.: 1
"tatrāyaṃ
sarvābʰiṣekasiddʰimudrāṃ
sādʰayan
\
sarvatatʰāgatābʰiṣekaratnamudrayā
Line of ed.: 2
pūrvam
ātmānam
abʰiṣicya
Line of ed.: 3
sādʰayet
\
tatas
tasya
siddʰasya
caturvidʰam
abʰiṣeko
bʰavati
\
Line of ed.: 4
vajrābʰiṣeko
ratnābʰiṣeko
dʰarmābʰiṣekaḥ
karmābʰiṣekaś
ceti
\
Line of ed.: 5
tatra
vajrābʰiṣeke
labdʰe
sarvatatʰāgatānāṃ
vajradʰaro
bʰavati
\
Line of ed.: 6
ratnābʰiṣeke
sarvaratnādʰipatir
bʰavati
\
dʰarmābʰiṣeke
dʰarmarājā
Line of ed.: 7
bʰavati
\
karmābʰiṣeke
laukikarokottarasarvakarmasiddʰim
Line of ed.: 8
avāpnotī
-
"ty
āha
bʰagavāṃ
Sarvatatʰāgatābʰiṣekaḥ
\\
Line of ed.: 9
"tatreyaṃ
sarvasukʰasaumanasyasiddʰir
,
yad
uta
guhyapūjābʰir
Line of ed.: 10
nityaṃ
sarvatatʰāgatapūjāṃ
kurvan
,
sarvatatʰāgatasarvasukʰasaumanasyasiddʰim
Line of ed.: 11
avāpnotī
\
"ty
āha
bʰagavāṃ
Line of ed.: 12
Sarvatatʰāgatasarvasukʰasaumanasyaḥ
\\
Line of ed.: 13
"tatreyam
uttamasiddʰiḥ
,
yad
uta
vajradʰarasamo
'ham
"
Line of ed.: 14
ity
āha
bʰagavāṃ
Vajradʰaraḥ
\\
Line of ed.: 15
tatraitāḥ
padmakulasiddʰayaḥ
\
tadyatʰānurāgaṇavaśīkaraṇarakṣapadmasidviś
Line of ed.: 16
ceti
\\
Line of ed.: 17
"tatrānurāgaṇasiddʰir
bʰavati
,
yatʰāvat
padmarāgabʰāvanayā
Line of ed.: 18
sarvatatʰāgatādisarvasattvānurāgaṇakṣamo
bʰavati
\
svaLokeśvarānusmr̥tyā
Line of ed.: 19
tatʰaiva
sarvasattvavaśīkaraṇasamartʰo
bʰavati
\
Line of ed.: 20
maitryaspʰaraṇasamādʰinā
sarvajagadrakṣāvaraṇaguptakṣamo
Line of ed.: 21
bʰavati
\
svaṃ
padmasamādʰinā
padmaṃ
hastena
gr̥hya
sādʰayaṃ
Line of ed.: 22
Lokeśvararūpī
sarvākāravaropetaś
caturvarṣasahasraṃ
jīvatī
-"
Line of ed.: 23
ty
āha
bʰagavān
Sarvatatʰāgatapadmaḥ
\\
Page of ed.: 533
Line of ed.: 1
tatraitā
maṇikulasiddʰayaḥ
\
tadyatʰā
sarvakulābʰiṣekasiddʰiḥ
,
Line of ed.: 2
mahātejastvaṃ
,
sarvāśāprapūraṇaṃ
,
ratnasiddʰiś
ceti
\\
Line of ed.: 3
"tatra
sarvatatʰāgatābʰiṣekasiddʰiḥ
\
yad
uta
svābʰiṣekaniryātanā
Line of ed.: 4
pradīpadānaṃ
dānapāramitāpāripūriḥ
,
yatʰāśakyaratnasādʰanaṃ
\
Line of ed.: 5
catvābʰiḥ
siddʰibʰiḥ
sarvatatʰāgatāṃ
pūjayann
Line of ed.: 6
acirāt
sidʰyatī
-"
ty
āha
bʰagavāṃ
Sarvatatʰāgataratnaḥ
\\
Line of ed.: 7
sarvakulasādʰāraṇasiddʰividʰivistaraḥ
[parisamā]ptaḥ
\\
Line of ed.: 8
"atʰa
sarvakalpopāyasiddʰitantram
anuvyākʰyāsyāmī
-"
ty
Line of ed.: 9
āha
bʰagavān
Anādinidʰanasattvaḥ
\\
Line of ed.: 10
[tatrādita
eva
hr̥dayopāyasiddʰitantraṃ
\]
Strophe: (1)
Line of ed.: 11
Verse: a
yatʰā
vinayo
loko
hi
tādr̥śī
siddʰir
iṣyate
\
Line of ed.: 12
Verse: b
upāyas
tatra
mudrā
hi
sarvasiddʰipradaṃ
mahat
\\
Strophe:
Verse:
Line of ed.: 13
tatrāyaṃ
mudropāyasiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 14
Verse: a
virāgavinayo
loko
mudrāsiddʰis
tu
rāgajā
\
Line of ed.: 15
Verse: b
upāyo
bʰāvanā
tatra
sarvasiddʰikarī
varā
\\
Strophe:
Verse:
Page of ed.: 534
Line of ed.: 1
tatredaṃ
mantropāyasiddʰitantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
loko
'yaṃ
satyavibʰraṣṭo
mantrasiddʰir
na
iṣyate
\
Line of ed.: 3
Verse: b
upāyo
niḥprapañcas
tu
sarvasiddʰikaraḥ
paraḥ
\\
Strophe:
Verse:
Line of ed.: 4
tatredaṃ
vidyopāyasiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 5
Verse: a
avidyābʰiniviṣṭo
'yaṃ
vidyāsiddʰir
na
iṣyate
\
Line of ed.: 6
Verse: b
upāyas
tatra
caudārāṃ
sarvasiddʰipradaṃ
varam
\\
iti
\\
Strophe:
Verse:
Line of ed.: 7
sarvakalpopāyasiddʰitantraṃ
\\ \\
Line of ed.: 8
"atʰa
sarvakalpapuṇyasiddʰitantramanuvyākʰyāsyāmī
-"
ty
Line of ed.: 9
āha
bʰagavāṃ
Sarvatatʰāgataḥ
\\
Line of ed.: 10
tatrādita
eva
svahr̥dayapuṇyasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 11
Verse: a
kr̥tvā
caturvidʰāṃ
pūjāṃ
mahāpuṇyam
avāpnute
\
Line of ed.: 12
Verse: b
buddʰapūjāgrapuṇyā
hi
sidʰyate
nātraṃ
saṃśaya
\\
iti
\\
Strophe:
Verse:
Line of ed.: 13
tatredaṃ
mudrāpuṇyasiddʰitantraṃ
\
Strophe: (4)
Line of ed.: 14
Verse: a
rakṣaṃs
tu
samayaṃ
guhyaṃ
mahāpuṇyam
avāpnute
\
Line of ed.: 15
Verse: b
apuṇyo
'pi
hi
sidʰyeya
śīgʰraṃ
samayarakṣaṇād
\\
iti
\\
Strophe:
Verse:
Page of ed.: 535
Line of ed.: 1
tatredaṃ
mantrapuṇyasiddʰitantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
buddʰānām
ādivacanair
mahāpuṇyam
avāpnuyāt
\
Line of ed.: 3
Verse: b
dʰarmadānād
apuṇyo
'pi
śīgʰraṃ
siddʰim
avāpnute
\\
Strophe:
Verse:
Line of ed.: 4
tatredaṃ
vidyāpuṇyasiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 5
Verse: a
dānam
agryaṃ
hi
puṇyānāṃ
dadan
puṇyam
avāpnute
\
Line of ed.: 6
Verse: b
dānapāramitā
pūrṇaḥ
śīgʰraṃ
buddʰatvam
āpnute
- \\
ti
\\
Strophe:
Verse:
Line of ed.: 7
sarvakalpapuṇyasiddʰitantraṃ
\\ \\
Line of ed.: 8
"atʰa
sarvakalpaprajñāsiddʰitantramanuvyākʰyāsyāmi
\\
Line of ed.: 9
tatrādita
eva
hr̥dayaprajñāsiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 10
Verse: a
A
-akṣarapraveśena
sarvākṣaravijānanā
\
Line of ed.: 11
Verse: b
svavaktraparavaktraṃ
tu
bʰāvayaṃ
siddʰim
āpnuyād
\\
Strophe:
Verse:
Line of ed.: 12
ity
āha
bʰagavān
Mañjuśrīr
mahābodʰisattvaḥ
\\
Line of ed.: 13
tatredaṃ
mudrāprajñāsiddʰitantraṃ
\
Strophe: (4)
Line of ed.: 14
Verse: a
prajñā
nairvedʰikī
nāma
samādʰir
iti
kīrtitā
\
Line of ed.: 15
Verse: b
tayā
tu
mudrāḥ
sidʰyante
bʰāvayaṃ
sidʰyati
kṣaṇād
\\
Strophe:
Verse:
Line of ed.: 16
ity
āha
bʰagavān
Prajñāgryaḥ
\\
Page of ed.: 536
Line of ed.: 1
tatredaṃ
mantraprajñāsiddʰitantraṃ
\\
Strophe: (1)
Line of ed.: 2
Verse: a
prajñāgʰoṣānugā
nāma
samādʰitvāt
prapañcataḥ
\
Line of ed.: 3
Verse: b
taya
bʰāvitayā
śīgʰraṃ
mantrasiddʰim
avāpnuyād
\\
Strophe:
Verse:
Line of ed.: 4
ity
āha
bʰagavān
Vajrabuddʰiḥ
\\
Line of ed.: 5
tatredaṃ
vidyāprajñāsiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 6
Verse: a
vidyāmantraviśeṣāṇāṃ
viśeṣo
na
hi
vidyate
\
Line of ed.: 7
Verse: b
prajñayā
bʰāvayann
evam
āśu
siddʰir
dʰruvā
bʰaved
\\
Strophe:
Verse:
Line of ed.: 8
ity
āha
bʰagavān
Sarvatatʰāgataprajñājñānaḥ
\\
Line of ed.: 9
sarvakalpaprajñāsiddʰividʰivistaratantraṃ
\\ \\
Line of ed.: 10
"atʰa
kalpasaṃbʰārasiddʰitantramanuvyākʰyāsyāmī
-"
ty
Line of ed.: 11
āha
bʰagavān
Vajrapāṇiḥ
\\
Line of ed.: 12
tatrādita
eva
sarvahr̥dasaṃbʰārasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 13
Verse: a
sarvapūjāṃ
prakurvāṇaḥ
saṃ[bʰāraṃ
hi]
vivardʰate
\
Line of ed.: 14
Verse: b
kuśalānāṃ
tu
dʰarmāṇāṃ
tataḥ
sidʰyati
saṃbʰr̥taḥ
\\
Strophe:
Verse:
Page of ed.: 537
Line of ed.: 1
tatredaṃ
mudrāsaṃbʰārasiddʰitantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
bahucakrapraveśāc
ca
bahumaṇḍala[kalpanāt]
\
Line of ed.: 3
Verse: b
[saṃbʰāra]pūjāmudrāṇāṃ
mahāsiddʰiḥ
pravartate
\\
Strophe:
Verse:
Line of ed.: 4
tatredaṃ
mantrasaṃbʰārasiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 5
Verse: a
anumodanādiyogena
saddʰarmapaṭʰanāt
tatʰā
\
Line of ed.: 6
Verse: b
bahujāpapradānāc
ca
mantrasiddʰir
dʰruvā
bʰaved
\\
iti
\\
Strophe:
Verse:
Line of ed.: 7
tatredaṃ
vidyāsaṃbʰārasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 8
Verse: a
avidyāsuprahīṇatvāt
dānapāramitānayāt
\
Line of ed.: 9
Verse: b
saṃbʰāraparipūrṇas
tu
śīgʰraṃ
siddʰim
avāpnute
- \\
ti
\\
Line of ed.: 10
sarvakalpasaṃbʰārasiddʰitantraṃ
\\ \\
Line of ed.: 11
sarvakalpavidʰivistaratantraṃ
parisamāptaṃ
\\ \\
Page of ed.: 538
Line of ed.: 1
atʰa
Vajrapāṇirmahābodʰisattvaḥ
sarvakulacihnasaṃbʰavajñānatantram
Line of ed.: 2
udājahāra
\\
Line of ed.: 3
tatra
katʰaṃ
vajrasaṃbʰavaḥ
? \
Strophe: (1)
Line of ed.: 4
Verse: a
sa
eva
bʰagavāṃ
sattvaḥ
sarvacittaḥ
svayaṃ
prabʰuḥ
\
Line of ed.: 5
Verse: b
kāyavākcittavajras
tu
dr̥ḍʰaḥ
sattvaḥ
svayaṃbʰuvāṃ
\\
Strophe: (2)
Line of ed.: 6
Verse: a
sattvānām
uttamaḥ
sattvo
vajrabʰāvanayā
hr̥di
\
Line of ed.: 7
Verse: b
Vajrasattva
iti
kʰyātas
tu
tasmiṃ
vajro
pratiṣṭʰitaḥ
\\
Strophe: (3)
Line of ed.: 8
Verse: a
sa
eva
jñānayogena
buddʰānām
asamatviṣāṃ
\
Line of ed.: 9
Verse: b
niḥkramya
hr̥dayād
viśvo
viśvarūpo
bʰavaty
api
\\
Strophe: (4)
Line of ed.: 10
Verse: a
sarvadʰāturajaḥsaṃkʰyāḥ
sa
eva
tu
jino
bʰavet
\
Line of ed.: 11
Verse: b
tebʰyo
vai
vajrakāyebʰyo
vajrasattvas
tu
saṃbʰavet
\\
Strophe: (5)
Line of ed.: 12
Verse: a
tata
evādisattvās
tu
sarvacihnasamudbʰavaḥ
\
Line of ed.: 13
Verse: b
cihnebʰyas
tu
mahāsattvās
tebʰyaḥ
sarvam
idaṃ
nayam
\\
iti
\\
Strophe: (6)
Line of ed.: 14
Verse: a
ya
idaṃ
śr̥ṇuyāt
kaścic
cʰddadʰed
dʰārayed
hr̥di
\
Line of ed.: 15
Verse: b
bʰāvayec
ca
sadā
tuṣṭaḥ
śīgʰraṃ
siddʰim
avāpnuyād
\\
Strophe:
Verse:
Line of ed.: 16
ity
āha
bʰagavān
Vajrasattvaḥ
\\
Line of ed.: 17
sarvatatʰāgatatattvasaṃbʰavajñānavidʰivistaratantraṃ
\\ \\
Page of ed.: 539
Line of ed.: 1
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvakalpasaṃbʰavajñānavidʰivistaratantram
Line of ed.: 2
abʰāṣat
\\
Line of ed.: 3
tatrādita
eva
tāvat
sarvatatʰāgatakalpasaṃbʰavajñānantantraṃ
Line of ed.: 4
bʰavati
\
Strophe: (1)
Line of ed.: 5
Verse: a
buddʰānām
avikalpaṃ
tu
jñānaṃ
bʰavati
śāśvataṃ
\
Line of ed.: 6
Verse: b
avikalpāt
tato
jñānāt
kalpanāt
kalpa
ucyate
\\
Strophe:
Verse:
Line of ed.: 7
tatredaṃ
tatʰāgatakulakalpasaṃbʰavajñānatantraṃ
\
Strophe: (2)
Line of ed.: 8
Verse: a
yatrāvikalpaḥ
kalpātmā
kalpyate
kalpanodbʰavaḥ
\
Line of ed.: 9
Verse: b
vajrasattvo
mahāsattvaḥ
tena
kalpo
nirucyate
\\
Strophe:
Verse:
Line of ed.: 10
tatredaṃ
vajrakulakalpasaṃbʰavajñānatantraṃ
\
Strophe: (3)
Line of ed.: 11
Verse: a
yatʰā
likʰya
hi
kalpayante
vidʰayaḥ
kalpasiddʰidāḥ
\
Line of ed.: 12
Verse: b
tena
kalpa
iti
prokto
vikalparahitātmabʰiḥ
\\
Strophe:
Verse:
Line of ed.: 13
tatredaṃ
padmakulakalpasaṃbʰavajñānatantraṃ
\
Strophe: (4)
Line of ed.: 14
Verse: a
rāgo
vikalpasaṃbʰūtaḥ
sa
ca
padme
pratiṣṭʰitaḥ
\
Line of ed.: 15
Verse: b
tatas
tu
kalpastʰāyinyaḥ
siddʰayaḥ
saṃbʰavanti
hi
\\
Strophe:
Verse:
Page of ed.: 540
Line of ed.: 1
tatredaṃ
maṇikulakalpasaṃbʰavajñānatantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
maṇayo
hy
avikalpās
tu
prabʰāvaiḥ
susamuccʰritāḥ
\
Line of ed.: 3
Verse: b
evaṃs
tu
siddʰayo
divyāḥ
saṃbʰavanty
avikalpitā
\\
Strophe:
Verse:
Line of ed.: 4
ity
āha
bʰagavān
Vajradʰaraḥ
\\
Line of ed.: 5
sarvakulakalpasaṃbʰavajñānatantraṃ
\\ \\
Line of ed.: 6
atʰa
sarvakalpahr̥dayasaṃbʰavajñānatantraṃ
\\
Strophe: (2)
Line of ed.: 7
Verse: a
manīṣitavidʰānais
tu
sidʰyate
tu
manīṣitaṃ
\
Line of ed.: 8
Verse: b
samādʰisādʰano
hr̥dstʰaḥ
hr̥dayas
tu
tena
cocyate
\\
Strophe:
Verse:
Line of ed.: 9
atʰa
sarvamudrāsaṃbʰavajñānatantraṃ
\\
Strophe: (3)
Line of ed.: 10
Verse: a
duratikramo
yatʰā
bʰedyo
rājamudrāgraśāsanaḥ
\
Line of ed.: 11
Verse: b
mahātmacihnaviśvas
tu
tatʰā
mudreti
kīrtitā
\\
Strophe:
Verse:
Line of ed.: 12
atʰa
mantrasaṃbʰavajñānatantraṃ
\\
Strophe: (4)
Line of ed.: 13
Verse: a
anatikrama[ṇo
ca]
hi
durbʰedyo
guhya
eva
ca
\
Line of ed.: 14
Verse: b
mantryate
guhyasiddʰyatvaṃ
mantras
tena
nirucyate
\\
Strophe:
Verse:
Page of ed.: 541
Line of ed.: 1
atʰa
vidyāsaṃbʰavajñānatantraṃ
\\
Strophe: (1)
Line of ed.: 2
Verse: a
avidyāvipraṇāśāya
vāgvidyo[ttama]siddʰaye
\
Line of ed.: 3
Verse: b
vidyate
vedanāsiddʰis
tena
vidyā
prakīrtite
\\
Strophe:
Verse:
Line of ed.: 4
ty
āha
bʰagavān
Vajradʰaraḥ
\\
Line of ed.: 5
sarvakalpahr̥dayādisaṃbʰavajñānatantraṃ
\ \\
Line of ed.: 6
atʰa
sarvakalpajñānotpattitantraṃ
\\
Line of ed.: 7
tatrādita
eva
hr̥dayajñānotpattitantro
bʰavati
\\
Strophe: (2)
Line of ed.: 8
Verse: a
hr̥dayaṃ
japya
vijñeyam
ātmano
vā
parasya
vā
\
Line of ed.: 9
Verse: b
bʰavyaṃ
bʰūtaṃ
bʰaviṣyaṃ
ca
yaḥ
paśyati
śr̥ṇoti
ca
\\
Strophe:
Verse:
Line of ed.: 10
tatredaṃ
mudrājñānotpattitantraṃ
bʰavati
\
Strophe: (3)
Line of ed.: 11
Verse: a
mudrām
ekatarāṃ
badʰvā
yatʰāvad
vidʰinā
manaḥ
\
Line of ed.: 12
Verse: b
kr̥tvā
nirīkṣel
lokaṃ
tu
sarvaṃ
jñeyaṃ
yatʰoparī
- \\
ti
\\
Strophe:
Verse:
Page of ed.: 542
Line of ed.: 1
tatredaṃ
mantrajñānotpattitantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
sakr̥d
uccārayan
mantraṃ
brūyāj
jihvāṃ
svakīn
tu
yaḥ
\
Line of ed.: 3
Verse: b
bʰavyaṃ
bʰūtaṃ
bʰaviṣyaṃ
ca
tatsarvaṃ
satyam
āvahed
\\
Strophe:
Verse:
Line of ed.: 4
ity
āha
bʰagavān
Avalokiteśvaraḥ
\\
Line of ed.: 5
tatredaṃ
vidyājñānotpattitantraṃ
\
Strophe: (2)
Line of ed.: 6
Verse: a
sakr̥d
uccārya
vidyāṃ
tu
vedayen
manasā
sa
tu
\
Line of ed.: 7
Verse: b
bʰavya
bʰūtaṃ
bʰaviṣyaṃ
[ca
vajravākśāsa]naṃ
yatʰe
- \\
ti
\\
Strophe:
Verse:
Line of ed.: 8
sarvakalpajñānotpattividʰivistaratantraṃ
parisamāptaṃ
\\ \\
Line of ed.: 9
atʰa
sarvakulasādʰāraṇaguhyakāyavākcittavajramudrāsādʰanatantraṃ
Line of ed.: 10
bʰavati
\\
Line of ed.: 11
tatredaṃ
tatʰāgatakulaguhyakāyamudrāsādʰanaṃ
bʰavati
\
Page of ed.: 543
Strophe: (1)
Line of ed.: 1
Verse: a
yatʰā
tatʰā
niṣaṇṇas
tu
paryaṅkena
tu
sādʰayet
\
Line of ed.: 2
Verse: b
yatʰā
lekʰyānusāreṇa
mahāsattvaḥ
prasidʰyatī
- \\
Strophe:
Verse:
Line of ed.: 3
ty
āha
bʰagavān
Vajrasattvaḥ
\\
Line of ed.: 4
tatredaṃ
vajrakulaguhyakāyamudrāsādʰanaṃ
bʰavati
\
Strophe: (2)
Line of ed.: 5
Verse: a
prasrālīḍʰasusaṃstʰānaṃ
yatʰā
lekʰyānusārataḥ
\
Line of ed.: 6
Verse: b
sādʰayeta
susaṃkruddʰaḥ
sidʰyate
nātra
saṃśaya
\\
Strophe:
Verse:
Line of ed.: 7
ity
āha
bʰagavān
Vajrahuṃkāraḥ
\\
Line of ed.: 8
tatredaṃ
padmakulaguhyakāyamudrāsādʰanaṃ
bʰavati
\
Strophe: (3)
Line of ed.: 9
Verse: a
vajraparyaṅkasaṃstʰaṃ
tu
vajrabandʰaṃ
karadvayaṃ
\
Line of ed.: 10
Verse: b
samādʰikāyo
bʰūtvā
tu
sādʰayet
padmasaṃbʰavam
\\
Strophe:
Verse:
Line of ed.: 11
ity
āha
bʰagavān
Padmasattvaḥ
\\
Line of ed.: 12
tatredaṃ
maṇikulaguhyakāyamudrāsādʰanaṃ
bʰavati
\
Strophe: (4)
Line of ed.: 13
Verse: a
uttʰito
vā
niṣaṇṇo
vā
caṅkraman
vā
yatʰā
tatʰā
\
Line of ed.: 14
Verse: b
vajraratnābʰiṣekeṇa
sidʰyate
natra
saṃśaya
\\
Strophe:
Verse:
Line of ed.: 15
ity
āha
bʰagavān
Vajragarbʰaḥ
\
Page of ed.: 544
Line of ed.: 1
tatredaṃ
tatʰāgatakulaguhyavāṅmudrāsādʰanatantraḥ
\
Strophe: (1)
Line of ed.: 2
Verse: a
nātisyanditajihvāgradantoṣṭʰadvayasaṃyutā
\
Line of ed.: 3
Verse: b
sādʰayet
sarvakalpān
tu
vajravākṣvaravarjite
- \\
Strophe:
Verse:
Line of ed.: 4
ty
āha
bʰagavān
Vajravācaḥ
\
Line of ed.: 5
tatredaṃ
vajrakulaguhyavāṅmudrāsādʰanatantraṃ
\
Strophe: (2)
Line of ed.: 6
Verse: a
megʰagʰūllita
-HUṂ
-kārakrodʰagaṃbʰīravākṣtʰirā
\
Line of ed.: 7
Verse: b
krodʰaspʰuṭā
mahāvajraṃ
vajrakrodʰavāgsādʰanam
\\
Strophe:
Verse:
Line of ed.: 8
ity
āha
bʰagavān
Vajrahuṃkāraḥ
\\
Line of ed.: 9
tatredaṃ
padmakulaguhyavāṅmudrāsādʰanatantraṃ
\
Strophe: (3)
Line of ed.: 10
Verse: a
anuccʰvāsaṃ
sūkṣma[śvāsaṃ
sūkṣmavācāsusaṃ]
spʰuṭaṃ
\
Line of ed.: 11
Verse: b
sidʰyate
sarvajāpāni
samādʰijñānagarbʰaye
- \\
Strophe:
Verse:
Line of ed.: 12
ty
āha
Sarvatatʰāgatasamādʰijñānagarbʰaḥ
\\
Line of ed.: 13
tatredaṃ
maṇikulaguhyavāṅmudrā[sādʰana]
tantraṃ
\
Strophe: (4)
Line of ed.: 14
Verse: a
suparispʰuṭayā
vācā
praṇāmaparamaḥ
sadā
\
Line of ed.: 15
Verse: b
japete
vinayaiś
cāpi
sarvam
āśu
prasidʰyatī
- \\
Strophe:
Verse:
Page of ed.: 545
Line of ed.: 1
ty
āha
bʰagavān
Sarvatatʰāgatapūjāvi[dʰivista]rakarmā
\\
Line of ed.: 2
tatredaṃ
tatʰāgatakulaguhyacittamudrāsādʰanatantraṃ
\
Strophe: (1)
Line of ed.: 3
Verse: a
kāmo
hi
bʰagavāṃc
cʰaśvaḥ
sarvasattvasukʰapradaḥ
\
Line of ed.: 4
Verse: b
Vajrasattvaḥ
svayam
e[va
i]ti
bʰāvyāśu
sidʰyatī
- \\
Strophe:
Verse:
Line of ed.: 5
ty
āha
bʰagavān
Kāmaḥ
\
Line of ed.: 6
tatredaṃ
vajrakulaguhyacittamudrāsādʰanatantraṃ
\
Strophe: (2)
Line of ed.: 7
Verse: a
sarvasattvahitārtʰāya
duṣṭānāṃ
[vinayārtʰāya]
\
Line of ed.: 8
Verse: b
buddʰaśāsanarakṣārtʰaṃ
krodʰaḥ
siddʰikaraḥ
para
\\
Strophe:
Verse:
Line of ed.: 9
ity
āha
bʰagavān
Sarvatatʰāgatavajrahuṃkāraḥ
\
Line of ed.: 10
tatredaṃ
padmakulaguhyacittamudrāsādʰanatantaṃ
\
Strophe: (1)
Line of ed.: 11
Verse: a
yatʰā
padmamaliṣṭʰaṃ
tu
vāsadoṣaiḥ
surāgavān
\
Line of ed.: 12
Verse: b
tatʰā
me
rāgadoṣais
tu
bʰaved
rāgaḥ
sa
sidʰyatī
- \\
Strophe:
Verse:
Line of ed.: 13
ty
āha
bʰagavān
Padmarāgaḥ
\\
Page of ed.: 546
Line of ed.: 1
tatredaṃ
maṇikulaguhyacittamudrāsādʰanatantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
kadā
nu
sarvasattvānāṃ
sarvakāryārtʰasiddʰaye
\
Line of ed.: 3
Verse: b
ratnavarṣāṇi
varṣeyaṃ
siddʰaḥ
sarvāśu
sidʰyatī
- \
Strophe:
Verse:
Line of ed.: 4
ty
āha
bʰagavān
āryĀkāśagarbʰaḥ
\
Line of ed.: 5
tatredaṃ
tatʰāgatakulaguhyavajramudrāsādʰanatantraṃ
\
Strophe: (2)
Line of ed.: 6
Verse: a
uttʰito
vā
niṣaṇṇo
vā
[caṅkramanvā]
yatʰā
tatʰā
\
Line of ed.: 7
Verse: b
vāmamudrāguhyakaraḥ
sarvaṃ
kurvaṃ
sa
sidʰyatī
- \\
Strophe:
Verse:
Line of ed.: 8
ty
āha
bʰagavāṃ
Sarvatatʰāgataguhyavajrapā[ṇiḥ
\\
Line of ed.: 9
tatredaṃ
vajrakulaguhyavajramudrāsādʰanatantraṃ
\\ ]
Strophe: (3)
Line of ed.: 10
Verse: a
yatʰā
tatʰā
stʰitaś
caiva
kurvan
cāpi
yatʰā
tatʰā
\
Line of ed.: 11
Verse: b
vakrajrodʰāṅguliṃ
badʰvā
vastraccʰannāṃ
tu
sidʰyatī
- \\
Strophe:
Verse:
Line of ed.: 12
ty
āha
bʰagavā[n
Sarvatatʰāgatakrodʰarājaḥ
\\
Line of ed.: 13
tatredaṃ
padmakulagu]hyavajramudrāsādʰanatantraṃ
\
Strophe: (4)
Line of ed.: 14
Verse: a
padmamuṣṭiṃ
tu
vāmena
kareṇāccʰāditena
tu
\
Line of ed.: 15
Verse: b
badʰvā
yatʰā
śīgʰraṃ
padma[siddʰim
avāpnuyād
\\
Strophe:
Verse:
Line of ed.: 16
ity
āha
bʰagavān
Avalokiteśva]raḥ
\\
Page of ed.: 547
Line of ed.: 1
tatredaṃ
maṇikulaguhyavajramudrāsādʰanatantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
ratnamuṣṭiṃ
tu
badʰvā
vai
vāmāccʰāditasatka[raḥ
\
Line of ed.: 3
Verse: b
yatʰā
tatʰā
kriyate
vai
ratnasiddʰim
avāpnu]yād
\\
Strophe:
Verse:
Line of ed.: 4
ity
āha
bʰagavān
Ākāśagarbʰaḥ
\
Line of ed.: 5
tatredaṃ
sarvakulaguhyasādʰāraṇamudrāsādʰanatantraṃ
\
Strophe: (2)
Line of ed.: 6
Verse: a
mahāmu[drāprayogeṇa
svasattvasamādʰinā
hi
\]
Line of ed.: 7
Verse: b
vajravāgvajradr̥ṣṭibʰyām
acirāt
siddʰir
uttame
- \\
Strophe:
Verse:
Line of ed.: 8
ty
āha
bʰagavān
Sarvatatʰāgatavajrasattvaḥ
\\
Line of ed.: 9
sarvakulaguhya
[kāyavākcittavajramudrāsādʰanatantraṃ
Line of ed.: 10
sa]māptaṃ
\\ \\
Page of ed.: 548
Line of ed.: 1
atʰa
bʰagavān
Vajrapāṇiḥ
sarvatatʰāgatan
āhūyaivam
āha
\
Line of ed.: 2
"pratipadyata
bʰagavantas
tatʰā[gatā
idaṃ
kalpam
adʰitiṣṭʰanti
Line of ed.: 3
prativedayanti
\"
Line of ed.: 4
atʰa
sa]rvatatʰāgatāḥ
punaḥ
samājam
āgamya
,
punar
api
Line of ed.: 5
sādʰukārāṇy
adaduḥ
\
Strophe: (1)
Line of ed.: 6
Verse: a
sādʰu
te
vajrasattvāya
vajraratnā[ya
sādʰu
te
\
Line of ed.: 7
Verse: b
vajradʰarmāya
te
sādʰu
sādʰu
te]
vajrakarmaṇe
\\
Strophe: (2)
Line of ed.: 8
Verse: a
subʰāṣitamidaṃ
sūtraṃ
Vajrayānam
anuttaraṃ
\
Line of ed.: 9
Verse: b
sarvatatʰāgataguhyaṃ
Mahāyānābʰisaṃgraham
\\
Strophe:
Verse:
Line of ed.: 10
i[ti
\\
Line of ed.: 11
Sarvatatʰāgatatattvasaṃgra]hāt
Sarvakalpānuttaratantraṃ
Line of ed.: 12
parisamāptaṃ
\\ \\
This text is part of the
TITUS
edition of
Sarva-Tathagata-Tattva-Samgraha
.
Copyright
TITUS Project
, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.