TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 28
Previous part

Chapter: 25  
Page of ed.: 499  
CHAPTER 25

Line of ed.: 1 
SARVA-KALPA-GUHYOTTARA-TANTRA-VIDHI-VISTARA


Line of ed.: 2       atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatadʰarmottamasiddʰitantram
Line of ed.: 3    
udājahāra \

Line of ed.: 4       
tatredaṃ tatʰāgatadʰarmottamasiddʰitantraṃ
Strophe: (1) 
Line of ed.: 5   Verse: a       
buddʰadʰarmasamādʰiṃ tu bʰāvayan susamāhitaḥ \
Line of ed.: 6   Verse: b       
buddʰānusmr̥tiyogena siddʰim āpnoty uttamām \\
Strophe:   Verse:  
Line of ed.: 7    
ity āha bʰagavāṃs Tatʰāgataḥ \

Line of ed.: 8       
tatredaṃ tatʰāgatakuladʰarmottamasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 9   Verse: a       
sarvasattvasamādʰistʰaḥ bʰāvayan susamāhitaḥ \
Line of ed.: 10   Verse: b       
rāgānusmr̥tiyogena prāpnuyāt siddʰim uttamām \\
Strophe:   Verse:  
Line of ed.: 11    
ity āha bʰagavān Sarvatatʰāgatasamādʰiḥ \\

Line of ed.: 12       
tatredaṃ vajrakuladʰarmottamasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 13   Verse: a       
trilokavijayākāraṃ bʰāvayan puratas tatʰā \
Line of ed.: 14   Verse: b       
Vajrapāṇibalo bʰūtvā Trilokavijayī bʰaved \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavān Vajrasattvaḥ \\

Page of ed.: 500  
Line of ed.: 1       
tatredaṃ padmakuladʰarmottamasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
jagadvinayadʰarmaṃ tu bʰāvayan puratas ta[tʰā \]
Line of ed.: 3   Verse: b       
sarvākāravaropetaṃ vinayaṃ prakaroti sa \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Vajradʰarmaḥ \\

Line of ed.: 5       
tatredaṃ maṇikuladʰarmottamasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
sarvārtʰasiddʰir ā[kāraṃ bʰāva]yan puratas tatʰā \
Line of ed.: 7   Verse: b       
sarvākāravaropetam artʰasaṃpat sa lapsyate- \\
Strophe:   Verse:  
Line of ed.: 8    
ty āha bʰagavān Vajrapāṇiḥ \\

Line of ed.: 9       
sarvakuladʰarmottamasiddʰividʰivistaratantraṃ \\

Line of ed.: 10       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatadʰarmasamayasiddʰitantram
Line of ed.: 11    
udājahāra \

Line of ed.: 12       
tatredaṃ tatʰāgatadʰarmasamayasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 13   Verse: a       
buddʰā[nusmr̥]timāṃ bʰūtvā VAJRA VAJRA iti brūvan \
Line of ed.: 14   Verse: b       
sūkṣmavajraprayogeṇa buddʰasiddʰim avāpnute- \\
Strophe:   Verse:  
Line of ed.: 15    
ty āha bʰagavān Buddʰaḥ \\

Page of ed.: 501  
Line of ed.: 1       
tatredaṃ tatʰāgatakuladʰarmasamayasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
vajrasattvasamādʰin tu bʰāvayan sūkṣmavajrataḥ \
Line of ed.: 3   Verse: b       
vajrasattvatvam āpnoti VAJRASATTVAM udāharann \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Vajrasattvaḥ \\

Line of ed.: 5       
tatredaṃ vajrakuladʰarmasamayasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
trilokavijayākāran saṃsmaran puratas tatʰā \
Line of ed.: 7   Verse: b       
HUṂ HUṂ HUṂ HUM iti procya siddʰim āpnoty anuttarām \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Vajrahuṃkāraḥ \

Line of ed.: 9       
tatredaṃ padmakuladʰarmasamayasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 10   Verse: a       
jagadvinayarūpaṃ tu bʰāvayan sūkṣmavajrataḥ \
Line of ed.: 11   Verse: b       
ŚUDʰYA ŚUDʰYA iti procya uttamāṃ siddʰim āpnute- \\
Strophe:   Verse:  
Line of ed.: 12    
ty āha bʰagavān Vajradʰarmaḥ \

Line of ed.: 13       
tatredaṃ maṇikuladʰarmasamayasiddʰitantraṃ \
Strophe: (4) 
Line of ed.: 14   Verse: a       
sarvārtʰasiddʰirūpaṃ tu bʰāvayan sūkṣmavajrataḥ \
Line of ed.: 15   Verse: b       
SIDʰYA SIDʰYA iti procya artʰasiddʰiḥ parā bʰaved \\
Strophe:   Verse:  
Line of ed.: 16    
ity āha bʰagavān Maṇidʰarmaḥ \\

Page of ed.: 502  
Line of ed.: 1       
sarvakuladʰarmasamayasiddʰividʰivistaratantraṃ \\

Line of ed.: 2       
atʰa Vajrāpāṇir mahābodʰisattvaḥ sarvatatʰāgatasaddʰarmajñānasiddʰitantram
Line of ed.: 3    
udājahāra \

Line of ed.: 4       
tatredaṃ sarvatatʰāgatasaddʰarmajñānasiddʰitantra \
Strophe: 1 
Line of ed.: 5   Verse: a       
anakṣaraṃ tu saddʰarmaṃ samādʰijñānasaṃbʰavaṃ \
Line of ed.: 6   Verse: b       
A-kāras tena dʰarmāṇām anutpāda iti smr̥taḥ \\ 1 \\
Strophe: 2  
Line of ed.: 7   Verse: a       
anena mudrāprayogeṇa bʰāvayan prajñayā tataḥ \
Line of ed.: 8   Verse: b       
sarvākṣaramayaṃ jñānaṃ sidʰyate saugataṃ kṣaṇād \\ 2 \\
Strophe:   Verse:  
Line of ed.: 9    
ity āha bʰagavān āryaMañjuśrīsarvatatʰāgataḥ \\

Line of ed.: 10       
tatredaṃ tatʰāgatakulasaddʰarmajñānasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 11   Verse: a       
sarvatatʰāgataṃ tattvam idaṃ sūtraṃ tu śraddadʰan \
Line of ed.: 12   Verse: b       
dʰārayan vācayan śrāddʰaḥ siddʰim āpnoty anuttarām \\
Strophe:   Verse:  
Line of ed.: 13    
ity āha bʰagavān Vajrasattvaḥ \

Line of ed.: 14       
tatredaṃ vajrakulasaddʰarmajñānasiddʰitantraṃ \
Page of ed.: 503  
Strophe: (1) 
Line of ed.: 1   Verse: a       
pāpasattvahitārtʰāya buddʰājñākaraṇāya ca \
Line of ed.: 2   Verse: b       
duṣṭānāṃ vinayārtʰāya māraṇena tu sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 3    
ty āha bʰagavān Vajrakulaḥ \\

Line of ed.: 4       
tatredaṃ padmakulasaddʰarmajñānasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 5   Verse: a       
svabʰāvaśuddʰim āgamya paramārtʰam iti smr̥taṃ \
Line of ed.: 6   Verse: b       
bʰāvayann idam ādyaṃ tu dʰarmeṇāśu prasidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 7    
ty āha bʰagavān Avalokiteśvaraḥ \\

Line of ed.: 8       
tatredaṃ maṇikulasaddʰarmajñānasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 9   Verse: a       
sarvasattvārtʰadānaṃ ca sarvāśāparipūraye \
Line of ed.: 10   Verse: b       
imaṃ maṇikule dʰarmaṃ bʰāvayann āśu sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 11    
ty āha bʰagavān Dʰarmaratnaḥ \\

Line of ed.: 12       
sarvakulasaddʰarmajñānasiddʰividʰivistaratantraṃ \\

Line of ed.: 13       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatasamādʰikarmasiddʰitantram
Line of ed.: 14    
udājahāra \

Line of ed.: 15       
tatredaṃ tatʰāgatasamādʰikarmasiddʰitantraṃ \
Page of ed.: 504  
Strophe: (1) 
Line of ed.: 1   Verse: a       
samādʰikarma buddʰānāṃ buddʰabodʰiprasādʰakaṃ \
Line of ed.: 2   Verse: b       
idaṃ bʰāvayamānas tu parāṃ siddʰim avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 3    
ity āha bʰagavān Buddʰaḥ \\

Line of ed.: 4       
tatredaṃ [tatʰāgata]kulasamādʰikarmasiddʰitantraṃ \\
Strophe: (2) 
Line of ed.: 5   Verse: a       
Vajrasattvasamādʰīnām uttamaṃ karmabʰūri ca \
Line of ed.: 6   Verse: b       
sarvasattvakaraṃ viśvam iti bʰāvena sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 7    
ty āha bʰagavān Vajraḥ \\

Line of ed.: 8       
tatredaṃ vajrakulasamādʰikarmasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 9   Verse: a       
pāpaśuddʰinimittaṃ hi sarvapāpapradāmakaṃ \
Line of ed.: 10   Verse: b       
māraṇaṃ sarvasattvānāṃ śuddadʰānāt tu sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 11    
ty āha bʰagavān Vajrī \\

Line of ed.: 12       
tatredaṃ padmakulasamādʰikarmasiddʰitantraṃ \
Strophe: (4) 
Line of ed.: 13   Verse: a       
sarvapāpaviśuddʰātmā sarvaśuddʰyā karoti saḥ \
Line of ed.: 14   Verse: b       
sarvakāryāṇi karmeyam iti bʰāvena sidʰyati \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavān Padmaḥ \\

Page of ed.: 505  
Line of ed.: 1       
tatredaṃ maṇikulasamādʰikarmasiddʰitantraḥ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
sarvāśināṃ daridrāṇāṃ sarvāśāḥ paripūrayan \
Line of ed.: 3   Verse: b       
sarvārtʰasiddʰiḥ sarvātmā sidʰyate nātra saṃśaya \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Ratnadʰvajaḥ \\

Line of ed.: 5       
sarvakulasamādʰikarmasiddʰividʰivistaratantraḥ \\

Line of ed.: 6       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatasūkṣmajñānasiddʰitantram
Line of ed.: 7    
udājahāra \

Line of ed.: 8       
tatredaṃ tatʰāgatasūkṣmajñānasiddʰitantraṃ bʰavati \
Strophe: (2) 
Line of ed.: 9   Verse: a       
sūkṣmavajravidʰiṃ śāśvat yojayaṃ sarvabʰāvataḥ \
Line of ed.: 10   Verse: b       
sarvākāravaropetāṃ pañcābʰijñām avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 11    
ity āha bʰagavān Buddʰaḥ \\

Line of ed.: 12       
tatredaṃ sarvatatʰāgatakulasūkṣmajñānasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 13   Verse: a       
nānācāryasya nānyasya nāśiṣyasyāsutasya \
Line of ed.: 14   Verse: b       
purataḥ prakāśayen mudrāḥ siddʰir āsāṃ suguhyata \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavān Vajradʰaraḥ \

Page of ed.: 506  
Line of ed.: 1       
tatredaṃ vajrakulasūkṣmajñānasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
sūkṣmavajraprayogeṇa nāsā HUṂ-kārayogataḥ \
Line of ed.: 3   Verse: b       
vajrakrodʰasamādʰistʰaḥ sarvakāryāṇi sādʰayed \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Vajraḥ \\

Line of ed.: 5       
tatredaṃ padmakulasūkṣmajñānasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
vajradr̥ṣṭiṃ samādʰāya sūkṣmavajraprayogataḥ \
Line of ed.: 7   Verse: b       
mahāpadmasamādʰistʰaḥ rāgasiddʰim avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Padmarāgaḥ \\

Line of ed.: 9       
tatredaṃ maṇikulasūkṣmajñānasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 10   Verse: a       
dīptadr̥ṣṭiḥ susūkṣmā tu vajraratnasamādʰinā \
Line of ed.: 11   Verse: b       
sūkṣmavajraprayogeṇa sarvārtʰākarṣo bʰaved \\
Strophe:   Verse:  
Line of ed.: 12    
ity āha bʰagavān Vajrapāṇiḥ \

Line of ed.: 13       
sarvakulasūkṣmajñānasiddʰitantraṃ \\ \\

Page of ed.: 507  
Line of ed.: 1       
atʰa Vajrapāṇīr mahābodʰisattvaḥ sarvatatʰāgatacakṣurjñānasiddʰitantram
Line of ed.: 2    
udājahāra \

Line of ed.: 3       
tatredaṃ tatʰāgatacakṣurjñānasiddʰitantraṃ \
Strophe: 1 
Line of ed.: 4   Verse: a       
yadā mudrā samādʰir sādʰanāyopayujyati \
Line of ed.: 5   Verse: b       
tadā kʰe dʰātavaḥ śubʰrās tārakākārāḥ sa paśyati \\ 1 \\
Strophe: 2  
Line of ed.: 6   Verse: a       
tadā jānīta matimāṃ buddʰacakṣur idaṃ mama \
Line of ed.: 7   Verse: b       
tataḥ prabʰr̥ti buddʰānāṃ sarvakalpāni sādʰayed \\ 2 \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Buddʰaḥ \\

Line of ed.: 9       
tatredaṃ tatʰāgatakulacakṣurjñānasiddʰitantraṃ \
Strophe: 1 
Line of ed.: 10   Verse: a       
yāvanto bʰāvā vidyante stʰāvarājaṃgamās tatʰā \
Line of ed.: 11   Verse: b       
teṣāṃ pratibimbāni paśyati kʰe pradʰāvataḥ \\ 1 \\
Strophe: 2  
Line of ed.: 12   Verse: a       
āgaccʰaṃ gaccʰato vai vajracakṣur viśuddʰitāṃ \
Line of ed.: 13   Verse: b       
jānan vai pūjayā siddʰim āpnoty anuttarām \\ 2 \\
Strophe:   Verse:  
Line of ed.: 14    
ity āha bʰagavān Vajrasattvaḥ \\

Page of ed.: 508  
Line of ed.: 1       
tatredaṃ vajrakulacakṣurjñānasiddʰitantraṃ \
Strophe: 1 
Line of ed.: 2   Verse: a       
savyāpasavyavartibʰyo kʰe taḥ paśyati cakṣuṣā \
Line of ed.: 3   Verse: b       
ākāśadʰātavaḥ śīgʰraṃ bʰramanto aṃbʰrasannibʰāḥ \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
tāṃ dr̥ṣṭvā na hi bibʰyeta mudrās vajrasaṃbʰavāḥ \
Line of ed.: 5   Verse: b       
teṣāṃ grahaṇato mudrāḥ sidʰyante mudracakṣuṣā \\ 2 \\
Strophe:   Verse:  
Line of ed.: 6    
ity āha bʰagavān Vajraḥ \\

Line of ed.: 7       
tatredaṃ padmakula cakṣurjñānasiddʰitantraṃ \
Strophe: 2 
Line of ed.: 8   Verse: a       
śvetāṃ raktāṃ sitāṃ pitāṃ yadā paśyanti maṇḍalān \
Line of ed.: 9   Verse: b       
tadābʰi[prāyaṃ vai] yānti sidʰyante vajracakṣuṣe \\ 2 \\
Strophe:   Verse:  
Line of ed.: 10    
ity āha bʰagavān Avalokiteśvaraḥ \

Line of ed.: 11       
tatredaṃ maṇikulacakṣurjñānasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 12   Verse: a       
ākāśe ratnasaṃkāśā hiraṇyādiṣu sādr̥śāḥ \
Line of ed.: 13   Verse: b       
yadā tu paśyate kʰe tu kʰacakṣuḥ sidʰyate sade- \
Strophe:   Verse:  
Line of ed.: 14    
ty āha bʰagavān Vajragarbʰaḥ \

Line of ed.: 15       
sarvakulacakṣurjñānasiddʰividʰivistaratantraṃ \\ \\

Page of ed.: 509  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatakarmottamasiddʰitantram
Line of ed.: 2    
udājahāra \

Line of ed.: 3       
tatredaṃ tatʰāgatakarmottamasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 4   Verse: a       
karmamaṇḍalayogena pūjayaṃ sarvanāyakān \
Line of ed.: 5   Verse: b       
rāgasaukʰyavipākārtʰaṃ buddʰasiddʰim avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 6    
ity āha bʰagavān Buddʰaḥ \\

Line of ed.: 7       
tatredaṃ tatʰāgatakulakarmottamasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 8   Verse: a       
guhyapūjāṃ prakurvāṇo rāgo 'ham iti bʰāvayan \
Line of ed.: 9   Verse: b       
prāpnuyād uttamāṃ siddʰiṃ vajrarāgasamadyutim \\
Strophe:   Verse:  
Line of ed.: 10    
ity āha bʰagavān Kāmaḥ \\

Line of ed.: 11       
tatredaṃ vajrakulakarmottamasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 12   Verse: a       
guhyapūjāṃ prakurvāṇo krodʰo 'ham iti bʰāvayan \
Line of ed.: 13   Verse: b       
prāpnuyād uttamāṃ siddʰiṃ trilokavijayopamām \\
Strophe:   Verse:  
Line of ed.: 14    
ity āha bʰagavān Vajrapāṇiḥ \\

Page of ed.: 510  
Line of ed.: 1       
tatredaṃ padmakulakarmottamasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
antargatena manasā kāmaśuddʰiṃ tu bʰāvayan \
Line of ed.: 3   Verse: b       
svare 'to bindubʰir buddʰāṃ pūjayaṃ siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Avalokiteśvaraḥ \\

Line of ed.: 5       
tatredaṃ maṇikulakarmottamasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 6   Verse: a       
vajragarvāṃ samādʰāya named āśayakampitaiḥ \
Line of ed.: 7   Verse: b       
praṇāmaparamo nityam abʰiṣekāṃ sam āpnuyād \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Vajrābʰiṣekaratnaḥ \\

Line of ed.: 9       
sarvakulakarmottamasiddʰividʰividʰivistaratantraḥ \\

Line of ed.: 10       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatakarmasamayaguhyasiddʰitantram
Line of ed.: 11    
udājahāra \

Line of ed.: 12       
tatrāyaṃ tatʰāgatakarmasamayaguhyasiddʰitantraḥ \
Strophe: 1 
Line of ed.: 13   Verse: a       
kāmādyāḥ sarvasaukʰyā me sadaiva hr̥daye stʰitāḥ \
Line of ed.: 14   Verse: b       
aho sattvārtʰānām avirāgo yatra deśyate \\ 1 \\
Page of ed.: 511  
Strophe: 2  
Line of ed.: 1   Verse: a       
ayaṃ hi karmasamayas tatʰāgatasamādʰinā \
Line of ed.: 2   Verse: b       
bʰāvayaṃ pūjayed buddʰām uttamāṃ siddʰim āpnuyād \\ 2 \\
Strophe:   Verse:  
Line of ed.: 3    
ity āha bʰagavān Buddʰaḥ \\

Line of ed.: 4       
tatrāyaṃ tatʰāgatakulakarmasamayaguhyasiddʰitantraḥ \
Strophe: (1) 
Line of ed.: 5   Verse: a       
Samantabʰadraḥ kāmo 'haṃ sarvasattvasukʰapradaḥ \
Line of ed.: 6   Verse: b       
vajrasattvasamādʰistʰaḥ pūjayaṃ siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 7    
ity āha bʰagavān Kāmaḥ \\

Line of ed.: 8       
tatrāyaṃ vajrakulakarmasamayaguhyasiddʰitantraḥ \
Strophe: (2) 
Line of ed.: 9   Verse: a       
Samantabʰadraḥ krodʰo 'haṃ sarvasattvahitaṃkaraḥ \
Line of ed.: 10   Verse: b       
vajra-HUṂ-kārayogena pūjayaṃ siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 11    
ity āha bʰagavān Vajrapāṇiḥ \\

Line of ed.: 12       
tatrāyaṃ padmakulakarmasamayaguhyasiddʰitantraḥ \
Strophe: (3) 
Line of ed.: 13   Verse: a       
Samantabʰadro rāgo 'haṃ sarvasaukʰyapradaḥ svayaṃ \
Line of ed.: 14   Verse: b       
jagadvinayarūpastʰaḥ pūjayaṃ siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavān Padmarāgaḥ \\

Page of ed.: 512  
Line of ed.: 1       
tatrāyaṃ maṇikulakarmasamayaguhyasiddʰitantraḥ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
Samantabʰadro rājāhaṃ sarvasattva[mahārtʰadaḥ \
Line of ed.: 3   Verse: b       
sarvārtʰasiddʰirūpeṇa] pūjayaṃ siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Sarvārtʰasiddʰiḥ \\

Line of ed.: 5       
sarvakulakarmasamayaguhyasiddʰividʰivistaratantraṃ \\

Line of ed.: 6       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatakarmadʰarmatottamasiddʰitantram
Line of ed.: 7    
udājahāra \

Line of ed.: 8       
tatrāyaṃ tatʰāgatakarmadʰarmatottamasiddʰitantraḥ \
Strophe: (2) 
Line of ed.: 9   Verse: a       
dakṣiṇāgryābʰimukʰataḥ kavacaṃ svasamādʰinā \
Line of ed.: 10   Verse: b       
nibadʰyoṣṇīṣasaṃstʰā tu rakṣātyantaṃ bʰaviṣyatī- \\
Strophe:   Verse:  
Line of ed.: 11    
ty āha bʰagavān Buddʰaḥ \\

Line of ed.: 12       
tatrāyaṃ tatʰāgatakulakarmadʰarmottamasiddʰitantraḥ \
Strophe: (3) 
Line of ed.: 13   Verse: a       
saṃlikʰya tu bʰagākāraṃ kuḍye meḍʰraṃ samuccʰritaṃ \
Line of ed.: 14   Verse: b       
yāṃ striyaṃ cintayan mr̥duṃ kuryāt sāsya vaśībʰaved \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavān āryaVajrapāṇiḥ \\

Page of ed.: 513  
Line of ed.: 1       
tatrāyaṃ vajrakulakarmadʰarmottamasiddʰitantraḥ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
bʰūmau yakṣamukʰaṃ likʰya tasyāgryāṅgulito nakʰaṃ \
Line of ed.: 3   Verse: b       
nihatya cakṣurdeśe tu samākarṣet striyo varāḥ \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Vajrasattvaḥ \\

Line of ed.: 5       
tatrāyaṃ padmakulakarmadʰarmottamasiddʰitantraḥ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
padmaṃ gr̥hya karābʰyāṃ tu nirīkṣya rāgaśuddʰitāṃ \
Line of ed.: 7   Verse: b       
vajradr̥ṣṭyā tu sa strīṇāṃ rāgayed abʰitas tatʰe- \\
Strophe:   Verse:  
Line of ed.: 8    
ty āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 9       
tatrāyaṃ maṇikulakarmadʰarmottamasiddʰitantraḥ \
Strophe: (3) 
Line of ed.: 10   Verse: a       
vajraratnasamādʰistʰo maṇiṃ gr̥hya [dvi]pāṇinā \
Line of ed.: 11   Verse: b       
ratna-HUṂ-kārayogena mārayet sarvayoṣitaḥ \\
Strophe:   Verse:  
Line of ed.: 12    
ity āha bʰagavān Vajrahuṃkāraḥ \\

Line of ed.: 13       
sarvakulakarmadʰarmottamasiddʰividʰivistaratnatraḥ \\ \\

Page of ed.: 514  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatakarmakāryasiddʰitantram
Line of ed.: 2    
udājahāra \

Line of ed.: 3       
tatrāyaṃ tatʰāgatakarmakāryasiddʰitantraḥ \
Strophe: (1) 
Line of ed.: 4   Verse: a       
pūjākarmavidʰiṃ yojya yad yat kāryaṃ tu cintayet \
Line of ed.: 5   Verse: b       
tat tad vijñāpya mudrāṃ tu sādʰayeta vicakṣaṇaḥ \\
Strophe:   Verse:  
Line of ed.: 6    
ity āha bʰagavān Vajradʰātuḥ \\

Line of ed.: 7       
tatrāyaṃ tatʰāgatakulakarmakāryasiddʰitantraḥ \
Strophe: (2) 
Line of ed.: 8   Verse: a       
guhyapūjāvidʰiṃ yojya vajrasattvasamādʰinā \
Line of ed.: 9   Verse: b       
yat kāryaṃ vadate tat tu śīgʰraṃ siddʰim avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 10    
ity āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 11       
tatrāyaṃ vajrakulakarmakāryasiddʰitantraḥ \
Strophe: (3) 
Line of ed.: 12   Verse: a       
kulaguhyamahāpūjāṃ kr̥tvā krodʰasamādʰinā \
Line of ed.: 13   Verse: b       
yat kiñcic cintayet prājñaḥ sa śīgʰraṃ siddʰim eṣyatī- \\
Strophe:   Verse:  
Line of ed.: 14    
ty āha bʰagavān Vajrakrodʰaḥ \

Page of ed.: 515  
Line of ed.: 1       
tatrāya padmakulakarmakāryasiddʰitantraḥ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
kr̥tvā tu manasīṃ pūjāṃ Lokeśvarasamādʰinā \
Line of ed.: 3   Verse: b       
yat kāryaṃ cintayet prājñaḥ tat sarvaṃ śīgʰram āpnuyād \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Padmadʰaraḥ \\

Line of ed.: 5       
tatrāyaṃ maṇikulakarmakāryasiddʰitantraḥ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
kr̥tvā dʰūpādibʰiḥ pūjāṃ Vajragarbʰasamādʰinā \
Line of ed.: 7   Verse: b       
yat kāryaṃ cintayet prājñaḥ tat sarvaṃ sidʰyati kṣaṇād \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Vajragarbʰaḥ \\

Line of ed.: 9       
sarvakula[karmakārya]siddʰividʰivistaratantraṃ \\

Line of ed.: 10       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatamudrābʰāvanā[dʰiṣṭʰānayogasiddʰitantram
Line of ed.: 11    
udājahāra \]

Line of ed.: 12       
tatrāyaṃ tatʰāgatādʰiṣṭʰānayogasiddʰitantro bʰavati \
Strophe: (3) 
Line of ed.: 13   Verse: a       
sūkṣmavajraprayogeṇa buddʰayogasamāhitaḥ \
Line of ed.: 14   Verse: b       
uttamāsi[ddʰim āpnuyād] buddʰamudrāprasādʰaka \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavān Vajrapāṇis tatʰāgataḥ \\

Page of ed.: 516  
Line of ed.: 1       
tatrāyaṃ tatʰāgatakulasattvādʰiṣṭʰānayogasiddʰitantraḥ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
sattvo hi [sarvātmabʰāvaḥ kāye ']pyātmani saṃstʰitaḥ \
Line of ed.: 3   Verse: b       
ity adʰiṣṭʰāya sattvo 'ham ahaṃkāreṇa bʰāvayan \\
Strophe:   Verse:  
Line of ed.: 4    
sidʰyatīty āha bʰagavān
Line of ed.: 5    
Sarvatatʰāgatamahāyānābʰisamaya[vajrasattvaḥ \\

Line of ed.: 6       
tatrāyaṃ va]jrakulavajrādʰiṣṭʰāna[yogasiddʰitantraḥ \]
Strophe: (2) 
Line of ed.: 7   Verse: a       
yatʰā sattvas tatʰā mudrā yatʰā mudrās tatʰā hy ahaṃ \
Line of ed.: 8   Verse: b       
anena bʰāvayogena sarvamudrāḥ su[sādʰayed \\
Strophe:   Verse:  
Line of ed.: 9    
ity āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 10       
tatrāyaṃ padmakuladʰarmā]dʰiṣṭʰānayogasiddʰitantraḥ \
Strophe: (3) 
Line of ed.: 11   Verse: a       
dʰarmamudrāprayogeṇa sūkṣmavajreṇa bʰāvanā \
Line of ed.: 12   Verse: b       
vāṅmudrāṇāṃ [tu tatsarvaṃ mahāsattvasya samādʰi \\
Strophe:   Verse:  
Line of ed.: 13    
ity āha bʰagavān āryĀvalokiteśvaraḥ \\ ]

Page of ed.: 517  
Line of ed.: 1       
tatrāyaṃ maṇikulakarmādʰiṣṭʰānayogasiddʰitantraḥ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
sarvabuddʰābʰiṣekāṇi [pajāsamayasiddʰayaḥ \
Line of ed.: 3   Verse: b       
bʰagavān iti bʰāvayan vajrakarmāṇi sādʰayed \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān] Vajrakarma \\

Line of ed.: 5       
sarvakulamudrābʰāva [nāsiddʰitantraṃ \\ \\

Line of ed.: 6       
atʰa] bʰagavan [sarvatatʰāgatāḥ] punaḥ samājam āgamya,
Line of ed.: 7    
bʰagavate sarvatatʰāgatacakravartine Vajrapāṇaye mahābodʰisattvāya
Line of ed.: 8    
sādʰukārāṇy adaduḥ \
Strophe: (1) 
Line of ed.: 9   Verse: a       
sādʰu te vajrasattvāya [vajraratnā]ya sādʰu te \
Line of ed.: 10   Verse: b       
[vajradʰarmāya te sādʰu sādʰu te] vajrakarmaṇe \\
Strophe: (2)  
Line of ed.: 11   Verse: a       
subʰāṣitam idaṃ sūtraṃ Vajrayānam anuttaraṃ \
Line of ed.: 12   Verse: b       
sarvatatʰāgataṃ guhyaṃ Mahāyānābʰisaṃ[graham \\
Strophe:   Verse:  
Line of ed.: 13    
iti \\   \\]

Page of ed.: 518  
Line of ed.: 1       
Sarvatatʰāgatatattvasaṃgrahāt Sarvakalpaguhyottaratantravidʰivistaraḥ
Line of ed.: 2    
parisamāptaḥ \\



Next part



This text is part of the TITUS edition of Sarva-Tathagata-Tattva-Samgraha.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.