TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 28
Chapter: 25
Page of ed.: 499
CHAPTER
25
Line of ed.: 1
SARVA-KALPA-GUHYOTTARA-TANTRA-VIDHI-VISTARA
Line of ed.: 2
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatadʰarmottamasiddʰitantram
Line of ed.: 3
udājahāra
\
Line of ed.: 4
tatredaṃ
tatʰāgatadʰarmottamasiddʰitantraṃ
Strophe: (1)
Line of ed.: 5
Verse: a
buddʰadʰarmasamādʰiṃ
tu
bʰāvayan
susamāhitaḥ
\
Line of ed.: 6
Verse: b
buddʰānusmr̥tiyogena
siddʰim
āpnoty
uttamām
\\
Strophe:
Verse:
Line of ed.: 7
ity
āha
bʰagavāṃs
Tatʰāgataḥ
\
Line of ed.: 8
tatredaṃ
tatʰāgatakuladʰarmottamasiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 9
Verse: a
sarvasattvasamādʰistʰaḥ
bʰāvayan
susamāhitaḥ
\
Line of ed.: 10
Verse: b
rāgānusmr̥tiyogena
prāpnuyāt
siddʰim
uttamām
\\
Strophe:
Verse:
Line of ed.: 11
ity
āha
bʰagavān
Sarvatatʰāgatasamādʰiḥ
\\
Line of ed.: 12
tatredaṃ
vajrakuladʰarmottamasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 13
Verse: a
trilokavijayākāraṃ
bʰāvayan
puratas
tatʰā
\
Line of ed.: 14
Verse: b
Vajrapāṇibalo
bʰūtvā
Trilokavijayī
bʰaved
\\
Strophe:
Verse:
Line of ed.: 15
ity
āha
bʰagavān
Vajrasattvaḥ
\\
Page of ed.: 500
Line of ed.: 1
tatredaṃ
padmakuladʰarmottamasiddʰitantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
jagadvinayadʰarmaṃ
tu
bʰāvayan
puratas
ta[tʰā
\]
Line of ed.: 3
Verse: b
sarvākāravaropetaṃ
vinayaṃ
prakaroti
sa
\\
Strophe:
Verse:
Line of ed.: 4
ity
āha
bʰagavān
Vajradʰarmaḥ
\\
Line of ed.: 5
tatredaṃ
maṇikuladʰarmottamasiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 6
Verse: a
sarvārtʰasiddʰir
ā[kāraṃ
bʰāva]yan
puratas
tatʰā
\
Line of ed.: 7
Verse: b
sarvākāravaropetam
artʰasaṃpat
sa
lapsyate
- \\
Strophe:
Verse:
Line of ed.: 8
ty
āha
bʰagavān
Vajrapāṇiḥ
\\
Line of ed.: 9
sarvakuladʰarmottamasiddʰividʰivistaratantraṃ
\\
Line of ed.: 10
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatadʰarmasamayasiddʰitantram
Line of ed.: 11
udājahāra
\
Line of ed.: 12
tatredaṃ
tatʰāgatadʰarmasamayasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 13
Verse: a
buddʰā[nusmr̥]timāṃ
bʰūtvā
VAJRA
VAJRA
iti
brūvan
\
Line of ed.: 14
Verse: b
sūkṣmavajraprayogeṇa
buddʰasiddʰim
avāpnute
- \\
Strophe:
Verse:
Line of ed.: 15
ty
āha
bʰagavān
Buddʰaḥ
\\
Page of ed.: 501
Line of ed.: 1
tatredaṃ
tatʰāgatakuladʰarmasamayasiddʰitantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
vajrasattvasamādʰin
tu
bʰāvayan
sūkṣmavajrataḥ
\
Line of ed.: 3
Verse: b
vajrasattvatvam
āpnoti
VAJRASATTVAM
udāharann
\\
Strophe:
Verse:
Line of ed.: 4
ity
āha
bʰagavān
Vajrasattvaḥ
\\
Line of ed.: 5
tatredaṃ
vajrakuladʰarmasamayasiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 6
Verse: a
trilokavijayākāran
saṃsmaran
puratas
tatʰā
\
Line of ed.: 7
Verse: b
HUṂ
HUṂ
HUṂ
HUM
iti
procya
siddʰim
āpnoty
anuttarām
\\
Strophe:
Verse:
Line of ed.: 8
ity
āha
bʰagavān
Vajrahuṃkāraḥ
\
Line of ed.: 9
tatredaṃ
padmakuladʰarmasamayasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 10
Verse: a
jagadvinayarūpaṃ
tu
bʰāvayan
sūkṣmavajrataḥ
\
Line of ed.: 11
Verse: b
ŚUDʰYA
ŚUDʰYA
iti
procya
uttamāṃ
siddʰim
āpnute
- \\
Strophe:
Verse:
Line of ed.: 12
ty
āha
bʰagavān
Vajradʰarmaḥ
\
Line of ed.: 13
tatredaṃ
maṇikuladʰarmasamayasiddʰitantraṃ
\
Strophe: (4)
Line of ed.: 14
Verse: a
sarvārtʰasiddʰirūpaṃ
tu
bʰāvayan
sūkṣmavajrataḥ
\
Line of ed.: 15
Verse: b
SIDʰYA
SIDʰYA
iti
procya
artʰasiddʰiḥ
parā
bʰaved
\\
Strophe:
Verse:
Line of ed.: 16
ity
āha
bʰagavān
Maṇidʰarmaḥ
\\
Page of ed.: 502
Line of ed.: 1
sarvakuladʰarmasamayasiddʰividʰivistaratantraṃ
\\
Line of ed.: 2
atʰa
Vajrāpāṇir
mahābodʰisattvaḥ
sarvatatʰāgatasaddʰarmajñānasiddʰitantram
Line of ed.: 3
udājahāra
\
Line of ed.: 4
tatredaṃ
sarvatatʰāgatasaddʰarmajñānasiddʰitantra
\
Strophe: 1
Line of ed.: 5
Verse: a
anakṣaraṃ
tu
saddʰarmaṃ
samādʰijñānasaṃbʰavaṃ
\
Line of ed.: 6
Verse: b
A
-kāras
tena
dʰarmāṇām
anutpāda
iti
smr̥taḥ
\\ 1 \\
Strophe: 2
Line of ed.: 7
Verse: a
anena
mudrāprayogeṇa
bʰāvayan
prajñayā
tataḥ
\
Line of ed.: 8
Verse: b
sarvākṣaramayaṃ
jñānaṃ
sidʰyate
saugataṃ
kṣaṇād
\\ 2 \\
Strophe:
Verse:
Line of ed.: 9
ity
āha
bʰagavān
āryaMañjuśrīsarvatatʰāgataḥ
\\
Line of ed.: 10
tatredaṃ
tatʰāgatakulasaddʰarmajñānasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 11
Verse: a
sarvatatʰāgataṃ
tattvam
idaṃ
sūtraṃ
tu
śraddadʰan
\
Line of ed.: 12
Verse: b
dʰārayan
vācayan
śrāddʰaḥ
siddʰim
āpnoty
anuttarām
\\
Strophe:
Verse:
Line of ed.: 13
ity
āha
bʰagavān
Vajrasattvaḥ
\
Line of ed.: 14
tatredaṃ
vajrakulasaddʰarmajñānasiddʰitantraṃ
\
Page of ed.: 503
Strophe: (1)
Line of ed.: 1
Verse: a
pāpasattvahitārtʰāya
buddʰājñākaraṇāya
ca
\
Line of ed.: 2
Verse: b
duṣṭānāṃ
vinayārtʰāya
māraṇena
tu
sidʰyatī
- \\
Strophe:
Verse:
Line of ed.: 3
ty
āha
bʰagavān
Vajrakulaḥ
\\
Line of ed.: 4
tatredaṃ
padmakulasaddʰarmajñānasiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 5
Verse: a
svabʰāvaśuddʰim
āgamya
paramārtʰam
iti
smr̥taṃ
\
Line of ed.: 6
Verse: b
bʰāvayann
idam
ādyaṃ
tu
dʰarmeṇāśu
prasidʰyatī
- \\
Strophe:
Verse:
Line of ed.: 7
ty
āha
bʰagavān
Avalokiteśvaraḥ
\\
Line of ed.: 8
tatredaṃ
maṇikulasaddʰarmajñānasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 9
Verse: a
sarvasattvārtʰadānaṃ
ca
sarvāśāparipūraye
\
Line of ed.: 10
Verse: b
imaṃ
maṇikule
dʰarmaṃ
bʰāvayann
āśu
sidʰyatī
- \\
Strophe:
Verse:
Line of ed.: 11
ty
āha
bʰagavān
Dʰarmaratnaḥ
\\
Line of ed.: 12
sarvakulasaddʰarmajñānasiddʰividʰivistaratantraṃ
\\
Line of ed.: 13
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatasamādʰikarmasiddʰitantram
Line of ed.: 14
udājahāra
\
Line of ed.: 15
tatredaṃ
tatʰāgatasamādʰikarmasiddʰitantraṃ
\
Page of ed.: 504
Strophe: (1)
Line of ed.: 1
Verse: a
samādʰikarma
buddʰānāṃ
buddʰabodʰiprasādʰakaṃ
\
Line of ed.: 2
Verse: b
idaṃ
bʰāvayamānas
tu
parāṃ
siddʰim
avāpnuyād
\\
Strophe:
Verse:
Line of ed.: 3
ity
āha
bʰagavān
Buddʰaḥ
\\
Line of ed.: 4
tatredaṃ
[tatʰāgata]kulasamādʰikarmasiddʰitantraṃ
\\
Strophe: (2)
Line of ed.: 5
Verse: a
Vajrasattvasamādʰīnām
uttamaṃ
karmabʰūri
ca
\
Line of ed.: 6
Verse: b
sarvasattvakaraṃ
viśvam
iti
bʰāvena
sidʰyatī
- \\
Strophe:
Verse:
Line of ed.: 7
ty
āha
bʰagavān
Vajraḥ
\\
Line of ed.: 8
tatredaṃ
vajrakulasamādʰikarmasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 9
Verse: a
pāpaśuddʰinimittaṃ
hi
sarvapāpapradāmakaṃ
\
Line of ed.: 10
Verse: b
māraṇaṃ
sarvasattvānāṃ
śuddadʰānāt
tu
sidʰyatī
- \\
Strophe:
Verse:
Line of ed.: 11
ty
āha
bʰagavān
Vajrī
\\
Line of ed.: 12
tatredaṃ
padmakulasamādʰikarmasiddʰitantraṃ
\
Strophe: (4)
Line of ed.: 13
Verse: a
sarvapāpaviśuddʰātmā
sarvaśuddʰyā
karoti
saḥ
\
Line of ed.: 14
Verse: b
sarvakāryāṇi
karmeyam
iti
bʰāvena
sidʰyati
\\
Strophe:
Verse:
Line of ed.: 15
ity
āha
bʰagavān
Padmaḥ
\\
Page of ed.: 505
Line of ed.: 1
tatredaṃ
maṇikulasamādʰikarmasiddʰitantraḥ
\
Strophe: (1)
Line of ed.: 2
Verse: a
sarvāśināṃ
daridrāṇāṃ
sarvāśāḥ
paripūrayan
\
Line of ed.: 3
Verse: b
sarvārtʰasiddʰiḥ
sarvātmā
sidʰyate
nātra
saṃśaya
\\
Strophe:
Verse:
Line of ed.: 4
ity
āha
bʰagavān
Ratnadʰvajaḥ
\\
Line of ed.: 5
sarvakulasamādʰikarmasiddʰividʰivistaratantraḥ
\\
Line of ed.: 6
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatasūkṣmajñānasiddʰitantram
Line of ed.: 7
udājahāra
\
Line of ed.: 8
tatredaṃ
tatʰāgatasūkṣmajñānasiddʰitantraṃ
bʰavati
\
Strophe: (2)
Line of ed.: 9
Verse: a
sūkṣmavajravidʰiṃ
śāśvat
yojayaṃ
sarvabʰāvataḥ
\
Line of ed.: 10
Verse: b
sarvākāravaropetāṃ
pañcābʰijñām
avāpnuyād
\\
Strophe:
Verse:
Line of ed.: 11
ity
āha
bʰagavān
Buddʰaḥ
\\
Line of ed.: 12
tatredaṃ
sarvatatʰāgatakulasūkṣmajñānasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 13
Verse: a
nānācāryasya
nānyasya
nāśiṣyasyāsutasya
vā
\
Line of ed.: 14
Verse: b
purataḥ
prakāśayen
mudrāḥ
siddʰir
āsāṃ
suguhyata
\\
Strophe:
Verse:
Line of ed.: 15
ity
āha
bʰagavān
Vajradʰaraḥ
\
Page of ed.: 506
Line of ed.: 1
tatredaṃ
vajrakulasūkṣmajñānasiddʰitantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
sūkṣmavajraprayogeṇa
nāsā
HUṂ
-kārayogataḥ
\
Line of ed.: 3
Verse: b
vajrakrodʰasamādʰistʰaḥ
sarvakāryāṇi
sādʰayed
\\
Strophe:
Verse:
Line of ed.: 4
ity
āha
bʰagavān
Vajraḥ
\\
Line of ed.: 5
tatredaṃ
padmakulasūkṣmajñānasiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 6
Verse: a
vajradr̥ṣṭiṃ
samādʰāya
sūkṣmavajraprayogataḥ
\
Line of ed.: 7
Verse: b
mahāpadmasamādʰistʰaḥ
rāgasiddʰim
avāpnuyād
\\
Strophe:
Verse:
Line of ed.: 8
ity
āha
bʰagavān
Padmarāgaḥ
\\
Line of ed.: 9
tatredaṃ
maṇikulasūkṣmajñānasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 10
Verse: a
dīptadr̥ṣṭiḥ
susūkṣmā
tu
vajraratnasamādʰinā
\
Line of ed.: 11
Verse: b
sūkṣmavajraprayogeṇa
sarvārtʰākarṣo
bʰaved
\\
Strophe:
Verse:
Line of ed.: 12
ity
āha
bʰagavān
Vajrapāṇiḥ
\
Line of ed.: 13
sarvakulasūkṣmajñānasiddʰitantraṃ
\\ \\
Page of ed.: 507
Line of ed.: 1
atʰa
Vajrapāṇīr
mahābodʰisattvaḥ
sarvatatʰāgatacakṣurjñānasiddʰitantram
Line of ed.: 2
udājahāra
\
Line of ed.: 3
tatredaṃ
tatʰāgatacakṣurjñānasiddʰitantraṃ
\
Strophe: 1
Line of ed.: 4
Verse: a
yadā
mudrā
samādʰir
vā
sādʰanāyopayujyati
\
Line of ed.: 5
Verse: b
tadā
kʰe
dʰātavaḥ
śubʰrās
tārakākārāḥ
sa
paśyati
\\ 1 \\
Strophe: 2
Line of ed.: 6
Verse: a
tadā
jānīta
matimāṃ
buddʰacakṣur
idaṃ
mama
\
Line of ed.: 7
Verse: b
tataḥ
prabʰr̥ti
buddʰānāṃ
sarvakalpāni
sādʰayed
\\ 2 \\
Strophe:
Verse:
Line of ed.: 8
ity
āha
bʰagavān
Buddʰaḥ
\\
Line of ed.: 9
tatredaṃ
tatʰāgatakulacakṣurjñānasiddʰitantraṃ
\
Strophe: 1
Line of ed.: 10
Verse: a
yāvanto
bʰāvā
vidyante
stʰāvarājaṃgamās
tatʰā
\
Line of ed.: 11
Verse: b
teṣāṃ
pratibimbāni
paśyati
kʰe
pradʰāvataḥ
\\ 1 \\
Strophe: 2
Line of ed.: 12
Verse: a
āgaccʰaṃ
gaccʰato
vai
vajracakṣur
viśuddʰitāṃ
\
Line of ed.: 13
Verse: b
jānan
vai
pūjayā
siddʰim
āpnoty
anuttarām
\\ 2 \\
Strophe:
Verse:
Line of ed.: 14
ity
āha
bʰagavān
Vajrasattvaḥ
\\
Page of ed.: 508
Line of ed.: 1
tatredaṃ
vajrakulacakṣurjñānasiddʰitantraṃ
\
Strophe: 1
Line of ed.: 2
Verse: a
savyāpasavyavartibʰyo
kʰe
taḥ
paśyati
cakṣuṣā
\
Line of ed.: 3
Verse: b
ākāśadʰātavaḥ
śīgʰraṃ
bʰramanto
aṃbʰrasannibʰāḥ
\\ 1 \\
Strophe: 2
Line of ed.: 4
Verse: a
tāṃ
dr̥ṣṭvā
na
hi
bibʰyeta
mudrās
tā
vajrasaṃbʰavāḥ
\
Line of ed.: 5
Verse: b
teṣāṃ
grahaṇato
mudrāḥ
sidʰyante
mudracakṣuṣā
\\ 2 \\
Strophe:
Verse:
Line of ed.: 6
ity
āha
bʰagavān
Vajraḥ
\\
Line of ed.: 7
tatredaṃ
padmakula
cakṣurjñānasiddʰitantraṃ
\
Strophe: 2
Line of ed.: 8
Verse: a
śvetāṃ
raktāṃ
sitāṃ
pitāṃ
yadā
paśyanti
maṇḍalān
\
Line of ed.: 9
Verse: b
tadābʰi[prāyaṃ
vai]
yānti
sidʰyante
vajracakṣuṣe
\\ 2 \\
Strophe:
Verse:
Line of ed.: 10
ity
āha
bʰagavān
Avalokiteśvaraḥ
\
Line of ed.: 11
tatredaṃ
maṇikulacakṣurjñānasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 12
Verse: a
ākāśe
ratnasaṃkāśā
hiraṇyādiṣu
sādr̥śāḥ
\
Line of ed.: 13
Verse: b
yadā
tu
paśyate
kʰe
tu
kʰacakṣuḥ
sidʰyate
sade
- \
Strophe:
Verse:
Line of ed.: 14
ty
āha
bʰagavān
Vajragarbʰaḥ
\
Line of ed.: 15
sarvakulacakṣurjñānasiddʰividʰivistaratantraṃ
\\ \\
Page of ed.: 509
Line of ed.: 1
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatakarmottamasiddʰitantram
Line of ed.: 2
udājahāra
\
Line of ed.: 3
tatredaṃ
tatʰāgatakarmottamasiddʰitantraṃ
\
Strophe: (1)
Line of ed.: 4
Verse: a
karmamaṇḍalayogena
pūjayaṃ
sarvanāyakān
\
Line of ed.: 5
Verse: b
rāgasaukʰyavipākārtʰaṃ
buddʰasiddʰim
avāpnuyād
\\
Strophe:
Verse:
Line of ed.: 6
ity
āha
bʰagavān
Buddʰaḥ
\\
Line of ed.: 7
tatredaṃ
tatʰāgatakulakarmottamasiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 8
Verse: a
guhyapūjāṃ
prakurvāṇo
rāgo
'ham
iti
bʰāvayan
\
Line of ed.: 9
Verse: b
prāpnuyād
uttamāṃ
siddʰiṃ
vajrarāgasamadyutim
\\
Strophe:
Verse:
Line of ed.: 10
ity
āha
bʰagavān
Kāmaḥ
\\
Line of ed.: 11
tatredaṃ
vajrakulakarmottamasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 12
Verse: a
guhyapūjāṃ
prakurvāṇo
krodʰo
'ham
iti
bʰāvayan
\
Line of ed.: 13
Verse: b
prāpnuyād
uttamāṃ
siddʰiṃ
trilokavijayopamām
\\
Strophe:
Verse:
Line of ed.: 14
ity
āha
bʰagavān
Vajrapāṇiḥ
\\
Page of ed.: 510
Line of ed.: 1
tatredaṃ
padmakulakarmottamasiddʰitantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
antargatena
manasā
kāmaśuddʰiṃ
tu
bʰāvayan
\
Line of ed.: 3
Verse: b
svare
'to
bindubʰir
buddʰāṃ
pūjayaṃ
siddʰim
āpnuyād
\\
Strophe:
Verse:
Line of ed.: 4
ity
āha
bʰagavān
Avalokiteśvaraḥ
\\
Line of ed.: 5
tatredaṃ
maṇikulakarmottamasiddʰitantraṃ
\
Strophe: (1)
Line of ed.: 6
Verse: a
vajragarvāṃ
samādʰāya
named
āśayakampitaiḥ
\
Line of ed.: 7
Verse: b
praṇāmaparamo
nityam
abʰiṣekāṃ
sam
āpnuyād
\\
Strophe:
Verse:
Line of ed.: 8
ity
āha
bʰagavān
Vajrābʰiṣekaratnaḥ
\\
Line of ed.: 9
sarvakulakarmottamasiddʰividʰividʰivistaratantraḥ
\\
Line of ed.: 10
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatakarmasamayaguhyasiddʰitantram
Line of ed.: 11
udājahāra
\
Line of ed.: 12
tatrāyaṃ
tatʰāgatakarmasamayaguhyasiddʰitantraḥ
\
Strophe: 1
Line of ed.: 13
Verse: a
kāmādyāḥ
sarvasaukʰyā
me
sadaiva
hr̥daye
stʰitāḥ
\
Line of ed.: 14
Verse: b
aho
sattvārtʰānām
avirāgo
yatra
deśyate
\\ 1 \\
Page of ed.: 511
Strophe: 2
Line of ed.: 1
Verse: a
ayaṃ
hi
karmasamayas
tatʰāgatasamādʰinā
\
Line of ed.: 2
Verse: b
bʰāvayaṃ
pūjayed
buddʰām
uttamāṃ
siddʰim
āpnuyād
\\ 2 \\
Strophe:
Verse:
Line of ed.: 3
ity
āha
bʰagavān
Buddʰaḥ
\\
Line of ed.: 4
tatrāyaṃ
tatʰāgatakulakarmasamayaguhyasiddʰitantraḥ
\
Strophe: (1)
Line of ed.: 5
Verse: a
Samantabʰadraḥ
kāmo
'haṃ
sarvasattvasukʰapradaḥ
\
Line of ed.: 6
Verse: b
vajrasattvasamādʰistʰaḥ
pūjayaṃ
siddʰim
āpnuyād
\\
Strophe:
Verse:
Line of ed.: 7
ity
āha
bʰagavān
Kāmaḥ
\\
Line of ed.: 8
tatrāyaṃ
vajrakulakarmasamayaguhyasiddʰitantraḥ
\
Strophe: (2)
Line of ed.: 9
Verse: a
Samantabʰadraḥ
krodʰo
'haṃ
sarvasattvahitaṃkaraḥ
\
Line of ed.: 10
Verse: b
vajra
-HUṂ
-kārayogena
pūjayaṃ
siddʰim
āpnuyād
\\
Strophe:
Verse:
Line of ed.: 11
ity
āha
bʰagavān
Vajrapāṇiḥ
\\
Line of ed.: 12
tatrāyaṃ
padmakulakarmasamayaguhyasiddʰitantraḥ
\
Strophe: (3)
Line of ed.: 13
Verse: a
Samantabʰadro
rāgo
'haṃ
sarvasaukʰyapradaḥ
svayaṃ
\
Line of ed.: 14
Verse: b
jagadvinayarūpastʰaḥ
pūjayaṃ
siddʰim
āpnuyād
\\
Strophe:
Verse:
Line of ed.: 15
ity
āha
bʰagavān
Padmarāgaḥ
\\
Page of ed.: 512
Line of ed.: 1
tatrāyaṃ
maṇikulakarmasamayaguhyasiddʰitantraḥ
\
Strophe: (1)
Line of ed.: 2
Verse: a
Samantabʰadro
rājāhaṃ
sarvasattva[mahārtʰadaḥ
\
Line of ed.: 3
Verse: b
sarvārtʰasiddʰirūpeṇa]
pūjayaṃ
siddʰim
āpnuyād
\\
Strophe:
Verse:
Line of ed.: 4
ity
āha
bʰagavān
Sarvārtʰasiddʰiḥ
\\
Line of ed.: 5
sarvakulakarmasamayaguhyasiddʰividʰivistaratantraṃ
\\
Line of ed.: 6
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatakarmadʰarmatottamasiddʰitantram
Line of ed.: 7
udājahāra
\
Line of ed.: 8
tatrāyaṃ
tatʰāgatakarmadʰarmatottamasiddʰitantraḥ
\
Strophe: (2)
Line of ed.: 9
Verse: a
dakṣiṇāgryābʰimukʰataḥ
kavacaṃ
svasamādʰinā
\
Line of ed.: 10
Verse: b
nibadʰyoṣṇīṣasaṃstʰā
tu
rakṣātyantaṃ
bʰaviṣyatī
- \\
Strophe:
Verse:
Line of ed.: 11
ty
āha
bʰagavān
Buddʰaḥ
\\
Line of ed.: 12
tatrāyaṃ
tatʰāgatakulakarmadʰarmottamasiddʰitantraḥ
\
Strophe: (3)
Line of ed.: 13
Verse: a
saṃlikʰya
tu
bʰagākāraṃ
kuḍye
meḍʰraṃ
samuccʰritaṃ
\
Line of ed.: 14
Verse: b
yāṃ
striyaṃ
cintayan
mr̥duṃ
kuryāt
sāsya
vaśībʰaved
\\
Strophe:
Verse:
Line of ed.: 15
ity
āha
bʰagavān
āryaVajrapāṇiḥ
\\
Page of ed.: 513
Line of ed.: 1
tatrāyaṃ
vajrakulakarmadʰarmottamasiddʰitantraḥ
\
Strophe: (1)
Line of ed.: 2
Verse: a
bʰūmau
yakṣamukʰaṃ
likʰya
tasyāgryāṅgulito
nakʰaṃ
\
Line of ed.: 3
Verse: b
nihatya
cakṣurdeśe
tu
samākarṣet
striyo
varāḥ
\\
Strophe:
Verse:
Line of ed.: 4
ity
āha
bʰagavān
Vajrasattvaḥ
\\
Line of ed.: 5
tatrāyaṃ
padmakulakarmadʰarmottamasiddʰitantraḥ
\
Strophe: (2)
Line of ed.: 6
Verse: a
padmaṃ
gr̥hya
karābʰyāṃ
tu
nirīkṣya
rāgaśuddʰitāṃ
\
Line of ed.: 7
Verse: b
vajradr̥ṣṭyā
tu
sa
strīṇāṃ
rāgayed
abʰitas
tatʰe
- \\
Strophe:
Verse:
Line of ed.: 8
ty
āha
bʰagavān
Vajradʰaraḥ
\\
Line of ed.: 9
tatrāyaṃ
maṇikulakarmadʰarmottamasiddʰitantraḥ
\
Strophe: (3)
Line of ed.: 10
Verse: a
vajraratnasamādʰistʰo
maṇiṃ
gr̥hya
[dvi]pāṇinā
\
Line of ed.: 11
Verse: b
ratna
-HUṂ
-kārayogena
mārayet
sarvayoṣitaḥ
\\
Strophe:
Verse:
Line of ed.: 12
ity
āha
bʰagavān
Vajrahuṃkāraḥ
\\
Line of ed.: 13
sarvakulakarmadʰarmottamasiddʰividʰivistaratnatraḥ
\\ \\
Page of ed.: 514
Line of ed.: 1
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatakarmakāryasiddʰitantram
Line of ed.: 2
udājahāra
\
Line of ed.: 3
tatrāyaṃ
tatʰāgatakarmakāryasiddʰitantraḥ
\
Strophe: (1)
Line of ed.: 4
Verse: a
pūjākarmavidʰiṃ
yojya
yad
yat
kāryaṃ
tu
cintayet
\
Line of ed.: 5
Verse: b
tat
tad
vijñāpya
mudrāṃ
tu
sādʰayeta
vicakṣaṇaḥ
\\
Strophe:
Verse:
Line of ed.: 6
ity
āha
bʰagavān
Vajradʰātuḥ
\\
Line of ed.: 7
tatrāyaṃ
tatʰāgatakulakarmakāryasiddʰitantraḥ
\
Strophe: (2)
Line of ed.: 8
Verse: a
guhyapūjāvidʰiṃ
yojya
vajrasattvasamādʰinā
\
Line of ed.: 9
Verse: b
yat
kāryaṃ
vadate
tat
tu
śīgʰraṃ
siddʰim
avāpnuyād
\\
Strophe:
Verse:
Line of ed.: 10
ity
āha
bʰagavān
Vajradʰaraḥ
\\
Line of ed.: 11
tatrāyaṃ
vajrakulakarmakāryasiddʰitantraḥ
\
Strophe: (3)
Line of ed.: 12
Verse: a
kulaguhyamahāpūjāṃ
kr̥tvā
krodʰasamādʰinā
\
Line of ed.: 13
Verse: b
yat
kiñcic
cintayet
prājñaḥ
sa
śīgʰraṃ
siddʰim
eṣyatī
- \\
Strophe:
Verse:
Line of ed.: 14
ty
āha
bʰagavān
Vajrakrodʰaḥ
\
Page of ed.: 515
Line of ed.: 1
tatrāya
padmakulakarmakāryasiddʰitantraḥ
\
Strophe: (1)
Line of ed.: 2
Verse: a
kr̥tvā
tu
manasīṃ
pūjāṃ
Lokeśvarasamādʰinā
\
Line of ed.: 3
Verse: b
yat
kāryaṃ
cintayet
prājñaḥ
tat
sarvaṃ
śīgʰram
āpnuyād
\\
Strophe:
Verse:
Line of ed.: 4
ity
āha
bʰagavān
Padmadʰaraḥ
\\
Line of ed.: 5
tatrāyaṃ
maṇikulakarmakāryasiddʰitantraḥ
\
Strophe: (2)
Line of ed.: 6
Verse: a
kr̥tvā
dʰūpādibʰiḥ
pūjāṃ
Vajragarbʰasamādʰinā
\
Line of ed.: 7
Verse: b
yat
kāryaṃ
cintayet
prājñaḥ
tat
sarvaṃ
sidʰyati
kṣaṇād
\\
Strophe:
Verse:
Line of ed.: 8
ity
āha
bʰagavān
Vajragarbʰaḥ
\\
Line of ed.: 9
sarvakula[karmakārya]siddʰividʰivistaratantraṃ
\\
Line of ed.: 10
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatamudrābʰāvanā[dʰiṣṭʰānayogasiddʰitantram
Line of ed.: 11
udājahāra
\]
Line of ed.: 12
tatrāyaṃ
tatʰāgatādʰiṣṭʰānayogasiddʰitantro
bʰavati
\
Strophe: (3)
Line of ed.: 13
Verse: a
sūkṣmavajraprayogeṇa
buddʰayogasamāhitaḥ
\
Line of ed.: 14
Verse: b
uttamāsi[ddʰim
āpnuyād]
buddʰamudrāprasādʰaka
\\
Strophe:
Verse:
Line of ed.: 15
ity
āha
bʰagavān
Vajrapāṇis
tatʰāgataḥ
\\
Page of ed.: 516
Line of ed.: 1
tatrāyaṃ
tatʰāgatakulasattvādʰiṣṭʰānayogasiddʰitantraḥ
\
Strophe: (1)
Line of ed.: 2
Verse: a
sattvo
hi
[sarvātmabʰāvaḥ
kāye
']pyātmani
saṃstʰitaḥ
\
Line of ed.: 3
Verse: b
ity
adʰiṣṭʰāya
sattvo
'ham
ahaṃkāreṇa
bʰāvayan
\\
Strophe:
Verse:
Line of ed.: 4
sidʰyatīty
āha
bʰagavān
Line of ed.: 5
Sarvatatʰāgatamahāyānābʰisamaya[vajrasattvaḥ
\\
Line of ed.: 6
tatrāyaṃ
va]jrakulavajrādʰiṣṭʰāna[yogasiddʰitantraḥ
\]
Strophe: (2)
Line of ed.: 7
Verse: a
yatʰā
sattvas
tatʰā
mudrā
yatʰā
mudrās
tatʰā
hy
ahaṃ
\
Line of ed.: 8
Verse: b
anena
bʰāvayogena
sarvamudrāḥ
su[sādʰayed
\\
Strophe:
Verse:
Line of ed.: 9
ity
āha
bʰagavān
Vajradʰaraḥ
\\
Line of ed.: 10
tatrāyaṃ
padmakuladʰarmā]dʰiṣṭʰānayogasiddʰitantraḥ
\
Strophe: (3)
Line of ed.: 11
Verse: a
dʰarmamudrāprayogeṇa
sūkṣmavajreṇa
bʰāvanā
\
Line of ed.: 12
Verse: b
vāṅmudrāṇāṃ
[tu
tatsarvaṃ
mahāsattvasya
samādʰi
\\
Strophe:
Verse:
Line of ed.: 13
ity
āha
bʰagavān
āryĀvalokiteśvaraḥ
\\ ]
Page of ed.: 517
Line of ed.: 1
tatrāyaṃ
maṇikulakarmādʰiṣṭʰānayogasiddʰitantraḥ
\
Strophe: (1)
Line of ed.: 2
Verse: a
sarvabuddʰābʰiṣekāṇi
[pajāsamayasiddʰayaḥ
\
Line of ed.: 3
Verse: b
bʰagavān
iti
bʰāvayan
vajrakarmāṇi
sādʰayed
\\
Strophe:
Verse:
Line of ed.: 4
ity
āha
bʰagavān]
Vajrakarma
\\
Line of ed.: 5
sarvakulamudrābʰāva
[nāsiddʰitantraṃ
\\ \\
Line of ed.: 6
atʰa]
bʰagavan
[sarvatatʰāgatāḥ]
punaḥ
samājam
āgamya
,
Line of ed.: 7
bʰagavate
sarvatatʰāgatacakravartine
Vajrapāṇaye
mahābodʰisattvāya
Line of ed.: 8
sādʰukārāṇy
adaduḥ
\
Strophe: (1)
Line of ed.: 9
Verse: a
sādʰu
te
vajrasattvāya
[vajraratnā]ya
sādʰu
te
\
Line of ed.: 10
Verse: b
[vajradʰarmāya
te
sādʰu
sādʰu
te]
vajrakarmaṇe
\\
Strophe: (2)
Line of ed.: 11
Verse: a
subʰāṣitam
idaṃ
sūtraṃ
Vajrayānam
anuttaraṃ
\
Line of ed.: 12
Verse: b
sarvatatʰāgataṃ
guhyaṃ
Mahāyānābʰisaṃ[graham
\\
Strophe:
Verse:
Line of ed.: 13
iti
\\ \\]
Page of ed.: 518
Line of ed.: 1
Sarvatatʰāgatatattvasaṃgrahāt
Sarvakalpaguhyottaratantravidʰivistaraḥ
Line of ed.: 2
parisamāptaḥ
\\
This text is part of the
TITUS
edition of
Sarva-Tathagata-Tattva-Samgraha
.
Copyright
TITUS Project
, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.