TITUS
Kautiliya Arthasastra: Part No. 27

Chapter: 6 


(Chapter 6 section24: The setting up of revenue by the administration)


Sentence: 1 
   samāhartā durgaṃ rāṣṭraṃ kʰaniṃ setuṃ vanaṃ vrajaṃ vaṇikpatʰaṃ cāvekṣeta //
   
samāhartā durgaṃ rāṣṭraṃ kʰaniṃ setuṃ vanaṃ vrajaṃ vaṇik-patʰaṃ ca+ avekṣeta //

Sentence: 2 
   śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇādʰyakṣo mudrādʰyakṣaḥ surā sūnā sūtraṃ tailaṃ gʰr̥taṃ kṣāraḥ sauvarṇikaḥ paṇyasaṃstʰā veśyā dyūtaṃ vāstukaṃ kāruśilpigaṇo devatādʰyakṣo dvārabahirikādeyaṃ ca durgam //
   
śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇa-adʰyakṣo mudrā-adʰyakṣaḥ surā sūnā sūtraṃ tailaṃ gʰr̥taṃ kṣāraḥ sauvarṇikaḥ paṇya-saṃstʰā veśyā dyūtaṃ vāstukaṃ kāru-śilpi-gaṇo devatā-adʰyakṣo dvāra-bahirikā-ādeyaṃ ca durgam //

Sentence: 3 
   sītā bʰāgo baliḥ karo vaṇik nadīpālas taro nāvaḥ pattanaṃ vivicitaṃ vartanī rajjuś corarajjuś ca rāṣṭram //
   
sītā bʰāgo baliḥ karo vaṇik nadī-pālas taro nāvaḥ pattanaṃ vivicitaṃ vartanī rajjuś cora-rajjuś ca rāṣṭram //

Sentence: 4 
   suvarṇarajatavajramaṇimuktāpravālaśaṅkʰalohalavaṇabʰūmiprastararasadʰātavaḥ kʰaniḥ //
   
suvarṇa-rajata-vajra-maṇi-muktā-pravāla-śaṅkʰa-loha-lavaṇa-bʰūmi-prastara-rasa-dʰātavaḥ kʰaniḥ //

Sentence: 5 
   puṣpapʰalavāṭaṣaṇḍakedāramūlavāpāḥ setuḥ //
   
puṣpa-pʰala-vāṭa-ṣaṇḍa-kedāra-mūla-vāpāḥ setuḥ //

Sentence: 6 
   paśumr̥gadravyahastivanaparigraho vanam //
   
paśu-mr̥ga-dravya-hasti-vana-parigraho vanam //

Sentence: 7 
   gomahiṣam ajāvikaṃ kʰaroṣtram aśvāśvataraṃ ca vrajaḥ //
   
go-mahiṣam aja-avikaṃ kʰara-uṣtram aśva-aśvataraṃ ca vrajaḥ //

Sentence: 8 
   stʰalapatʰo vāripatʰaś ca vaṇikpatʰaḥ //
   
stʰala-patʰo vāri-patʰaś ca vaṇik-patʰaḥ //

Sentence: 9 
   ity āyaśarīram //
   
ity āya-śarīram //

Sentence: 10 
   mūlyaṃ bʰāgo vyājī parigʰaḥ klptam(klr̥ptam) rūpikam atyayaś cāyamukʰam //
   
mūlyaṃ bʰāgo vyājī parigʰaḥ klptam(klr̥ptam) rūpikam atyayaś ca+ āya-mukʰam //

Sentence: 11 
   devapitr̥pūjādānārtʰam, svastivācanam, antaḥpuram, mahānasam, dūtaprāvartimam, koṣṭʰāgāram, āyudʰāgāram, paṇyagr̥ham, kupyagr̥ham, karmānto, viṣṭiḥ, pattyaśśvaratʰadvipaparigraho, gomaṇḍalam, paśumr̥gapakṣivyālavāṭāḥ, kāṣṭʰatr̥ṇavāṭāś ceti vyayaśarīram //
   
deva-pitr̥-pūjā-dāna-artʰam, svasti-vācanam, antaḥpuram, mahānasam, dūta-prāvartimam, koṣṭʰa-agāram, āyudʰa-agāram, paṇya-gr̥ham, kupya-gr̥ham, karma-anto, viṣṭiḥ, patti-aśva-ratʰa-dvipa-parigraho, go-maṇḍalam, paśu-mr̥ga-pakṣi-vyāla-vāṭāḥ, kāṣṭʰa-tr̥ṇa-vāṭāś ca+ iti vyaya-śarīram //

Sentence: 12 
   rājavarṣaṃ māsaḥ pakṣo divasaś ca vyuṣṭam, varṣāhemantagrīṣmāṇāṃ tr̥tīyasaptamā divasonāḥ pakṣāḥ śeṣāḥ pūrṇāḥ, pr̥tʰagadʰimāsakaḥ, iti kālaḥ //
   
rāja-varṣaṃ māsaḥ pakṣo divasaś ca vyuṣṭam, varṣā-hemanta-grīṣmāṇāṃ tr̥tīya-saptamā divasa-ūnāḥ pakṣāḥ śeṣāḥ pūrṇāḥ, pr̥tʰag-adʰimāsakaḥ, iti kālaḥ //

Sentence: 13 
   karaṇīyaṃ siddʰaṃ śeṣam āyavyayau nīvī ca //
   
karaṇīyaṃ siddʰaṃ śeṣam āya-vyayau nīvī ca //

Sentence: 14 
   saṃstʰānaṃ pracāraḥ śarīrāvastʰāpanam ādānaṃ sarvasamudayapiṇḍaḥ saṃjātaṃ - etat karaṇīyam //
   
saṃstʰānaṃ pracāraḥ śarīra-avastʰāpanam ādānaṃ sarva-samudaya-piṇḍaḥ saṃjātaṃ - etat karaṇīyam //

Sentence: 15 
   kośārpitaṃ rājahāraḥ puravyayaś ca praviṣṭaṃ paramasaṃvatsarānuvr̥ttaṃ śāsanamuktaṃ mukʰājñaptaṃ cāpātanīyaṃ - etat siddʰam //
   
kośa-arpitaṃ rāja-hāraḥ pura-vyayaś ca praviṣṭaṃ parama-saṃvatsara-anuvr̥ttaṃ śāsana-muktaṃ mukʰa-ājñaptaṃ ca+ apātanīyaṃ - etat siddʰam //

Sentence: 16 
   siddʰikarmayogaḥ daṇḍaśeṣam āharaṇīyaṃ balātkr̥tapratiṣṭabdʰam avamr̥ṣṭaṃ ca praśodʰyaṃ - etac cʰeṣam, asāram alpasāraṃ ca //
   
siddʰi-karma-yogaḥ daṇḍa-śeṣam āharaṇīyaṃ balāt-kr̥ta-pratiṣṭabdʰam avamr̥ṣṭaṃ ca praśodʰyaṃ - etat+ +śeṣam, asāram alpa-sāraṃ ca //

Sentence: 17 
   vartamānaḥ paryuṣito ʼnyajātaś cāyaḥ //
   
vartamānaḥ paryuṣito+ anya-jātaś ca+ āyaḥ //

Sentence: 18 
   divasānuvr̥tto vartamānaḥ //
   
divasa-anuvr̥tto vartamānaḥ //

Sentence: 19 
   paramasāṃvatsarikaḥ parapracārasaṃkrānto vā paryuṣitaḥ //
   
parama-sāṃvatsarikaḥ para-pracāra-saṃkrānto vā paryuṣitaḥ //

Sentence: 20 
   naṣṭaprasmr̥tam āyuktadaṇḍaḥ pārśvaṃ pārihīṇikam aupāyanikaṃ ḍamaragatakasvam aputrakaṃ nidʰiś cānyajātaḥ //
   
naṣṭa-prasmr̥tam āyukta-daṇḍaḥ pārśvaṃ pārihīṇikam aupāyanikaṃ ḍamara-gataka-svam aputrakaṃ nidʰiś ca+ anya-jātaḥ //

Sentence: 21 
   vikṣepavyādʰitāntarārambʰaśeṣaṃ ca vyayapratyāyaḥ //
   
vikṣepa-vyādʰita-antara-ārambʰa-śeṣaṃ ca vyaya-pratyāyaḥ //

Sentence: 22 
   vikriye paṇyānām argʰavr̥ddʰir upajā, mānonmānaviśeṣo vyājī, krayasaṃgʰarṣe vārdʰavr̥ddʰiḥ - ity āyaḥ //
   
vikriye paṇyānām argʰa-vr̥ddʰir upajā, māna-unmāna-viśeṣo vyājī, kraya-saṃgʰarṣe vārdʰa-vr̥ddʰiḥ - ity āyaḥ //

Sentence: 23 
   nityo nityotpādiko lābʰo lābʰotpādika iti vyayaḥ //
   
nityo nitya-utpādiko lābʰo lābʰa-utpādika iti vyayaḥ //

Sentence: 24 
   divasānuvr̥tto nityaḥ //
   
divasa-anuvr̥tto nityaḥ //

Sentence: 25 
   pakṣamāsasaṃvatsaralābʰo lābʰaḥ //
   
pakṣa-māsa-saṃvatsara-lābʰo lābʰaḥ //

Sentence: 26 
   tayor utpanno nityotpādiko lābʰotpādika iti vyayaḥ //
   
tayor utpanno nitya-utpādiko lābʰa-utpādika iti vyayaḥ //

Sentence: 27 
   saṃjātād āyavyayaviśuddʰā nīvī, prāptā cānuvr̥ttā ca //
   
saṃjātād āya-vyaya-viśuddʰā nīvī, prāptā ca+ anuvr̥ttā ca //


Sentence: 28ab 
   evaṃ kuryāt samudayaṃ vr̥ddʰiṃ cāyasya darśayet /[ś]
   
evaṃ kuryāt samudayaṃ vr̥ddʰiṃ ca+ āyasya darśayet /[ś]

Sentence: 28cd 
   hrāsaṃ vyayasya ca prājñaḥ sādʰayec ca viparyayam //[ś] E
   
hrāsaṃ vyayasya ca prājñaḥ sādʰayec ca viparyayam //[ś] E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.