TITUS
Kautiliya Arthasastra: Part No. 28

Chapter: 7 


(The topic of accounts in the records and audit office)


Sentence: 1 
   akṣapaṭalam adʰyakṣaḥ prānmukʰam udanmukʰaṃ vā vibʰaktopastʰānaṃ nibandʰapustakastʰānaṃ kārayet //
   
akṣa-paṭalam adʰyakṣaḥ prān-mukʰam udan-mukʰaṃ vā vibʰakta-upastʰānaṃ nibandʰa-pustaka-stʰānaṃ kārayet //

Sentence: 2 
   tatrādʰikaraṇānāṃ saṃkʰyāpracārasaṃjātāgram, karmāntānāṃ dravyaprayogavr̥ddʰikṣayavyayaprayāmavyājīyogastʰānavetanaviṣṭipramāṇam, ratnasārapʰalgukupyānām argʰaprativarṇakamānapratimānonmānāvamānabʰāṇḍam, deśagrāmajātikulasaṃgʰānāṃ dʰarmavyavahāracaritrasaṃstʰānam, rājopajīvināṃ pragrahapradeśabʰogaparihārabʰaktavetanalābʰam, rājñaś ca patnīputrāṇāṃ ratnabʰūmilābʰaṃ nirdeśotpātikapratīkāralābʰam, mitrāmitrāṇāṃ ca saṃdʰivigrahapradānādānaṃ nibandʰapustakastʰaṃ kārayet //
   
tatra+ adʰikaraṇānāṃ saṃkʰyā-pracāra-saṃjāta-agram, karma-antānāṃ dravya-prayoga-vr̥ddʰi-kṣaya-vyaya-prayāma-vyājī-yoga-stʰāna-vetana-viṣṭi-pramāṇam, ratna-sāra-pʰalgu-kupyānām argʰa-prativarṇaka-māna-pratimāna-unmāna-avamāna-bʰāṇḍam, deśa-grāma-jāti-kula-saṃgʰānāṃ dʰarma-vyavahāra-caritra-saṃstʰānam, rāja-upajīvināṃ pragraha-pradeśa-bʰoga-parihāra-bʰakta-vetana-lābʰam, rājñaś ca patnī-putrāṇāṃ ratna-bʰūmi-lābʰaṃ nirdeśa-utpātika-pratīkāra-lābʰam, mitra-amitrāṇāṃ ca saṃdʰi-vigraha-pradāna-ādānaṃ nibandʰa-pustakastʰaṃ kārayet //

Sentence: 3 
   tataḥ sarvādʰikaraṇānāṃ karaṇīyaṃ siddʰaṃ śeṣam āyavyayau nīvīm upastʰānaṃ pracāraṃ caritraṃ saṃstʰānaṃ ca nibandʰena prayaccʰet //
   
tataḥ sarva-adʰikaraṇānāṃ karaṇīyaṃ siddʰaṃ śeṣam āya-vyayau nīvīm upastʰānaṃ pracāraṃ caritraṃ saṃstʰānaṃ ca nibandʰena prayaccʰet //

Sentence: 4 
   uttamamadʰyamāvareṣu ca karmasu tajjātikam adʰyakṣaṃ kuryāt, sāmudayikeṣv avaklr̥ptikam(avakl̥ptikam) yam upahatya rājā nānutapyeta //
   
uttama-madʰyama-avareṣu ca karmasu taj-jātikam adʰyakṣaṃ kuryāt, sāmudayikeṣv avaklr̥ptikam(avakl̥ptikam) yam upahatya rājā na+ anutapyeta //

Sentence: 5 
   sahagrāhiṇaḥ pratibʰuvaḥ karmopajīvinaḥ putrā bʰrātaro bʰāryā duhitaro bʰr̥tyāś cāsya karmaccʰedaṃ vaheyuḥ //
   
sahagrāhiṇaḥ pratibʰuvaḥ karma-upajīvinaḥ putrā bʰrātaro bʰāryā duhitaro bʰr̥tyāś ca+ asya karmac-cʰedaṃ vaheyuḥ //

Sentence: 6 
   triśataṃ catuḥpañcāśac cāhorātrāṇāṃ karmasaṃvatsaraḥ //
   
tri-śataṃ catuḥ-pañcāśat+ ca+ ahorātrāṇāṃ karma-saṃvatsaraḥ //

Sentence: 7 
   tam āṣāḍʰīparyavasānam ūnaṃ pūrṇaṃ vā dadyāt //
   
tam āṣāḍʰī-paryavasānam ūnaṃ pūrṇaṃ vā dadyāt //

Sentence: 8 
   karaṇādʰiṣṭʰitam adʰimāsakaṃ kuryāt //
   
karaṇa-adʰiṣṭʰitam adʰimāsakaṃ kuryāt //

Sentence: 9 
   apasarpādʰiṣṭʰitaṃca pracāram //
   
apasarpa-adʰiṣṭʰitaṃca pracāram //

Sentence: 10 
   pracāracaritrasaṃstʰānāny anupalabʰamāno hi prakr̥taḥ samudayam ajñānena parihāpayati, uttʰānakleśāsahatvād ālasyena, śabdādiṣv indriyārtʰeṣu prasaktaḥ pramādena, saṃkrośādʰarmānartʰabʰīrubʰāyena, kāryārtʰiṣv anugrahabuddʰiḥ kāmena, hiṃsābuddʰiḥ kopena, vidyādravyavallabʰāpāśrayād darpeṇa, tulāmānatarkagaṇitāntaropadʰānāl lobʰena //
   
pracāra-caritra-saṃstʰānāny anupalabʰamāno hi prakr̥taḥ samudayam ajñānena parihāpayati, uttʰāna-kleśa-asahatvād ālasyena, śabdādiṣv indriya-artʰeṣu prasaktaḥ pramādena, saṃkrośa-adʰarma-anartʰa-bʰīru-bʰāyena, kārya-artʰiṣv anugraha-buddʰiḥ kāmena, hiṃsā-buddʰiḥ kopena, vidyā-dravya-vallabʰa-apāśrayād darpeṇa, tulā-māna-tarka-gaṇita-antara-upadʰānāt+ lobʰena //

Sentence: 11 
   "teṣām ānupūrvyā yāvān artʰopagʰātas tāvān ekottaro daṇḍaḥ" iti mānavāḥ //
   
"teṣām ānupūrvyā yāvān artʰa-upagʰātas tāvān eka-uttaro daṇḍaḥ" iti mānavāḥ //

Sentence: 12 
   "sarvatrāṣṭaguṇaḥ" iti pārāśarāḥ //
   
"sarvatra+ aṣṭa-guṇaḥ" iti pārāśarāḥ //

Sentence: 13 
   "daśaguṇaḥ" iti bārhaspatyāḥ //
   
"daśa-guṇaḥ" iti bārhaspatyāḥ //

Sentence: 14 
   "viṃśatiguṇaḥ" ity auśanasāḥ //
   
"viṃśati-guṇaḥ" ity auśanasāḥ //

Sentence: 15 
   yatʰāparādʰam iti kauṭilyaḥ //
   
yatʰā-aparādʰam iti kauṭilyaḥ //

Sentence: 16 
   gāṇanikyāni āṣāḍʰīm āgaccʰeyuḥ //
   
gāṇanikyāni āṣāḍʰīm āgaccʰeyuḥ //

Sentence: 17 
   āgatānāṃ samudrapustakabʰāṇḍanīvīkānām ekatrāsambʰāṣāvarodʰaṃ kārayet //
   
āgatānāṃ samudra-pustaka-bʰāṇḍa-nīvīkānām ekatra-asambʰāṣā-avarodʰaṃ kārayet //

Sentence: 18 
   āyavyayanīvīnām agrāṇi śrutvā nīvīm avahārayet //
   
āya-vyaya-nīvīnām agrāṇi śrutvā nīvīm avahārayet //

Sentence: 19 
   yac cāgrād āyasyāntaraparṇe nīvyāṃ vardʰeta vyayasya vā yat parihāpayet, tad aṣṭaguṇam adʰyakṣaṃ dāpayet //
   
yac ca+ agrād āyasya+ antara-parṇe nīvyāṃ vardʰeta vyayasya vā yat parihāpayet, tad aṣṭa-guṇam adʰyakṣaṃ dāpayet //

Sentence: 20 
   viparyaye tam eva prati syāt //
   
viparyaye tam eva prati syāt //

Sentence: 21 
   yatʰākālam anāgatānām apustakabʰāṇḍanīvīkānāṃ vā deyadaśabandʰo daṇḍaḥ //
   
yatʰā-kālam anāgatānām apustaka-bʰāṇḍa-nīvīkānāṃ vā deya-daśa-bandʰo daṇḍaḥ //

Sentence: 22 
   kārmike copastʰite kāraṇikasyāpratibadʰnataḥ pūrvaḥ sāhasadaṇḍaḥ //
   
kārmike ca+ upastʰite kāraṇikasya+ apratibadʰnataḥ pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 23 
   viparyaye kārmikasya dviguṇaḥ //
   
viparyaye kārmikasya dvi-guṇaḥ //

Sentence: 24 
   pracārasamaṃ mahāmātrāḥ samagrāḥ śrāvayeyur aviṣamamantrāḥ //
   
pracāra-samaṃ mahā-mātrāḥ samagrāḥ śrāvayeyur aviṣama-mantrāḥ //

Sentence: 25 
   pr̥tʰagbʰūto mitʰyāvādī caiṣām uttamaṃ daṇḍaṃ dadyāt //
   
pr̥tʰag-bʰūto mitʰyā-vādī ca+ eṣām uttamaṃ daṇḍaṃ dadyāt //

Sentence: 26 
   akr̥tāhorūpaharaṃ māsam ākāṅkṣeta //
   
akr̥ta-aho-rūpa-haraṃ māsam ākāṅkṣeta //

Sentence: 27 
   māsād ūrdʰvaṃ māsadviśatottaraṃ daṇḍaṃ dadyāt //
   
māsād ūrdʰvaṃ māsa-dviśata-uttaraṃ daṇḍaṃ dadyāt //

Sentence: 28 
   alpaśeṣalekʰyanīvīkaṃ pañcarātram ākāṅkṣeta //
   
alpa-śeṣa-lekʰya-nīvīkaṃ pañca-rātram ākāṅkṣeta //

Sentence: 29 
   tataḥ paraṃ kośapūrvam ahorūpaharaṃ dʰarmavyavahāracaritrasaṃstʰānasaṃkalananirvartanānumānacāraprayogair avekṣeta na
   
tataḥ paraṃ kośa-pūrvam aho-rūpa-haraṃ dʰarma-vyavahāra-caritra-saṃstʰāna-saṃkalana-nirvartana-anumāna-cāra-prayogair avekṣeta na

Sentence: 30 
   divasapañcarātrapakṣamāsacāturmāsyasaṃvatsaraiś ca pratisamānayet //
   
divasa-pañca-rātra-pakṣa-māsa-cāturmāsya-saṃvatsaraiś ca pratisamānayet //

Sentence: 31 
   vyuṣṭadeśakālamukʰotpattyannuvr̥ttipramāṇadāyakadāpakanibandʰakapratigrāhakaiś cāyaṃ samānayet //
   
vyuṣṭa-deśa-kāla-mukʰa-utpatti-anuvr̥tti-pramāṇa-dāyaka-dāpaka-nibandʰaka-pratigrāhakaiś ca+ ayaṃ samānayet //

Sentence: 32 
   vyuṣṭadeśakālamukʰalābʰakāraṇadeyayogapramāṇājñāpakoddʰārakavidʰātr̥kapratigrāhakaiś ca vyayaṃ samānayet //
   
vyuṣṭa-deśa-kāla-mukʰa-lābʰa-kāraṇa-deya-yoga-pramāṇa-ājñāpaka-uddʰāraka-vidʰātr̥ka-pratigrāhakaiś ca vyayaṃ samānayet //

Sentence: 33 
   vyuṣṭadeśakālamukʰānuvartanarūpalakṣaṇapramāṇanikṣepabʰājanagopāyakaiś ca nīvīṃ samānayet //
   
vyuṣṭa-deśa-kāla-mukʰa-anuvartana-rūpa-lakṣaṇa-pramāṇa-nikṣepa-bʰājana-gopāyakaiś ca nīvīṃ samānayet //

Sentence: 34 
   rājārtʰe kāraṇikasyāpratibadʰnataḥ pratiṣedʰayato vājñāṃ nibandʰād āyavyayam anyatʰā nīvīm avalikʰato dviguṇaḥ //
   
rāja-artʰe kāraṇikasya+ apratibadʰnataḥ pratiṣedʰayato vā+ ājñāṃ nibandʰād āya-vyayam anyatʰā nīvīm avalikʰato dvi-guṇaḥ //

Sentence: 35 
   kramāvahīnam utkramam avijñātaṃ punaruktaṃ vā vastukam avalikʰato dvādaśapaṇo daṇḍaḥ //
   
krama-avahīnam utkramam avijñātaṃ punar-uktaṃ vā vastukam avalikʰato dvādaśa-paṇo daṇḍaḥ //

Sentence: 36 
   nīvīm avalikʰato dviguṇaḥ //
   
nīvīm avalikʰato dvi-guṇaḥ //

Sentence: 37 
   bʰakṣayato ʼṣṭaguṇaḥ //
   
bʰakṣayato+ aṣṭa-guṇaḥ //

Sentence: 38 
   nāśayataḥ pañcabandʰaḥ pratidānaṃ ca //
   
nāśayataḥ pañca-bandʰaḥ pratidānaṃ ca //

Sentence: 39 
   mitʰyāvāde steyadaṇḍaḥ //
   
mitʰyā-vāde steya-daṇḍaḥ //

Sentence: 40 
   paścātpratijñāte dviguṇaḥ, prasmr̥totpanne ca //
   
paścāt-pratijñāte dvi-guṇaḥ, prasmr̥ta-utpanne ca //


Sentence: 41ab 
   aparādʰaṃ sahetālpaṃ tuṣyed alpe ʼpi codaye / [ś]
   
aparādʰaṃ saheta+ alpaṃ tuṣyed alpe+ api ca+ udaye / [ś]

Sentence: 41cd 
   mahopakāraṃ cādʰyakṣaṃ pragraheṇābʰipūjayet //[ś] E
   
mahā-upakāraṃ ca+ adʰyakṣaṃ pragraheṇa+ abʰipūjayet //[ś] E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.