TITUS
Kautiliya Arthasastra: Part No. 29

Chapter: 8 


(Recovery of revenue misappropriated by state employees)


Sentence: 1 
   kośapūrvāḥ sarvārambʰāḥ //
   
kośa-pūrvāḥ sarva-ārambʰāḥ //

Sentence: 2 
   tasmāt pūrvaṃ kośam avekṣeta //
   
tasmāt pūrvaṃ kośam avekṣeta //

Sentence: 3 
   pracārasamr̥ddʰiś caritrānugrahaś coranigraho yuktapratiṣedʰaḥ sasyasampat paṇyabāhulyam upasargapramokṣaḥ parihārakṣayo hiraṇyopāyanam iti kośavr̥ddʰiḥ //
   
pracāra-samr̥ddʰiś caritra-anugrahaś cora-nigraho yukta-pratiṣedʰaḥ sasya-sampat paṇya-bāhulyam upasarga-pramokṣaḥ parihāra-kṣayo hiraṇya-upāyanam iti kośa-vr̥ddʰiḥ //

Sentence: 4 
   pratibandʰaḥ prayogo vyavahāro ʼvastāraḥ parihāpaṇam upabʰogaḥ parivartanam apahāraś ceti kośakṣayaḥ //
   
pratibandʰaḥ prayogo vyavahāro+ avastāraḥ parihāpaṇam upabʰogaḥ parivartanam apahāraś ca+ iti kośa-kṣayaḥ //

Sentence: 5 
   siddʰīnām asādʰanam anavatāraṇam apraveśanaṃ vā pratibandʰaḥ //
   
siddʰīnām asādʰanam anavatāraṇam apraveśanaṃ vā pratibandʰaḥ //

Sentence: 6 
   tatra daśabandʰo daṇḍaḥ //
   
tatra daśa-bandʰo daṇḍaḥ //

Sentence: 7 
   kośadravyāṇāṃ vr̥ddʰiprayogāḥ prayogaḥ //
   
kośa-dravyāṇāṃ vr̥ddʰi-prayogāḥ prayogaḥ //

Sentence: 8 
   paṇyavyavahāro vyavahāraḥ //
   
paṇya-vyavahāro vyavahāraḥ //

Sentence: 9 
   tatra pʰaladviguṇo daṇḍaḥ //
   
tatra pʰala-dvi-guṇo daṇḍaḥ //

Sentence: 10 
   siddʰaṃ kālam aprāptaṃ karoty aprāptaṃ prāptaṃ vety avastāraḥ //
   
siddʰaṃ kālam aprāptaṃ karoti+ aprāptaṃ prāptaṃ vā+ ity avastāraḥ //

Sentence: 11 
   tatra pañcabandʰo daṇḍaḥ //
   
tatra pañca-bandʰo daṇḍaḥ //

Sentence: 12 
   klr̥ptam(kl̥ptam) āyaṃ parihāpayati vyayaṃ vā vivardʰayatīti parihāpaṇam //
   
klr̥ptam(kl̥ptam) āyaṃ parihāpayati vyayaṃ vā vivardʰayati+ iti parihāpaṇam //

Sentence: 13 
   tatra hīnacaturguṇo daṇḍaḥ //
   
tatra hīna-catur-guṇo daṇḍaḥ //

Sentence: 14 
   svayam anyair vā rājadravyāṇām upabʰojanam upabʰogaḥ //
   
svayam anyair vā rāja-dravyāṇām upabʰojanam upabʰogaḥ //

Sentence: 15 
   tatra ratnopabʰoge gʰātaḥ, sāropabʰoge madʰyamaḥ sāhasadaṇḍaḥ, pʰalgukupyopabʰoge tac ca tāvac ca daṇḍaḥ //
   
tatra ratna-upabʰoge gʰātaḥ, sāra-upabʰoge madʰyamaḥ sāhasa-daṇḍaḥ, pʰalgu-kupya-upabʰoge tac ca tāvat+ ca daṇḍaḥ //

Sentence: 16 
   rājadravyāṇām anyadravyenādānaṃ parivartanam //
   
rāja-dravyāṇām anya-dravyena+ ādānaṃ parivartanam //

Sentence: 17 
   tad upabʰogena vyākʰyātam //
   
tad upabʰogena vyākʰyātam //

Sentence: 18 
   siddʰam āyaṃ na praveśayati, nibaddʰaṃ vyayaṃ na prayaccʰati, prāptāṃ nīvīṃ vipratijānīta ity apahāraḥ //
   
siddʰam āyaṃ na praveśayati, nibaddʰaṃ vyayaṃ na prayaccʰati, prāptāṃ nīvīṃ vipratijānīta ity apahāraḥ //

Sentence: 19 
   tatra dvādaśaguṇo daṇḍaḥ //
   
tatra dvādaśa-guṇo daṇḍaḥ //

Sentence: 20 
   teṣāṃ haraṇopāyāś catvāriṃśat //
   
teṣāṃ haraṇa-upāyāś catvāriṃśat //

Sentence: 21a 
   pūrvaṃ siddʰaṃ paścād avatāritam, paścāt siddʰaṃ pūrvam avatāritam, sādʰyaṃ na siddʰam, asādʰyaṃ siddʰam, siddʰam asiddʰaṃ kr̥tam, asiddʰaṃ siddʰaṃ kr̥tam, alpasiddʰaṃ bahu kr̥tam, bahusiddʰam alpaṃ kr̥tam, anyat siddʰam anyat kr̥tam, anyataḥ siddʰam anyataḥ kr̥tam,-
   
pūrvaṃ siddʰaṃ paścād avatāritam, paścāt siddʰaṃ pūrvam avatāritam, sādʰyaṃ na siddʰam, asādʰyaṃ siddʰam, siddʰam asiddʰaṃ kr̥tam, asiddʰaṃ siddʰaṃ kr̥tam, alpa-siddʰaṃ bahu kr̥tam, bahu-siddʰam alpaṃ kr̥tam, anyat siddʰam anyat kr̥tam, anyataḥ siddʰam anyataḥ kr̥tam,-

Sentence: 21b 
   deyaṃ na dattam, adeyaṃ dattam, kāle na dattam, akāle dattam, alpaṃ dattaṃ bahu kr̥tam, bahu dattam alpaṃ kr̥tam, anyad dattam anyat kr̥tam, anyato dattam anyataḥ kr̥tam,-
   
deyaṃ na dattam, adeyaṃ dattam, kāle na dattam, akāle dattam, alpaṃ dattaṃ bahu kr̥tam, bahu dattam alpaṃ kr̥tam, anyad dattam anyat kr̥tam, anyato dattam anyataḥ kr̥tam,-

Sentence: 21c 
   praviṣṭam apraviṣṭaṃ kr̥tam, apraviṣṭaṃ praviṣṭaṃ kr̥tam, kupyam adattamūlyaṃ praviṣṭam, dattamūlyaṃ na praviṣṭaṃ -
   
praviṣṭam apraviṣṭaṃ kr̥tam, apraviṣṭaṃ praviṣṭaṃ kr̥tam, kupyam adatta-mūlyaṃ praviṣṭam, datta-mūlyaṃ na praviṣṭaṃ -

Sentence: 21d 
   saṃkṣepo vikṣepaḥ kr̥taḥ, vikṣepaḥ saṃkṣepo vā, mahārgʰam alpārgʰeṇa parivartitam, alpārgʰaṃ mahārgʰeṇa vā -
   
saṃkṣepo vikṣepaḥ kr̥taḥ, vikṣepaḥ saṃkṣepo vā, mahā-argʰam alpa-argʰeṇa parivartitam, alpa-argʰaṃ mahā-argʰeṇa vā -

Sentence: 21e 
   samāropito ʼrgʰaḥ, pratyavaropito vā, saṃvatsaro māsaviṣamaḥ kr̥taḥ, māso divasaviṣamo vā, samāgamaviṣamaḥ, mukʰaviṣamaḥ, kārmikaviṣamaḥ -
   
samāropito+ argʰaḥ, pratyavaropito vā, saṃvatsaro māsa-viṣamaḥ kr̥taḥ, māso divasa-viṣamo vā, samāgama-viṣamaḥ, mukʰa-viṣamaḥ, kārmika-viṣamaḥ -

Sentence: 21f 
   nirvartanaviṣamaḥ, piṇḍaviṣamaḥ, varṇaviṣamaḥ, argʰaviṣamaḥ, mānaviṣamaḥ, māpanaviṣamaḥ, bʰājanaviṣamaḥ - iti haraṇopāyāḥ // -
   
nirvartana-viṣamaḥ, piṇḍa-viṣamaḥ, varṇa-viṣamaḥ, argʰa-viṣamaḥ, māna-viṣamaḥ, māpana-viṣamaḥ, bʰājana-viṣamaḥ - iti haraṇa-upāyāḥ // -

Sentence: 22 
   tatropayuktanidʰāyakanibandʰakapratigrāhakadāyakadāpakamantrivaiyāvr̥tyakarān ekaikaśo ʼnuyuñjīta //
   
tatra+ upayukta-nidʰāyaka-nibandʰaka-pratigrāhaka-dāyaka-dāpaka-mantri-vaiyāvr̥tya-karān eka-ekaśo+ anuyuñjīta //

Sentence: 23 
   mitʰyāvāde caiṣāṃ yuktasamo daṇḍaḥ //
   
mitʰyā-vāde ca+ eṣāṃ yukta-samo daṇḍaḥ //

Sentence: 24 
   pracāre cāvagʰoṣayet "amunā prakr̥tenopahatāḥ prajñāpayantu" iti //
   
pracāre ca+ avagʰoṣayet "amunā prakr̥tena+ upahatāḥ prajñāpayantu" iti //

Sentence: 25 
   prajñāpayato yatʰopagʰātaṃ dāpayet //
   
prajñāpayato yatʰā-upagʰātaṃ dāpayet //

Sentence: 26 
   anekeṣu cābʰiyogeṣv apavyayamānaḥ sakr̥d eva paroktaḥ sarvaṃ bʰajeta //
   
anekeṣu ca+ abʰiyogeṣv apavyayamānaḥ sakr̥d eva para-uktaḥ sarvaṃ bʰajeta //

Sentence: 27 
   vaiṣamye sarvatrānuyogaṃ dadyāt //
   
vaiṣamye sarvatra+ anuyogaṃ dadyāt //

Sentence: 28 
   mahaty artʰāpahāre cālpenāpi siddʰaḥ sarvaṃ bʰajeta //
   
mahaty artʰa-apahāre ca+ alpena+ api siddʰaḥ sarvaṃ bʰajeta //

Sentence: 29 
   kr̥tapratigʰātāvastʰaḥ sūcako niṣpannārtʰaḥ ṣaṣṭʰam aṃśaṃ labʰeta, dvādaśam aṃśaṃ bʰr̥takaḥ //
   
kr̥ta-pratigʰāta-avastʰaḥ sūcako niṣpanna-artʰaḥ ṣaṣṭʰam aṃśaṃ labʰeta, dvādaśam aṃśaṃ bʰr̥takaḥ //

Sentence: 30 
   prabʰūtābʰiyogād alpaniṣpattau niṣpannasyāṃśaṃ labʰeta //
   
prabʰūta-abʰiyogād alpa-niṣpattau niṣpannasya+ aṃśaṃ labʰeta //

Sentence: 31 
   aniṣpanne śārīraṃ hairaṇyaṃ vā daṇḍaṃ labʰeta, na cānugrāhyaḥ //
   
aniṣpanne śārīraṃ hairaṇyaṃ vā daṇḍaṃ labʰeta, na ca+ anugrāhyaḥ //


Sentence: 32ab 
   niṣpattau nikṣiped vādam ātmānaṃ vāpavāhayet /[ś]
   
niṣpattau nikṣiped vādam ātmānaṃ vā+ apavāhayet /[ś]

Sentence: 32cd 
   abʰiyuktopajāpāt tu sūcako vadʰam āpnuyāt //[ś] E
   
abʰiyukta-upajāpāt tu sūcako vadʰam āpnuyāt //[ś] E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.