TITUS
Kautiliya Arthasastra: Part No. 30

Chapter: 9 


(Inspection of the Rork of officers)


Sentence: 1 
   amātyasampadopetāḥ sarvādʰyakṣāḥ śaktitaḥ karmasu niyojyāḥ //
   
amātya-sampadā+ upetāḥ sarva-adʰyakṣāḥ śaktitaḥ karmasu niyojyāḥ //

Sentence: 2 
   karmasu caiṣāṃ nityaṃ parīkṣāṃ kārayet, cittānityatvān manuṣyānām //
   
karmasu ca+ eṣāṃ nityaṃ parīkṣāṃ kārayet, citta-anityatvāt+ manuṣyānām //

Sentence: 3 
   aśvasadʰarmāṇo hi manuṣyā niyuktāḥ karmasu vikurvate //
   
aśva-sadʰarmāṇo hi manuṣyā niyuktāḥ karmasu vikurvate //

Sentence: 4 
   tasmāt kartāraṃ karaṇaṃ deśaṃ kālaṃ kāryaṃ prakṣepam udayaṃ caiṣu vidyāt //
   
tasmāt kartāraṃ karaṇaṃ deśaṃ kālaṃ kāryaṃ prakṣepam udayaṃ ca+ eṣu vidyāt //

Sentence: 5 
   te yatʰāsaṃdeśam asaṃhatā avigr̥hītāḥ karmāṇi kuryuḥ //
   
te yatʰā-saṃdeśam asaṃhatā avigr̥hītāḥ karmāṇi kuryuḥ //

Sentence: 6 
   saṃhatā bʰakṣayeyuḥ, vigr̥hītā vināśayeyuḥ //
   
saṃhatā bʰakṣayeyuḥ, vigr̥hītā vināśayeyuḥ //

Sentence: 7 
   na cānivedya bʰartuḥ kaṃcid ārambʰaṃ kuryuḥ, anyatrāpatpratīkārebʰyaḥ //
   
na ca+ anivedya bʰartuḥ kaṃcid ārambʰaṃ kuryuḥ, anyatra+ āpat-pratīkārebʰyaḥ //

Sentence: 8 
   pramādastʰāneṣu caiṣām atyayaṃ stʰāpayed divasavetanavyayadviguṇam //
   
pramāda-stʰāneṣu ca+ eṣām atyayaṃ stʰāpayed divasa-vetana-vyaya-dvi-guṇam //

Sentence: 9 
   yaś caiṣāṃ yatʰādiṣṭam artʰaṃ saviśeṣaṃ vā karoti sa stʰānamānau labʰeta //
   
yaś ca+ eṣāṃ yatʰā-ādiṣṭam artʰaṃ saviśeṣaṃ vā karoti sa stʰāna-mānau labʰeta //

Sentence: 10 
   "alpāyatiś cen mahāvyayo bʰakṣayati //
   
"alpa-āyatiś cet+ mahā-vyayo bʰakṣayati //

Sentence: 11 
   viparyaye yatʰāyativyayaś ca na bʰakṣayati" ity ācāryāḥ //
   
viparyaye yatʰā-āyati-vyayaś ca na bʰakṣayati" ity ācāryāḥ //

Sentence: 12 
   apasarpeṇaivopalabʰyeteti kauṭilyaḥ //
   
apasarpeṇa+ eva+ upalabʰyeta+ iti kauṭilyaḥ //

Sentence: 13 
   yaḥ samudayaṃ parihāpayati sa rājārtʰaṃ bʰakṣayati //
   
yaḥ samudayaṃ parihāpayati sa rāja-artʰaṃ bʰakṣayati //

Sentence: 14 
   sa ced ajñānādibʰiḥ parihāpayati tad enaṃ yatʰāguṇaṃ dāpayet //
   
sa ced ajñāna-ādibʰiḥ parihāpayati tad enaṃ yatʰā-guṇaṃ dāpayet //

Sentence: 15 
   yaḥ samudayaṃ dviguṇam udbʰāvayati sa janapadaṃ bʰakṣayati //
   
yaḥ samudayaṃ dvi-guṇam udbʰāvayati sa jana-padaṃ bʰakṣayati //

Sentence: 16 
   sa ced rājārtʰam upanayaty alpāparādʰe vārayitavyaḥ, mahati yatʰāparādʰaṃ daṇḍayitavyaḥ //
   
sa ced rāja-artʰam upanayaty alpa-aparādʰe vārayitavyaḥ, mahati yatʰā-aparādʰaṃ daṇḍayitavyaḥ //

Sentence: 17 
   yaḥ samudayaṃ vyayam upanayati sa puruṣakarmāṇi bʰakṣayati //
   
yaḥ samudayaṃ vyayam upanayati sa puruṣa-karmāṇi bʰakṣayati //

Sentence: 18 
   sa karmadivasadravyamūlyapuruṣavetanāpahāreṣu yatʰāparādʰaṃ daṇḍayitavyaḥ //
   
sa karma-divasa-dravya-mūlya-puruṣa-vetana-apahāreṣu yatʰā-aparādʰaṃ daṇḍayitavyaḥ //

Sentence: 19 
   tasmād asya yo yasminn adʰikaraṇe śāsanastʰaḥ sa tasya karmaṇo yātʰātatʰyam āyavyayau ca vyāsasamāsābʰyām ācakṣīta //
   
tasmād asya yo yasminn adʰikaraṇe śāsanastʰaḥ sa tasya karmaṇo yātʰātatʰyam āya-vyayau ca vyāsa-samāsābʰyām ācakṣīta //

Sentence: 20 
   mūlaharatādātvikakadaryāṃś ca pratiṣedʰayet //
   
mūla-hara-tādātvika-kadaryāṃś ca pratiṣedʰayet //

Sentence: 21 
   yaḥ pitr̥paitāmaham artʰam anyāyena bʰakṣayati sa mūlaharaḥ //
   
yaḥ pitr̥-paitāmaham artʰam anyāyena bʰakṣayati sa mūla-haraḥ //

Sentence: 22 
   yo yad yad utpadyate tat tad bʰakṣayati sa tādātvikaḥ //
   
yo yad yad utpadyate tat tad bʰakṣayati sa tādātvikaḥ //

Sentence: 23 
   yo bʰr̥tyātmapīḍābʰyām upacinoty artʰaṃ sa kadaryaḥ //
   
yo bʰr̥tya-ātma-pīḍābʰyām upacinoty artʰaṃ sa kadaryaḥ //

Sentence: 24 
   sa pakṣavāṃś ced anādeyaḥ, viparyaye paryādātavyaḥ //
   
sa pakṣavāṃś ced anādeyaḥ, viparyaye paryādātavyaḥ //

Sentence: 25 
   yo mahaty artʰasamudaye stʰitaḥ kadaryaḥ samnidʰatte ʼvanidʰatte ʼvasrāvayati vā - samnidʰatte svaveśmani, avanidʰatte paurajānapadeṣu, avasrāvayati paraviṣaye - tasya sattrī mantrimitrabʰr̥tyabandʰupakṣam āgatiṃ gatiṃ ca dravyāṇām upalabʰeta //
   
yo mahaty artʰa-samudaye stʰitaḥ kadaryaḥ samnidʰatte+ avanidʰatte+ avasrāvayati vā - samnidʰatte sva-veśmani, avanidʰatte paura-jānapadeṣu, avasrāvayati para-viṣaye - tasya sattrī mantri-mitra-bʰr̥tya-bandʰu-pakṣam āgatiṃ gatiṃ ca dravyāṇām upalabʰeta //

Sentence: 26 
   yaś cāsya paraviṣaye saṃcāraṃ kuryāt tam anupraviśya mantraṃ vidyāt //
   
yaś ca+ asya para-viṣaye saṃcāraṃ kuryāt tam anupraviśya mantraṃ vidyāt //

Sentence: 27 
   suvidite śatruśāsanāpadeśenainaṃ gʰātayet //
   
suvidite śatru-śāsana-apadeśena+ enaṃ gʰātayet //

Sentence: 28 
   tasmād asyādʰyakṣāḥ saṃkʰyāyakalekʰakarūpadarśakanīvīgrāhakottarādʰyakṣasakʰāḥ karmaṇi kuryuḥ //
   
tasmād asya+ adʰyakṣāḥ saṃkʰyāyaka-lekʰaka-rūpa-darśaka-nīvī-grāhaka-uttara-adʰyakṣa-sakʰāḥ karmaṇi kuryuḥ //

Sentence: 29 
   uttarādʰyakṣā hastyaśśvaratʰārohāḥ //
   
uttara-adʰyakṣā hasti-aśva-ratʰa-ārohāḥ //

Sentence: 30 
   teṣām antevāsinaḥ śilpaśaucayuktāḥ saṃkʰyāyakādīnām apasarpāḥ //
   
teṣām antevāsinaḥ śilpa-śauca-yuktāḥ saṃkʰyāyaka-ādīnām apasarpāḥ //

Sentence: 31 
   bahumukʰyam anityaṃ cādʰikaraṇaṃ stʰāpayet //
   
bahu-mukʰyam anityaṃ ca+ adʰikaraṇaṃ stʰāpayet //


Sentence: 32ab 
   yatʰā hy anāsvādayituṃ na śakyaṃ jihvātalastʰaṃ madʰu7 vā viṣaṃ vā / [ś]
   
yatʰā hy anāsvādayituṃ na śakyaṃ jihvā-talastʰaṃ madʰu7 vā viṣaṃ vā / [ś]

Sentence: 32cd 
   artʰas tatʰā hy artʰacareṇa rājñaḥ svalpo ʼpy anāsvādayituṃ na śakyaḥ //[ś]
   
artʰas tatʰā hy artʰa-careṇa rājñaḥ svalpo+ apy anāsvādayituṃ na śakyaḥ //[ś]

Sentence: 33ab 
   matsyā yatʰāntaḥ salile caranto jñātuṃ na śakyāḥ salilaṃ pibantaḥ /[ś]
   
matsyā yatʰā+ antaḥ salile caranto jñātuṃ na śakyāḥ salilaṃ pibantaḥ /[ś]

Sentence: 33cd 
   yuktās tatʰā kāryavidʰau niyuktā jñātuṃ na śakyā dʰanam ādadānāḥ //[ś]
   
yuktās tatʰā kārya-vidʰau niyuktā jñātuṃ na śakyā dʰanam ādadānāḥ //[ś]

Sentence: 34ab 
   api śakyā gatir jñātuṃ patatāṃ kʰe patatriṇām /[ś]
   
api śakyā gatir jñātuṃ patatāṃ kʰe patatriṇām /[ś]

Sentence: 34cd 
   na tu praccʰannabʰāvānāṃ yuktānāṃ caratāṃ gatiḥ //[ś]
   
na tu praccʰanna-bʰāvānāṃ yuktānāṃ caratāṃ gatiḥ //[ś]

Sentence: 35ab 
   āsrāvayec copacitān viparyasyec ca karmasu /[ś]
   
āsrāvayec ca+ upacitān viparyasyec ca karmasu /[ś]

Sentence: 35cd 
   yatʰā na bʰakṣayanty artʰaṃ bʰakṣitaṃ nirvamanti vā //[ś]
   
yatʰā na bʰakṣayanty artʰaṃ bʰakṣitaṃ nirvamanti vā //[ś]

Sentence: 36ab 
   na bʰakṣayanti ye tv artʰān nyāyato vardʰayanti ca /[ś]
   
na bʰakṣayanti ye tv artʰān nyāyato vardʰayanti ca /[ś]

Sentence: 36cd 
   nityādʰikārāḥ kāryās te rājñaḥ priyahite ratāḥ //[ś] E
   
nitya-adʰikārāḥ kāryās te rājñaḥ priya-hite ratāḥ //[ś] E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.