yaḥ samudayaṃ parihāpayati sa rājārtʰaṃ bʰakṣayati // yaḥ samudayaṃ parihāpayati sa rāja-artʰaṃ bʰakṣayati //
Sentence: 14
sa ced ajñānādibʰiḥ parihāpayati tad enaṃ yatʰāguṇaṃ dāpayet // sa ced ajñāna-ādibʰiḥ parihāpayati tad enaṃ yatʰā-guṇaṃ dāpayet //
Sentence: 15
yaḥ samudayaṃ dviguṇam udbʰāvayati sa janapadaṃ bʰakṣayati // yaḥ samudayaṃ dvi-guṇam udbʰāvayati sa jana-padaṃ bʰakṣayati //
Sentence: 16
sa ced rājārtʰam upanayaty alpāparādʰe vārayitavyaḥ, mahati yatʰāparādʰaṃ daṇḍayitavyaḥ // sa ced rāja-artʰam upanayaty alpa-aparādʰe vārayitavyaḥ, mahati yatʰā-aparādʰaṃ daṇḍayitavyaḥ //
Sentence: 17
yaḥ samudayaṃ vyayam upanayati sa puruṣakarmāṇi bʰakṣayati // yaḥ samudayaṃ vyayam upanayati sa puruṣa-karmāṇi bʰakṣayati //
Sentence: 18
sa karmadivasadravyamūlyapuruṣavetanāpahāreṣu yatʰāparādʰaṃ daṇḍayitavyaḥ // sa karma-divasa-dravya-mūlya-puruṣa-vetana-apahāreṣu yatʰā-aparādʰaṃ daṇḍayitavyaḥ //
Sentence: 19
tasmād asya yo yasminn adʰikaraṇe śāsanastʰaḥ sa tasya karmaṇo yātʰātatʰyam āyavyayau ca vyāsasamāsābʰyām ācakṣīta // tasmād asya yo yasminn adʰikaraṇe śāsanastʰaḥ sa tasya karmaṇo yātʰātatʰyam āya-vyayau ca vyāsa-samāsābʰyām ācakṣīta //
Sentence: 20
mūlaharatādātvikakadaryāṃś ca pratiṣedʰayet // mūla-hara-tādātvika-kadaryāṃś ca pratiṣedʰayet //
Sentence: 21
yaḥ pitr̥paitāmaham artʰam anyāyena bʰakṣayati sa mūlaharaḥ // yaḥ pitr̥-paitāmaham artʰam anyāyena bʰakṣayati sa mūla-haraḥ //
Sentence: 22
yo yad yad utpadyate tat tad bʰakṣayati sa tādātvikaḥ // yo yad yad utpadyate tat tad bʰakṣayati sa tādātvikaḥ //
Sentence: 23
yo bʰr̥tyātmapīḍābʰyām upacinoty artʰaṃ sa kadaryaḥ // yo bʰr̥tya-ātma-pīḍābʰyām upacinoty artʰaṃ sa kadaryaḥ //
Sentence: 24
sa pakṣavāṃś ced anādeyaḥ, viparyaye paryādātavyaḥ // sa pakṣavāṃś ced anādeyaḥ, viparyaye paryādātavyaḥ //
yuktās tatʰā kāryavidʰau niyuktā jñātuṃ na śakyā dʰanam ādadānāḥ //[ś] yuktās tatʰā kārya-vidʰau niyuktā jñātuṃ na śakyā dʰanam ādadānāḥ //[ś]
Sentence: 34ab
api śakyā gatir jñātuṃ patatāṃ kʰe patatriṇām /[ś] api śakyā gatir jñātuṃ patatāṃ kʰe patatriṇām /[ś]
Sentence: 34cd
na tu praccʰannabʰāvānāṃ yuktānāṃ caratāṃ gatiḥ //[ś] na tu praccʰanna-bʰāvānāṃ yuktānāṃ caratāṃ gatiḥ //[ś]
Sentence: 35ab
āsrāvayec copacitān viparyasyec ca karmasu /[ś] āsrāvayec ca+ upacitān viparyasyec ca karmasu /[ś]
Sentence: 35cd
yatʰā na bʰakṣayanty artʰaṃ bʰakṣitaṃ nirvamanti vā //[ś] yatʰā na bʰakṣayanty artʰaṃ bʰakṣitaṃ nirvamanti vā //[ś]
Sentence: 36ab
na bʰakṣayanti ye tv artʰān nyāyato vardʰayanti ca /[ś] na bʰakṣayanti ye tv artʰān nyāyato vardʰayanti ca /[ś]
Sentence: 36cd
nityādʰikārāḥ kāryās te rājñaḥ priyahite ratāḥ //[ś] E
nitya-adʰikārāḥ kāryās te rājñaḥ priya-hite ratāḥ //[ś] E
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.