TITUS
Kautiliya Arthasastra: Part No. 31

Chapter: 10 


(On edicts)


Sentence: 1 
   śāsane śāsanam ity ācakṣate //
   
śāsane śāsanam ity ācakṣate //

Sentence: 2 
   śāsanapradʰānā hi rājānaḥ, tanmūlatvāt saṃdʰivigrahayoḥ //
   
śāsana-pradʰānā hi rājānaḥ, tan-mūlatvāt saṃdʰi-vigrahayoḥ //

Sentence: 3 
   tasmād amātyasampadopetaḥ sarvasamayavid āśugrantʰaś cārvakkṣaro lekʰanavācanasamartʰo lekʰakaḥ syāt //
   
tasmād amātya-sampadā+ upetaḥ sarva-samayavid āśu-grantʰaś cāru-akṣaro lekʰana-vācana-samartʰo lekʰakaḥ syāt //

Sentence: 4 
   so ʼvyagramanā rājñaḥ saṃdeśaṃ śrutvā niścitārtʰaṃ lekʰaṃ vidadʰyāt deśaiśvaryavaṃśanāmadʰeyopacāram īśvarasya, deśanāmadʰeyopacāram anīśvarasya //
   
so+ avyagra-manā rājñaḥ saṃdeśaṃ śrutvā niścita-artʰaṃ lekʰaṃ vidadʰyāt deśa-aiśvarya-vaṃśa-nāmadʰeya-upacāram īśvarasya, deśa-nāmadʰeya-upacāram anīśvarasya //


Sentence: 5ab 
   jātiṃ kulaṃ stʰānavayaḥśrutāni karmarddʰiśīlāny atʰa deśakālau /[ś]
   
jātiṃ kulaṃ stʰāna-vayaḥ-śrutāni karma-r̥ddʰi-śīlāny atʰa deśa-kālau /[ś]

Sentence: 5cd 
   yaunānubandʰaṃ ca samīkṣya kārye lekʰaṃ vidadʰyāt puruṣānurūpam //[ś]
   
yauna-anubandʰaṃ ca samīkṣya kārye lekʰaṃ vidadʰyāt puruṣa-anurūpam //[ś]


Sentence: 6 
   artʰakramaḥ sambandʰaḥ paripūrṇatā mādʰuryam audāryaṃ spaṣṭatvam iti lekʰasampat //
   
artʰa-kramaḥ sambandʰaḥ paripūrṇatā mādʰuryam audāryaṃ spaṣṭatvam iti lekʰa-sampat //

Sentence: 7 
   tatra yatʰāvad anupūrvakriyā pradʰānasyārtʰasya pūrvam abʰiniveśa ity artʰakramaḥ //
   
tatra yatʰāvad anupūrva-kriyā pradʰānasya+ artʰasya pūrvam abʰiniveśa ity artʰa-kramaḥ //

Sentence: 8 
   prastutasyārtʰasyānuparodʰād uttarasya vidʰānam āsamāpter iti sambandʰaḥ //
   
prastutasya+ artʰasya+ anuparodʰād uttarasya vidʰānam ā-samāpter iti sambandʰaḥ //

Sentence: 9 
   artʰapadākṣarāṇām anyūnātiriktatā hetūdāharaṇadr̥ṣṭāntair artʰopavarṇanāśrāntapadateti paripūrṇatā //
   
artʰa-pada-akṣarāṇām anyūna-atiriktatā hetu-udāharaṇa-dr̥ṣṭāntair artʰa-upavarṇanā+ aśrānta-padatā+ iti paripūrṇatā //

Sentence: 10 
   sukʰopanītacārvarrtʰaśabdābʰidʰānaṃ mādʰuryam //
   
sukʰa-upanīta-cāru-artʰa-śabda-abʰidʰānaṃ mādʰuryam //

Sentence: 11 
   agrāmyaśabdābʰidʰānam audāryam //
   
agrāmya-śabda-abʰidʰānam audāryam //

Sentence: 12 
   pratītaśabdaprayogaḥ spaṣṭatvam iti //
   
pratīta-śabda-prayogaḥ spaṣṭatvam iti //

Sentence: 13 
   akārādayo varṇās triṣaṣṭiḥ //
   
a-kāra-ādayo varṇās triṣaṣṭiḥ //

Sentence: 14 
   varṇasaṃgʰātaḥ padam //
   
varṇa-saṃgʰātaḥ padam //

Sentence: 15 
   tac caturvidʰaṃ nāmākʰyātopasarganipātāś ceti //
   
tac caturvidʰaṃ nāma-ākʰyāta-upasarga-nipātāś ca+ iti //

Sentence: 16 
   tatra nāma sattvābʰidʰāyi //
   
tatra nāma sattva-abʰidʰāyi //

Sentence: 17 
   aviśiṣṭaliṅgam ākʰyātaṃ kriyāvāci //
   
aviśiṣṭa-liṅgam ākʰyātaṃ kriyā-vāci //

Sentence: 18 
   kriyāviśeṣakāḥ prādaya upasargāḥ //
   
kriyā-viśeṣakāḥ pra-ādaya upasargāḥ //

Sentence: 19 
   avyayāś cādayo nipātāḥ //
   
avyayāś ca-ādayo nipātāḥ //

Sentence: 20 
   padasamūho vākyam artʰaparisamāptau //
   
pada-samūho vākyam artʰa-parisamāptau //

Sentence: 21 
   ekapadāvaras tripadaparaḥ parapadārtʰānuparodʰena vargaḥ kāryaḥ //
   
eka-pada-avaras tri-pada-paraḥ para-pada-artʰa-anuparodʰena vargaḥ kāryaḥ //

Sentence: 22 
   lekʰaparisaṃharaṇārtʰa itiśabdo vācikam asyeti ca //
   
lekʰa-parisaṃharaṇa-artʰa iti-śabdo vācikam asya+ iti ca //


Sentence: 23ab 
   nindā praśaṃsā pr̥ccʰā ca tatʰākʰyānam atʰārtʰanā /[ś]
   
nindā praśaṃsā pr̥ccʰā ca tatʰā+ ākʰyānam atʰa+ artʰanā /[ś]

Sentence: 23cd 
   pratyākʰyānam upālambʰaḥ pratiṣedʰo ʼtʰa codanā //[ś]
   
pratyākʰyānam upālambʰaḥ pratiṣedʰo+ atʰa codanā //[ś]

Sentence: 24ab 
   sāntvam abʰyupapattiś ca bʰartsanānunayau tatʰā /[ś]
   
sāntvam abʰyupapattiś ca bʰartsana-anunayau tatʰā /[ś]

Sentence: 24cd 
   eteṣv artʰāḥ pravartante trayodaśasu lekʰajāḥ //[ś]
   
eteṣv artʰāḥ pravartante trayodaśasu lekʰajāḥ //[ś]


Sentence: 25 
   tatrābʰijanaśarīrakarmaṇāṃ doṣavacanaṃ nindā //
   
tatra+ abʰijana-śarīra-karmaṇāṃ doṣa-vacanaṃ nindā //

Sentence: 26 
   guṇavacanam eteṣām eva praśaṃsā //
   
guṇa-vacanam eteṣām eva praśaṃsā //

Sentence: 27 
   "katʰam etad" iti pr̥ccʰā //
   
"katʰam etad" iti pr̥ccʰā //

Sentence: 28 
   "evam" ity ākʰyānam //
   
"evam" ity ākʰyānam //

Sentence: 29 
   "dehi" ity artʰanā //
   
"dehi" ity artʰanā //

Sentence: 30 
   "na prayaccʰāmi" iti pratyākʰyānam //
   
"na prayaccʰāmi" iti pratyākʰyānam //

Sentence: 31 
   "ananurūpaṃ bʰavataḥ" ity upālambʰaḥ //
   
"ananurūpaṃ bʰavataḥ" ity upālambʰaḥ //

Sentence: 32 
   "mā kārṣīḥ" iti pratiṣedʰaḥ //
   
"mā kārṣīḥ" iti pratiṣedʰaḥ //

Sentence: 33 
   "idaṃ kriyatām" iti codanā //
   
"idaṃ kriyatām" iti codanā //

Sentence: 34 
   "yo ʼhaṃ sa bʰavān, yan mama dravyaṃ tad bʰavataḥ" ity upagrahaḥ sāntvam //
   
"yo+ ahaṃ sa bʰavān, yan mama dravyaṃ tad bʰavataḥ" ity upagrahaḥ sāntvam //

Sentence: 35 
   vyasanasāhāyyam abʰyupapattiḥ //
   
vyasana-sāhāyyam abʰyupapattiḥ //

Sentence: 36 
   sadoṣam āyatipradarśanam abʰibʰartsanam //
   
sadoṣam āyati-pradarśanam abʰibʰartsanam //

Sentence: 37 
   anunayas trividʰo ʼrtʰakr̥tāv atikrame puruṣādivyasane ceti //
   
anunayas trividʰo+ artʰa-kr̥tāv atikrame puruṣa-ādi-vyasane ca+ iti //


Sentence: 38ab 
   prajñāpanājñāparidānalekʰās tatʰā parīhāranisr̥ṣṭilekʰau /[ś]
   
prajñāpana-ājñā-paridāna-lekʰās tatʰā parīhāra-nisr̥ṣṭi-lekʰau /[ś]

Sentence: 38cd 
   prāvr̥ttikaś ca pratilekʰa eva sarvatragaś ceti hi śāsanāni //[ś]
   
prāvr̥ttikaś ca pratilekʰa eva sarvatragaś ca+ iti hi śāsanāni //[ś]

Sentence: 39ab 
   anena vijñāpitam evam āha tad dīyatāṃ ced yadi tattvam asti /[ś]
   
anena vijñāpitam evam āha tad dīyatāṃ ced yadi tattvam asti /[ś]

Sentence: 39cd 
   rājñaḥ samīpe varakāram āha prajñāpanaiṣā vividʰopadiṣṭā //[ś]
   
rājñaḥ samīpe vara-kāram āha prajñāpanā+ eṣā vividʰā+ upadiṣṭā //[ś]

Sentence: 40ab 
   bʰartur ājñā bʰaved yatra nigrahānugrahau prati /[ś]
   
bʰartur ājñā bʰaved yatra nigraha-anugrahau prati /[ś]

Sentence: 40cd 
   viśeṣeṇa tu bʰr̥tyeṣu tadājñālekʰalakṣaṇam //[ś]
   
viśeṣeṇa tu bʰr̥tyeṣu tad-ājñā-lekʰa-lakṣaṇam //[ś]

Sentence: 41ab 
   yatʰārhaguṇasamyuktā pūjā yatropalakṣyate /[ś]
   
yatʰā-arha-guṇa-samyuktā pūjā yatra+ upalakṣyate /[ś]

Sentence: 41cd 
   apy ādʰau paridāne vā bʰavatas tāv upagrahau //[ś]
   
apy ādʰau paridāne vā bʰavatas tāv upagrahau //[ś]

Sentence: 42ab 
   jāter viśeṣeṣu pareṣu caiva grāmeṣu deśeṣu ca teṣu teṣu /[ś]
   
jāter viśeṣeṣu pareṣu caiva grāmeṣu deśeṣu ca teṣu teṣu /[ś]

Sentence: 42cd 
   anugraho yo nr̥pter nideśāt tajjñaḥ parīhāra iti vyavasyet /[ś]
   
anugraho yo nr̥pter nideśāt taj-jñaḥ parīhāra iti vyavasyet /[ś]

Sentence: 43ab 
   nisr̥ṣṭistʰāpanā kāryakaraṇe vacane tatʰā /[ś]
   
nisr̥ṣṭistʰā+ āpanā kārya-karaṇe vacane tatʰā /[ś]

Sentence: 43cd 
   eṣa vācikalekʰaḥ syād bʰaven naisr̥ṣṭiko ʼpi vā //[ś]
   
eṣa vācika-lekʰaḥ syād bʰaven naisr̥ṣṭiko+ api vā //[ś]

Sentence: 44ab 
   vividʰāṃ daivasamyuktāṃ tattvajāṃ caiva mānuṣīm /[ś]
   
vividʰāṃ daiva-samyuktāṃ tattvajāṃ caiva mānuṣīm /[ś]

Sentence: 44cd 
   dvividʰāṃ tāṃ vyavasyanti pravr̥ttiṃ śāsanaṃ prati //[ś]
   
dvi-vidʰāṃ tāṃ vyavasyanti pravr̥ttiṃ śāsanaṃ prati //[ś]

Sentence: 45ab 
   dr̥ṣṭvā lekʰaṃ yatʰātattvaṃ tataḥ pratyanubʰāṣya ca /[ś]
   
dr̥ṣṭvā lekʰaṃ yatʰā-tattvaṃ tataḥ pratyanubʰāṣya ca /[ś]

Sentence: 45cd 
   pratilekʰo bʰavet kāryo yatʰā rājavacas tatʰā //[ś]
   
pratilekʰo bʰavet kāryo yatʰā rāja-vacas tatʰā //[ś]

Sentence: 46ab 
   yatreśvarāṃś cādʰikr̥tāṃś ca rājā rakṣopakārau patʰikārtʰam āha /[ś]
   
yatra+ īśvarāṃś ca+ adʰikr̥tāṃś ca rājā rakṣā-upakārau patʰika-artʰam āha /[ś]

Sentence: 46cd 
   sarvatrago nāma bʰavet sa mārge deśe ca sarvatra ca veditavyaḥ //
   
sarvatrago nāma bʰavet sa mārge deśe ca sarvatra ca veditavyaḥ //


Sentence: 47 
   upāyāḥ sāmopapradānabʰedadaṇḍāḥ //
   
upāyāḥ sāma-upapradāna-bʰeda-daṇḍāḥ //

Sentence: 48 
   tatra sāma pañcavidʰaṃ - guṇasaṃkīrtanam, sambandʰopākʰyānam, parasparopakārasaṃdarśanam, āyatipradarśanam, ātmopanidʰānam iti //
   
tatra sāma pañcavidʰaṃ - guṇa-saṃkīrtanam, sambandʰa-upākʰyānam, paraspara-upakāra-saṃdarśanam, āyati-pradarśanam, ātma-upanidʰānam iti //

Sentence: 49 
   tatrābʰijanaśarīrakarmaprakr̥tiśrutadravyādīnāṃ guṇagrahaṇaṃ praśaṃsā stutir guṇasaṃkīrtanam //
   
tatra+ abʰijana-śarīra-karma-prakr̥ti-śruta-dravya-ādīnāṃ guṇa-grahaṇaṃ praśaṃsā stutir guṇa-saṃkīrtanam //

Sentence: 50 
   jñātiyaunamaukʰasrauvakulahr̥dayamitrasaṃkīrtanaṃ sambandʰopākʰyānam //
   
jñāti-yauna-maukʰa-srauva-kula-hr̥daya-mitra-saṃkīrtanaṃ sambandʰa-upākʰyānam //

Sentence: 51 
   svapakṣaparapakṣayor anyonyopakārasaṃkīrtanaṃ parasparopakārasaṃdarśanam //
   
sva-pakṣa-para-pakṣayor anyonya-upakāra-saṃkīrtanaṃ paraspara-upakāra-saṃdarśanam //

Sentence: 52 
   "asminn evaṃ kr̥ta idam āvayor bʰavati" ity āśājananam āyatipradarśanam //
   
"asminn evaṃ kr̥ta idam āvayor bʰavati" ity āśā-jananam āyati-pradarśanam //

Sentence: 53 
   "yo ʼhaṃ sa bʰavān, yan mama dravyaṃ tad bʰavatā svakr̥tyeṣu prayojyatām" ity ātmopanidʰānam / iti //
   
"yo+ ahaṃ sa bʰavān, yan mama dravyaṃ tad bʰavatā sva-kr̥tyeṣu prayojyatām" ity ātma-upanidʰānam / iti //

Sentence: 54 
   upapradānam artʰopakāraḥ //
   
upapradānam artʰa-upakāraḥ //

Sentence: 55 
   śaṅkājananaṃ nirbʰartsanaṃ ca bʰedaḥ //
   
śaṅkā-jananaṃ nirbʰartsanaṃ ca bʰedaḥ //

Sentence: 56 
   vadʰaḥ parikleśo ʼrtʰaharaṇaṃ daṇḍaḥ / iti //
   
vadʰaḥ parikleśo+ artʰa-haraṇaṃ daṇḍaḥ / iti //

Sentence: 57 
   akāntir vyāgʰātaḥ punaruktam apaśabdaḥ samplava iti lekʰadoṣaḥ //
   
akāntir vyāgʰātaḥ punar-uktam apaśabdaḥ samplava iti lekʰa-doṣaḥ //

Sentence: 58 
   tatra kālapattrakam acāruviṣam avirāgākṣaratvam akāntiḥ //
   
tatra kāla-pattrakam acāru-viṣam avirāga-akṣaratvam akāntiḥ //

Sentence: 59 
   pūrveṇa paścimasyānupapattir vyāgʰātaḥ //
   
pūrveṇa paścimasya+ anupapattir vyāgʰātaḥ //

Sentence: 60 
   uktasyāviśeṣeṇa dvitīyam uccāraṇaṃ punaruktam //
   
uktasya+ aviśeṣeṇa dvitīyam uccāraṇaṃ punar-uktam //

Sentence: 61 
   liṅgavacanakālakārakāṇām anyatʰāprayogo ʼpaśabdaḥ //
   
liṅga-vacana-kāla-kārakāṇām anyatʰā-prayogo+ apaśabdaḥ //

Sentence: 62 
   avarge vargakaraṇaṃ cāvargakriyā guṇaviparyāsaḥ samplavaḥ / iti //
   
avarge varga-karaṇaṃ ca+ avarga-kriyā guṇa-viparyāsaḥ samplavaḥ / iti //


Sentence: 63ab 
   sarvaśāstrāṇy anukramya prayogam upalabʰya ca /[ś]
   
sarva-śāstrāṇy anukramya prayogam upalabʰya ca /[ś]

Sentence: 63cd 
   kauṭilyena narendrārtʰe śāsanasya vidʰiḥ kr̥taḥ //[ś] E
   
kauṭilyena nara-indra-artʰe śāsanasya vidʰiḥ kr̥taḥ //[ś] E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.