"yo ʼhaṃ sa bʰavān, yan mama dravyaṃ tad bʰavataḥ" ity upagrahaḥ sāntvam // "yo+ ahaṃ sa bʰavān, yan mama dravyaṃ tad bʰavataḥ" ity upagrahaḥ sāntvam //
"asminn evaṃ kr̥ta idam āvayor bʰavati" ity āśājananam āyatipradarśanam // "asminn evaṃ kr̥ta idam āvayor bʰavati" ity āśā-jananam āyati-pradarśanam //
Sentence: 53
"yo ʼhaṃ sa bʰavān, yan mama dravyaṃ tad bʰavatā svakr̥tyeṣu prayojyatām" ity ātmopanidʰānam / iti // "yo+ ahaṃ sa bʰavān, yan mama dravyaṃ tad bʰavatā sva-kr̥tyeṣu prayojyatām" ity ātma-upanidʰānam / iti //
sarvaśāstrāṇy anukramya prayogam upalabʰya ca /[ś] sarva-śāstrāṇy anukramya prayogam upalabʰya ca /[ś]
Sentence: 63cd
kauṭilyena narendrārtʰe śāsanasya vidʰiḥ kr̥taḥ //[ś] E
kauṭilyena nara-indra-artʰe śāsanasya vidʰiḥ kr̥taḥ //[ś] E
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.