TITUS
Kautiliya Arthasastra: Part No. 32

Chapter: 11 


(Examination of the precious articles to be received into the treasury)


Sentence: 1 
   kośādʰyakṣaḥ kośapraveśyaṃ ratnaṃ sāraṃ pʰalguṃ kupyaṃ vā tajjātakaraṇādʰiṣṭʰitaḥ pratigr̥hṇīyāt //
   
kośa-adʰyakṣaḥ kośa-praveśyaṃ ratnaṃ sāraṃ pʰalguṃ kupyaṃ vā taj-jāta-karaṇa-adʰiṣṭʰitaḥ pratigr̥hṇīyāt //

Sentence: 2 
   tāmraparṇikaṃ pāṇḍyakavāṭakaṃ pāśikyaṃ kauleyaṃ caurṇeyaṃ māhendraṃ kārdamikaṃ srautasīyaṃ hrādīyaṃ haimavataṃ ca mauktikam //
   
tāmra-parṇikaṃ pāṇḍyaka-vāṭakaṃ pāśikyaṃ kauleyaṃ caurṇeyaṃ māhendraṃ kārdamikaṃ srautasīyaṃ hrādīyaṃ haimavataṃ ca mauktikam //

Sentence: 3 
   śuktiḥ śaṅkʰaḥ prakīrṇakaṃ ca yonayaḥ //
   
śuktiḥ śaṅkʰaḥ prakīrṇakaṃ ca yonayaḥ //

Sentence: 4 
   masūrakaṃ tripuṭakaṃ kūrmakam ardʰacandrakaṃ kañcukitaṃ yamakaṃ kartakaṃ kʰarakaṃ siktakaṃ kāmaṇḍalukaṃ śyāvaṃ nīlaṃ durviddʰaṃ cāpraśastam //
   
masūrakaṃ tri-puṭakaṃ kūrmakam ardʰa-candrakaṃ kañcukitaṃ yamakaṃ kartakaṃ kʰarakaṃ siktakaṃ kāmaṇḍalukaṃ śyāvaṃ nīlaṃ durviddʰaṃ ca+ apraśastam //

Sentence: 5 
   stʰūlaṃ vr̥ttaṃ nistalaṃ bʰrājiṣṇu śvetaṃ guru snigdʰaṃ deśaviddʰaṃ ca praśastam //
   
stʰūlaṃ vr̥ttaṃ nistalaṃ bʰrājiṣṇu śvetaṃ guru snigdʰaṃ deśa-viddʰaṃ ca praśastam //

Sentence: 6 
   śīrṣakam upaśīrṣakaṃ prakāṇḍakam avagʰāṭakaṃ taralapratibaddʰaṃ ceti yaṣṭiprabʰedāḥ //
   
śīrṣakam upaśīrṣakaṃ prakāṇḍakam avagʰāṭakaṃ tarala-pratibaddʰaṃ ca+ iti yaṣṭi-prabʰedāḥ //

Sentence: 7 
   yaṣṭīnām aṣṭasahasram indraccʰandaḥ //
   
yaṣṭīnām aṣṭa-sahasram indrac-cʰandaḥ //

Sentence: 8 
   tato ʼrdʰaṃ vijayaccʰandaḥ //
   
tato+ ardʰaṃ vijayac-cʰandaḥ //

Sentence: 9 
   catuṣṣaṣṭir ardʰahāraḥ //
   
catuṣṣaṣṭir ardʰa-hāraḥ //

Sentence: 10 
   catuṣpañcāśad raśmikalāpaḥ //
   
catuṣ-pañcāśad raśmi-kalāpaḥ //

Sentence: 11 
   dvātriṃśad guccʰaḥ //
   
dvātriṃśad guccʰaḥ //

Sentence: 12 
   saptaviṃśatir nakṣatramālā //
   
sapta-viṃśatir nakṣatra-mālā //

Sentence: 13 
   caturviṃśatir ardʰaguccʰaḥ //
   
caturviṃśatir ardʰa-guccʰaḥ //

Sentence: 14 
   viṃśatir māṇavakaḥ //
   
viṃśatir māṇavakaḥ //

Sentence: 15 
   tato ʼrdʰam ardʰamāṇavakaḥ //
   
tato+ ardʰam ardʰa-māṇavakaḥ //

Sentence: 16 
   eta eva maṇimadʰyās tanmāṇavakā bʰavanti //
   
eta eva maṇi-madʰyās tan-māṇavakā bʰavanti //

Sentence: 17 
   ekaśīrṣakaḥ śuddʰo hāraḥ //
   
eka-śīrṣakaḥ śuddʰo hāraḥ //

Sentence: 18 
   tadvac cʰeṣāḥ //
   
tadvat-śeṣāḥ //

Sentence: 19 
   maṇimadʰyo ʼrdʰamāṇavakaḥ //
   
maṇi-madʰyo+ ardʰa-māṇavakaḥ //

Sentence: 20 
   tripʰalakaḥ pʰalakahāraḥ, pañcapʰalako vā //
   
tri-pʰalakaḥ pʰalaka-hāraḥ, pañca-pʰalako vā //

Sentence: 21 
   sūtram ekāvalī śuddʰā //
   
sūtram ekāvalī śuddʰā //

Sentence: 22 
   saiva maṇimadʰyā yaṣṭiḥ //
   
sā+ eva maṇi-madʰyā yaṣṭiḥ //

Sentence: 23 
   hemamaṇicitrā ratnāvalī //
   
hema-maṇi-citrā ratnāvalī //

Sentence: 24 
   hemamaṇimuktāntaro ʼpavartakaḥ //
   
hema-maṇi-muktā-antaro+ apavartakaḥ //

Sentence: 25 
   suvarṇasūtrāntaraṃ sopānakam //
   
suvarṇa-sūtra-antaraṃ sopānakam //

Sentence: 26 
   maṇimadʰyaṃ vā maṇisopānakam //
   
maṇi-madʰyaṃ vā maṇi-sopānakam //

Sentence: 27 
   tena śirohastapādakaṭīkalāpajālakavikalpā vyākʰyātāḥ //
   
tena śiro-hasta-pāda-kaṭī-kalāpa-jālaka-vikalpā vyākʰyātāḥ //

Sentence: 28 
   maṇiḥ kauṭomāleyakaḥ pārasamudrakaś ca //
   
maṇiḥ kauṭo-māleyakaḥ pāra-samudrakaś ca //

Sentence: 29 
   saugandʰikaḥ padmarāgo ʼnavadyarāgaḥ pārijātapuṣpako bālasūryakaḥ //
   
saugandʰikaḥ padma-rāgo+ anavadya-rāgaḥ pārijāta-puṣpako bāla-sūryakaḥ //

Sentence: 30 
   vaiḍūryam utpalavarṇaḥ śirīṣapuṣpaka udakavarṇo vaṃśarāgaḥ śukapattravarṇaḥ puṣyarāgo gomūtrako gomedakaḥ //
   
vaiḍūryam utpala-varṇaḥ śirīṣa-puṣpaka udaka-varṇo vaṃśa-rāgaḥ śuka-pattra-varṇaḥ puṣya-rāgo go-mūtrako go-medakaḥ //

Sentence: 31 
   indranīlo nīlāvalīyaḥ kalāyapuṣpako mahānīlo jambvābʰo jīmūtaprabʰo nandakaḥ sravanmadʰyaḥ //
   
indra-nīlo nīla-avalīyaḥ kalāya-puṣpako mahā-nīlo jambv-ābʰo jīmūta-prabʰo nandakaḥ sravan-madʰyaḥ //

Sentence: 32 
   śuddʰaspʰaṭiko mūlāṭavarṇaḥ śītavr̥ṣṭiḥ sūryakāntaś ca / iti maṇayaḥ //
   
śuddʰa-spʰaṭiko mūlāṭa-varṇaḥ śīta-vr̥ṣṭiḥ sūrya-kāntaś ca / iti maṇayaḥ //

Sentence: 33 
   ṣaḍaśraś caturaśro vr̥tto vā tīvrarāgaḥ saṃstʰānavān acʰaḥ snigdʰo gurur arciṣmān antargataprabʰaḥ prabʰānulepī ceti maṇiguṇāḥ //
   
ṣaḍ-aśraś catur-aśro vr̥tto vā tīvra-rāgaḥ saṃstʰānavān acʰaḥ snigdʰo gurur arciṣmān antar-gata-prabʰaḥ prabʰā-anulepī ca+ iti maṇi-guṇāḥ //

Sentence: 34 
   mandarāgaprabʰaḥ sa-śarkaraḥ puṣpaccʰidraḥ kʰaṇḍo durviddʰo lekʰākīrṇa iti doṣāḥ //
   
manda-rāga-prabʰaḥ sa-śarkaraḥ puṣpac-cʰidraḥ kʰaṇḍo durviddʰo lekʰa-ākīrṇa iti doṣāḥ //

Sentence: 35 
   vimalakaḥ sasyako ʼñjanamūlakaḥ pittakaḥ sulabʰako lohitākṣo mr̥gāśmako jyotīrasako māleyako ʼhiccʰatrakaḥ kūrpaḥ pratikūrpaḥ sugandʰikūrpaḥ kṣīravakaḥ śśukticūrṇakaḥ śilāpravālakaḥ pulakaḥ śuklapulaka ity antarajātayaḥ //
   
vimalakaḥ sasyako+ añjana-mūlakaḥ pittakaḥ sulabʰako lohita-akṣo mr̥ga-aśmako jyotī-rasako māleyako+ ahic-cʰatrakaḥ kūrpaḥ pratikūrpaḥ sugandʰi-kūrpaḥ kṣīravakaḥ śśukti-cūrṇakaḥ śilā-pravālakaḥ pulakaḥ śukla-pulaka ity antara-jātayaḥ //

Sentence: 36 
   śeṣāḥ kācamaṇayaḥ //
   
śeṣāḥ kāca-maṇayaḥ //

Sentence: 37 
   sabʰārāṣṭrakaṃ tajjamārāṣṭrakaṃ kāstīrarāṣṭrakaṃ śrīkaṭanakaṃ maṇimantakam indravānakaṃ ca vajram //
   
sabʰā-rāṣṭrakaṃ tajjamā-rāṣṭrakaṃ kāstīra-rāṣṭrakaṃ śrī-kaṭanakaṃ maṇimantakam indra-vānakaṃ ca vajram //

Sentence: 38 
   kʰaniḥ srotaḥ prakīrṇakaṃ ca yonayaḥ //
   
kʰaniḥ srotaḥ prakīrṇakaṃ ca yonayaḥ //

Sentence: 39 
   mārjārākṣakaṃ śirīṣapuṣpakaṃ gomūtrakaṃ gomedakaṃ śuddʰaspʰaṭikaṃ mūlāṭīvarṇaṃ maṇivarṇānām anyatamavarṇam iti vajravarṇāḥ //
   
mārjāra-akṣakaṃ śirīṣa-puṣpakaṃ go-mūtrakaṃ go-medakaṃ śuddʰa-spʰaṭikaṃ mūlāṭī-varṇaṃ maṇi-varṇānām anyatama-varṇam iti vajra-varṇāḥ //

Sentence: 40 
   stʰūlaṃ guru prahārasahaṃ samakoṭikaṃ bʰājanalekʰi tarkubʰrāmi bʰrājiṣṇu ca praśastam //
   
stʰūlaṃ guru prahāra-sahaṃ samakoṭikaṃ bʰājana-lekʰi tarku-bʰrāmi bʰrājiṣṇu ca praśastam //

Sentence: 41 
   naṣṭakoṇaṃ nirāśri pārśvāpavr̥ttaṃ cāpraśastam //
   
naṣṭa-koṇaṃ nirāśri pārśva-apavr̥ttaṃ ca+ apraśastam //

Sentence: 42 
   pravālakam ālakandakaṃ vaivarṇikaṃ ca, raktaṃ padmarāgaṃ ca karaṭagarbʰiṇikāvarjam iti //
   
pravālakam āla-kandakaṃ vaivarṇikaṃ ca, raktaṃ padma-rāgaṃ ca karaṭa-garbʰiṇikā-varjam iti //

Sentence: 43 
   candanaṃ sātanaṃ raktaṃ bʰūmigandʰi //
   
candanaṃ sātanaṃ raktaṃ bʰūmi-gandʰi //

Sentence: 44 
   gośīrṣakaṃ kālatāmraṃ matsyagandʰi //
   
go-śīrṣakaṃ kāla-tāmraṃ matsya-gandʰi //

Sentence: 45 
   haricandanaṃ śukapattravarṇam āmragandʰi, tārṇasaṃ ca //
   
hari-candanaṃ śuka-pattra-varṇam āmra-gandʰi, tārṇasaṃ ca //

Sentence: 46 
   grāmerukaṃ raktaṃ raktakālaṃ vā bastamūtragandʰi //
   
grāmerukaṃ raktaṃ rakta-kālaṃ vā basta-mūtra-gandʰi //

Sentence: 47 
   daivasabʰeyaṃ raktaṃ padmagandʰi, jāpakaṃ ca //
   
daivasabʰeyaṃ raktaṃ padma-gandʰi, jāpakaṃ ca //

Sentence: 48 
   joṅgakaṃ raktaṃ raktakālaṃ vā snigdʰam, taurūpaṃ ca //
   
joṅgakaṃ raktaṃ rakta-kālaṃ vā snigdʰam, taurūpaṃ ca //

Sentence: 49 
   māleyakaṃ pāṇḍuraktam //
   
māleyakaṃ pāṇḍu-raktam //

Sentence: 50 
   kucandanaṃ rūkṣam agurukālaṃ raktaṃ raktakālaṃ vā //
   
kucandanaṃ rūkṣam aguru-kālaṃ raktaṃ rakta-kālaṃ vā //

Sentence: 51 
   kālaparvatakaṃ raktakālam anavadyavarṇaṃ vā //
   
kāla-parvatakaṃ rakta-kālam anavadya-varṇaṃ vā //

Sentence: 52 
   kośāgāraparvatakaṃ kālaṃ kālacitraṃ vā //
   
kośa-agāra-parvatakaṃ kālaṃ kāla-citraṃ vā //

Sentence: 53 
   śītodakīyaṃ padmābʰaṃ kālasnigdʰaṃ vā //
   
śīta-udakīyaṃ padma-ābʰaṃ kāla-snigdʰaṃ vā //

Sentence: 54 
   nāgaparvatakaṃ rūkṣaṃ śaivalavarṇaṃ vā //
   
nāga-parvatakaṃ rūkṣaṃ śaivala-varṇaṃ vā //

Sentence: 55 
   śākalaṃ kapilam / iti //
   
śākalaṃ kapilam / iti //

Sentence: 56 
   lagʰu snigdʰam aśyānaṃ sarpiḥsnehalepi gandʰasukʰaṃ tvaganusāry anulbaṇam avirāgy uṣṇasahaṃ dāhagrāhi sukʰasparśanam iti candanaguṇāḥ //
   
lagʰu snigdʰam aśyānaṃ sarpiḥ-sneha-lepi gandʰa-sukʰaṃ tvag-anusāry anulbaṇam avirāgy uṣṇa-sahaṃ dāha-grāhi sukʰa-sparśanam iti candana-guṇāḥ //

Sentence: 57 
   aguru joṅgakaṃ kālaṃ kālacitraṃ maṇḍalacitraṃ vā //
   
aguru joṅgakaṃ kālaṃ kāla-citraṃ maṇḍala-citraṃ vā //

Sentence: 58 
   śyāmaṃ doṅgakam //
   
śyāmaṃ doṅgakam //

Sentence: 59 
   pārasamudrakaṃ citrarūpam uśīragandʰi navamālikāgandʰi vā / iti //
   
pāra-samudrakaṃ citra-rūpam uśīra-gandʰi nava-mālikā-gandʰi vā / iti //

Sentence: 60 
   guru snigdʰaṃ peśalagandʰi nirhāry agnisaham asamplutadʰūmaṃ vimardasaham ity aguruguṇāḥ //
   
guru snigdʰaṃ peśala-gandʰi nirhāry agni-saham asampluta-dʰūmaṃ vimarda-saham ity aguru-guṇāḥ //

Sentence: 61 
   tailaparṇikam aśokagrāmikaṃ māṃsavarṇaṃ padmagandʰi //
   
taila-parṇikam aśoka-grāmikaṃ māṃsa-varṇaṃ padma-gandʰi //

Sentence: 62 
   joṅgakaṃ raktapītakam utpalagandʰi gomūtragandʰi vā //
   
joṅgakaṃ rakta-pītakam utpala-gandʰi go-mūtra-gandʰi vā //

Sentence: 63 
   grāmerukaṃ snigdʰaṃ gomūtragandʰi //
   
grāmerukaṃ snigdʰaṃ go-mūtra-gandʰi //

Sentence: 64 
   sauvarṇakuḍyakaṃ raktapītaṃ mātuluṅgagandʰi //
   
sauvarṇa-kuḍyakaṃ rakta-pītaṃ mātuluṅga-gandʰi //

Sentence: 65 
   pūrṇakadvīpakaṃ padmagandʰi navanītagandʰi vā //
   
pūrṇaka-dvīpakaṃ padma-gandʰi nava-nīta-gandʰi vā //

Sentence: 66 
   bʰadraśriyaṃ pāralauhityakaṃ jātīvarṇam //
   
bʰadra-śriyaṃ pāralauhityakaṃ jātī-varṇam //

Sentence: 67 
   āntaravatyam uśīravarṇam //
   
āntaravatyam uśīra-varṇam //

Sentence: 68 
   ubʰayaṃ kuṣṭʰagandʰi ca / iti //
   
ubʰayaṃ kuṣṭʰa-gandʰi ca / iti //

Sentence: 69 
   kāleyakaḥ svarṇabʰūmijaḥ snigdʰapītakaḥ //
   
kāleyakaḥ svarṇa-bʰūmijaḥ snigdʰa-pītakaḥ //

Sentence: 70 
   auttaraparvatako raktapītakaḥ // iti sārāḥ /
   
auttara-parvatako rakta-pītakaḥ // iti sārāḥ /

Sentence: 71 
   piṇḍakvātʰadʰūmasaham avirāgi yogānuvidʰāyi ca //
   
piṇḍa-kvātʰa-dʰūma-saham avirāgi yoga-anuvidʰāyi ca //

Sentence: 72 
   candanāguruvac ca teṣāṃ guṇāḥ //
   
candana-aguruvac ca teṣāṃ guṇāḥ //

Sentence: 73 
   kāntanāvakaṃ praiyakaṃ cottaraparvatakaṃ carma //
   
kāntanāvakaṃ praiyakaṃ ca+ uttara-parvatakaṃ carma //

Sentence: 74 
   kāntanāvakaṃ mayūragrīvābʰam //
   
kāntanāvakaṃ mayūra-grīva-ābʰam //

Sentence: 75 
   praiyakaṃ nīlapītaśvetalekʰābinducitram //
   
praiyakaṃ nīla-pīta-śveta-lekʰā-bindu-citram //

Sentence: 76 
   tadubʰayam aṣṭāṅgulāyāmam //
   
tad-ubʰayam aṣṭa-aṅgula-āyāmam //

Sentence: 77 
   bisī mahābisī ca dvādaśagrāmīye //
   
bisī mahā-bisī ca dvādaśa-grāmīye //

Sentence: 78 
   avyaktarūpā duhilitikā citrā vā bisī //
   
avyakta-rūpā duhilitikā citrā vā bisī //

Sentence: 79 
   paruṣā śvetaprāyā mahābisī //
   
paruṣā śveta-prāyā mahābisī //

Sentence: 80 
   dvādaśāṅgulāyāmam ubʰayam //
   
dvādaśa-aṅgula-āyāmam ubʰayam //

Sentence: 81 
   śyāmikā kālikā kadalī candrottarā śākulā cārohajāḥ //
   
śyāmikā kālikā kadalī candra-uttarā śākulā ca+ ārohajāḥ //

Sentence: 82 
   kapilā binducitrā vā śyāmikā //
   
kapilā bindu-citrā vā śyāmikā //

Sentence: 83 
   kālikā kapilā kapotavarṇā vā //
   
kālikā kapilā kapota-varṇā vā //

Sentence: 84 
   tad ubʰayam aṣṭāṅgulāyāmam //
   
tad ubʰayam aṣṭa-aṅgula-āyāmam //

Sentence: 85 
   paruṣā kadalī hastāyatā //
   
paruṣā kadalī hasta-āyatā //

Sentence: 86 
   saiva candracitrā candrottarā //
   
sā+ eva candra-citrā candra-uttarā //

Sentence: 87 
   kadalītribʰāgā śākulā koṭʰamaṇḍalacitrā kr̥takarṇikājinacitrā vā / iti //
   
kadalī-tri-bʰāgā śākulā koṭʰa-maṇḍala-citrā kr̥ta-karṇikā+ ajina-citrā vā / iti //

Sentence: 88 
   sāmūraṃ cīnasī sāmūlī ca bāhlaveyāḥ //
   
sāmūraṃ cīnasī sāmūlī ca bāhlaveyāḥ //

Sentence: 89 
   ṣaṭtriṃśadaṅgulam añjanavarṇaṃ sāmūram //
   
ṣaṭ-triṃśad-aṅgulam añjana-varṇaṃ sāmūram //

Sentence: 90 
   cīnasī raktakālī pāṇḍukālī vā //
   
cīnasī rakta-kālī pāṇḍu-kālī vā //

Sentence: 91 
   sāmūlī godʰūmavarṇā / iti //
   
sāmūlī go-dʰūma-varṇā / iti //

Sentence: 92 
   sāṃtinā nalatūlā vr̥ttapr̥ccʰā caudrāḥ //
   
sāṃtinā nala-tūlā vr̥tta-pr̥ccʰā caudrāḥ //

Sentence: 93 
   sātinā kr̥ṣṇā //
   
sātinā kr̥ṣṇā //

Sentence: 94 
   nalatūlā nalatūlavarṇā //
   
nala-tūlā nala-tūla-varṇā //

Sentence: 95 
   kapilā vr̥ttapuccʰā ca // iti carmajātayaḥ /
   
kapilā vr̥tta-puccʰā ca // iti carma-jātayaḥ /

Sentence: 96 
   carmaṇāṃ mr̥du snigdʰaṃ bahularoma ca śreṣṭʰam //
   
carmaṇāṃ mr̥du snigdʰaṃ bahula-roma ca śreṣṭʰam //

Sentence: 97 
   śuddʰaṃ śuddʰaraktaṃ pakṣaraktaṃ cāvikam, kʰacitaṃ vānacitraṃ kʰaṇḍasaṃgʰātyaṃ tantuviccʰinnaṃ ca //
   
śuddʰaṃ śuddʰa-raktaṃ pakṣa-raktaṃ ca+ āvikam, kʰacitaṃ vāna-citraṃ kʰaṇḍa-saṃgʰātyaṃ tantu-viccʰinnaṃ ca //

Sentence: 98 
   kambalaḥ kaucapakaḥ kulamitikā saumitikā turagāstaraṇaṃ varṇakaṃ taliccʰakaṃ vāravāṇaḥ paristomaḥ samantabʰadrakaṃ cāvikam //
   
kambalaḥ kaucapakaḥ kulamitikā saumitikā turaga-āstaraṇaṃ varṇakaṃ taliccʰakaṃ vāra-vāṇaḥ paristomaḥ samanta-bʰadrakaṃ ca+ āvikam //

Sentence: 99 
   piccʰilam ārdram iva ca sūkṣmaṃ mr̥du ca śreṣṭʰam //
   
piccʰilam ārdram iva ca sūkṣmaṃ mr̥du ca śreṣṭʰam //

Sentence: 100 
   aṣṭaprotisaṃgʰātyā kr̥ṣṇā bʰiṅgisī varṣavāraṇam apasāraka iti naipālakam //
   
aṣṭa-proti-saṃgʰātyā kr̥ṣṇā bʰiṅgisī varṣa-vāraṇam apasāraka iti naipālakam //

Sentence: 101 
   sampuṭikā caturaśrikā lambarā kaṭavānakaṃ prāvarakaḥ sattaliketi mr̥garoma //
   
sampuṭikā catur-aśrikā lambarā kaṭavānakaṃ prāvarakaḥ sattalikā+ iti mr̥ga-roma //

Sentence: 102 
   vāṅgakaṃ śvetaṃ snigdʰaṃ dukūlam //
   
vāṅgakaṃ śvetaṃ snigdʰaṃ dukūlam //

Sentence: 103 
   pauṇḍrakaṃ śyāmaṃ maṇisnigdʰam //
   
pauṇḍrakaṃ śyāmaṃ maṇi-snigdʰam //

Sentence: 104 
   sauvarṇakuḍyakaṃ sūryavarṇaṃ maṇisnigdʰodakavānaṃ caturaśravānaṃ vyāmiśravānaṃ ca //
   
sauvarṇa-kuḍyakaṃ sūrya-varṇaṃ maṇi-snigdʰa-udaka-vānaṃ catur-aśra-vānaṃ vyāmiśra-vānaṃ ca //

Sentence: 105 
   eteṣām ekāṃśukam adʰyardʰadvitricaturaṃśukam iti //
   
eteṣām eka-aṃśukam adʰyardʰa-dvi-tri-catur-aṃśukam iti //

Sentence: 106 
   tena kāśikaṃ pauṇḍrakaṃ ca kṣaumaṃ vyākʰyātam //
   
tena kāśikaṃ pauṇḍrakaṃ ca kṣaumaṃ vyākʰyātam //

Sentence: 107 
   māgadʰikā pauṇḍrikā sauvarṇakuḍyakā ca pattrorṇā //
   
māgadʰikā pauṇḍrikā sauvarṇa-kuḍyakā ca pattra-ūrṇā //

Sentence: 108 
   nāgavr̥kṣo likuco bakulo vaṭaś ca yonayaḥ //
   
nāga-vr̥kṣo likuco bakulo vaṭaś ca yonayaḥ //

Sentence: 109 
   pītikā nāgavr̥kṣikā //
   
pītikā nāga-vr̥kṣikā //

Sentence: 110 
   godʰūmavarṇā laikucī //
   
go-dʰūma-varṇā laikucī //

Sentence: 111 
   śvetā bākulī //
   
śvetā bākulī //

Sentence: 112 
   śeṣā navanītavarṇā //
   
śeṣā nava-nīta-varṇā //

Sentence: 113 
   tāsāṃ sauvarṇakuḍyakā śreṣṭʰā //
   
tāsāṃ sauvarṇa-kuḍyakā śreṣṭʰā //

Sentence: 114 
   tayā kauśeyaṃ cīnapaṭṭāś ca cīnabʰūmijā vyākʰyātāḥ //
   
tayā kauśeyaṃ cīna-paṭṭāś ca cīna-bʰūmijā vyākʰyātāḥ //

Sentence: 115 
   mādʰuram āparāntakaṃ kāliṅgaṃ kāśikaṃ vāṅgakaṃ vātsakaṃ māhiṣakaṃ ca kārpāsikaṃ śreṣṭʰam / iti //
   
mādʰuram āparāntakaṃ kāliṅgaṃ kāśikaṃ vāṅgakaṃ vātsakaṃ māhiṣakaṃ ca kārpāsikaṃ śreṣṭʰam / iti //

Sentence: 116 
   ataḥ pareṣāṃ ratnānāṃ pramāṇaṃ mūlyalakṣaṇam /
   
ataḥ pareṣāṃ ratnānāṃ pramāṇaṃ mūlya-lakṣaṇam /

Sentence: 117 
   jātiṃ rūpaṃ ca jānīyān nidʰānaṃ navakarma ca //
   
jātiṃ rūpaṃ ca jānīyān nidʰānaṃ nava-karma ca //

Sentence: 118 
   purāṇapratisaṃskāraṃ karma guhyam upaskarān /
   
purāṇa-pratisaṃskāraṃ karma guhyam upaskarān /

Sentence: 119 
   deśakālaparībʰogaṃ hiṃsrāṇāṃ ca pratikriyām //E
   
deśa-kāla-parībʰogaṃ hiṃsrāṇāṃ ca pratikriyām //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.