stʰūlaṃ guru prahārasahaṃ samakoṭikaṃ bʰājanalekʰi tarkubʰrāmi bʰrājiṣṇu ca praśastam // stʰūlaṃ guru prahāra-sahaṃ samakoṭikaṃ bʰājana-lekʰi tarku-bʰrāmi bʰrājiṣṇu ca praśastam //
pravālakam ālakandakaṃ vaivarṇikaṃ ca, raktaṃ padmarāgaṃ ca karaṭagarbʰiṇikāvarjam iti // pravālakam āla-kandakaṃ vaivarṇikaṃ ca, raktaṃ padma-rāgaṃ ca karaṭa-garbʰiṇikā-varjam iti //
deśakālaparībʰogaṃ hiṃsrāṇāṃ ca pratikriyām //E
deśa-kāla-parībʰogaṃ hiṃsrāṇāṃ ca pratikriyām //E
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.