TITUS
Kautiliya Arthasastra: Part No. 33

Chapter: 12 


(Starting or mines and factories)


Sentence: 1 
   ākarādʰyakṣaḥ śulbadʰātuśāstrarasapākamaṇirāgajñas tajjñasakʰo vā tajjātakarmakaropakaraṇasampannaḥ kiṭṭamūṣāṅgārabʰasmaliṅgaṃ vākaraṃ bʰūtapūrvam abʰutapūrvaṃ vā bʰūmiprastararasadʰātum atyartʰavarṇagauravam ugragandʰarasaṃ parīkṣeta //
   
ākara-adʰyakṣaḥ śulba-dʰātu-śāstra-rasa-pāka-maṇi-rāgajñas tajjña-sakʰo vā taj-jāta-karma-kara-upakaraṇa-sampannaḥ kiṭṭa-mūṣa-aṅgāra-bʰasma-liṅgaṃ vā+ ākaraṃ bʰūta-pūrvam abʰuta-pūrvaṃ vā bʰūmi-prastara-rasa-dʰātum atyartʰa-varṇa-gauravam ugra-gandʰa-rasaṃ parīkṣeta //

Sentence: 2 
   parvatānām abʰijñātoddeśānāṃ bilaguhopatyakālayanagūḍʰakʰāteṣv antaḥ prasyandino jambūcūtatālapʰalapakvaharidrābʰedaguḍa(gūḍa?)haritālamanaḥśilākṣaudrahiṅgulukapuṇḍarīkaśukamayūrapattravarṇāḥ savarṇodakauṣadʰiparyantāś cikkaṇā viśadā bʰārikāś ca rasāḥ kāñcanikāḥ //
   
parvatānām abʰijñāta-uddeśānāṃ bila-guha-upatyaka-ālayana-gūḍʰa-kʰāteṣv antaḥ prasyandino jambū-cūta-tāla-pʰala-pakva-haridrā-bʰeda-guḍa(gūḍa?)-hari-tāla-manaḥ-śilā-kṣaudra-hiṅguluka-puṇḍarīka-śuka-mayūra-pattra-varṇāḥ savarṇa-udaka-oṣadʰi-paryantāś cikkaṇā viśadā bʰārikāś ca rasāḥ kāñcanikāḥ //

Sentence: 3 
   apsu niṣṭʰyūtās tailavadvisarpiṇaḥ ṣaṅkamalagrāhiṇaś ca tāmrarūpyayoḥ śatād upari veddʰāraḥ //
   
apsu niṣṭʰyūtās tailavad-visarpiṇaḥ ṣaṅka-mala-grāhiṇaś ca tāmra-rūpyayoḥ śatād upari veddʰāraḥ //

Sentence: 4 
   tatpratirūpakam ugragandʰarasaṃ śilājatu vidyāt //
   
tat-pratirūpakam ugra-gandʰa-rasaṃ śilā-jatu vidyāt //

Sentence: 5 
   pītakāstāmrakās tāmrapītakā vā bʰūmiprastaradʰātavo bʰinnā nīlarājīvanto mudgamāṣakr̥saravarṇā vā dadʰibindupiṇḍacitrā haridrāharītakīpadmapattraśaivalayakr̥tplīhānavadyavarṇā bʰinnāś cuñcuvālukālekʰābindusvastikavantaḥ sugulikā arciṣmantas tāpyamānā na bʰidyante bahupʰenadʰūmāś ca suvarṇadʰātavaḥ pratīvāpārtʰās tāmrarūpyavedʰanāḥ //
   
pītakās-tāmrakās tāmra-pītakā vā bʰūmi-prastara-dʰātavo bʰinnā nīla-rājīvanto mudga-māṣa-kr̥sara-varṇā vā dadʰi-bindu-piṇḍa-citrā haridrā-harītakī-padma-pattra-śaivala-yakr̥t-plīha-anavadya-varṇā bʰinnāś cuñcu-vāluka-ālekʰā-bindu-svastikavantaḥ sugulikā arciṣmantas tāpyamānā na bʰidyante bahu-pʰena-dʰūmāś ca suvarṇa-dʰātavaḥ pratīvāpa-artʰās tāmra-rūpya-vedʰanāḥ //

Sentence: 6 
   śaṅkʰakarpūraspʰaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sa-sīsāḥ sāñjanā visrā bʰinnāḥ śvetābʰāḥ kr̥ṣṇāḥ kr̥ṣṇābʰāḥ śvetāḥ sarve vā lekʰābinducitrā mr̥davo dʰmāyamānā na spʰuṭanti bahupʰenadʰūmāś ca rūpyadʰātavaḥ //
   
śaṅkʰa-karpūra-spʰaṭika-nava-nīta-kapota-pārāvata-vimalaka-mayūra-grīvā-varṇāḥ sasyaka-gomedaka-guḍa-matsyaṇḍikā-varṇāḥ kovidāra-padma-pāṭalīka-lāya-kṣauma-atasī-puṣpa-varṇāḥ sa-sīsāḥ sa-añjanā visrā bʰinnāḥ śveta-ābʰāḥ kr̥ṣṇāḥ kr̥ṣṇa-ābʰāḥ śvetāḥ sarve vā lekʰā-bindu-citrā mr̥davo dʰmāyamānā na spʰuṭanti bahu-pʰena-dʰūmāś ca rūpya-dʰātavaḥ //

Sentence: 7 
   sarvadʰātūnāṃ gauravavr̥ddʰau sattvavr̥ddʰiḥ //
   
sarva-dʰātūnāṃ gaurava-vr̥ddʰau sattva-vr̥ddʰiḥ //

Sentence: 8 
   teṣām aśuddʰā mūḍʰagarbʰā vā tīkṣṇamūtrakṣarabʰāvitā rājavr̥kṣavaṭapīlugopittarocanāmahiṣakʰarakarabʰamūtraleṇḍapiṇḍabaddʰās tatpratīvāpās tadavalepā vā viśuddʰāḥ sravanti //
   
teṣām aśuddʰā mūḍʰa-garbʰā vā tīkṣṇa-mūtra-kṣara-bʰāvitā rāja-vr̥kṣa-vaṭa-pīlu-go-pitta-rocanā-mahiṣa-kʰara-karabʰa-mūtra-leṇḍa-piṇḍa-baddʰās tat-pratīvāpās tad-avalepā vā viśuddʰāḥ sravanti //

Sentence: 9 
   yavamāṣatilapalāśapīlukṣārairgokṣīrājakṣīrair vā kadalīvajrakandapratīvapo mārdavakaraḥ //
   
yava-māṣa-tila-palāśa-pīlu-kṣārair-go-kṣīra-aja-kṣīrair vā kadalī-vajra-kanda-pratīvapo mārdava-karaḥ //


Sentence: 10ab 
   madʰumadʰukam ajāpayaḥ sa-tailaṃ gʰr̥taguḍakiṇvayutaṃ sa-kandalīkam /
   
madʰu-madʰukam ajā-payaḥ sa-tailaṃ gʰr̥ta-guḍa-kiṇva-yutaṃ sa-kandalīkam /

Sentence: 10cd 
   yad api śatasahasradʰā vibʰinnaṃ bʰavati mr̥du tribʰir eva tanniṣekaiḥ //
   
yad api śata-sahasradʰā vibʰinnaṃ bʰavati mr̥du tribʰir eva tan-niṣekaiḥ //


Sentence: 11 
   godantaśr̥ṅgapratīvāpo mr̥dustambʰanaḥ //
   
go-danta-śr̥ṅga-pratīvāpo mr̥du-stambʰanaḥ //

Sentence: 12 
   bʰārikaḥ snigdʰo mr̥duś ca prastaradʰātur bʰūmibʰāgo vā piṅgalo haritaḥ pāṭalo lohito vā tāmradʰātuḥ //
   
bʰārikaḥ snigdʰo mr̥duś ca prastara-dʰātur bʰūmi-bʰāgo vā piṅgalo haritaḥ pāṭalo lohito vā tāmra-dʰātuḥ //

Sentence: 13 
   kākamocakaḥ kapotarocanāvarṇaḥ śvetarājinaddʰo vā visraḥ sīsadʰātuḥ //
   
kāka-mocakaḥ kapota-rocanā-varṇaḥ śveta-rāji-naddʰo vā visraḥ sīsa-dʰātuḥ //

Sentence: 14 
   ūṣarakarburaḥ pakvaloṣṭʰavarṇo vā trapudʰātuḥ //
   
ūṣara-karburaḥ pakva-loṣṭʰa-varṇo vā trapu-dʰātuḥ //

Sentence: 15 
   kʰarumbaḥ pāṇḍurohitaḥ sinduvārapuṣpavarṇo vā tīkṣṇadʰātuḥ //
   
kʰarumbaḥ pāṇḍu-rohitaḥ sindu-vāra-puṣpa-varṇo vā tīkṣṇa-dʰātuḥ //

Sentence: 16 
   kākāṇḍabʰujapattravarṇo vā vaikr̥ntakadʰātuḥ //
   
kāka-aṇḍa-bʰuja-pattra-varṇo vā vaikr̥ntaka-dʰātuḥ //

Sentence: 17 
   accʰaḥ snigdʰaḥ sa-prabʰo gʰoṣavān śītas tīvras tanurāgaś ca maṇidʰātuḥ //
   
accʰaḥ snigdʰaḥ sa-prabʰo gʰoṣavān śītas tīvras tanu-rāgaś ca maṇi-dʰātuḥ //

Sentence: 18 
   dʰātusamuttʰaṃ tajjātakarmānteṣu prayojayet //
   
dʰātu-samuttʰaṃ taj-jāta-karma-anteṣu prayojayet //

Sentence: 19 
   kr̥tabʰāṇḍavyavahāram ekamukʰam, atyayaṃ cānyatra kartr̥kretr̥vikretr̥̄ṇāṃ stʰāpayet //
   
kr̥ta-bʰāṇḍa-vyavahāram eka-mukʰam, atyayaṃ ca+ anyatra kartr̥-kretr̥-vikretr̥̄ṇāṃ stʰāpayet //

Sentence: 20 
   ākarikam apaharantam aṣṭaguṇaṃ dāpayed anyatra ratnebʰyaḥ //
   
ākarikam apaharantam aṣṭa-guṇaṃ dāpayed anyatra ratnebʰyaḥ //

Sentence: 21 
   stenam anisr̥ṣṭopajīvinaṃ ca baddʰaṃ karma kārayet, daṇḍopakāriṇaṃ ca //
   
stenam anisr̥ṣṭa-upajīvinaṃ ca baddʰaṃ karma kārayet, daṇḍa-upakāriṇaṃ ca //

Sentence: 22 
   vyayakriyābʰārikam ākaraṃ bʰāgena prakrayeṇa vā dadyāt, lāgʰavikam ātmanā kārayet //
   
vyaya-kriyā-bʰārikam ākaraṃ bʰāgena prakrayeṇa vā dadyāt, lāgʰavikam ātmanā kārayet //

Sentence: 23 
   lohādʰyakṣas tāmrasīsatrapuvaikr̥ntakārakūṭavr̥ttakaṃsatālalohakarmāntān kārayet, lohabʰāṇḍavyavahāraṃ ca //
   
loha-adʰyakṣas tāmra-sīsa-trapu-vaikr̥nta-kāra-kūṭa-vr̥tta-kaṃsa-tāla-loha-karma-antān kārayet, loha-bʰāṇḍa-vyavahāraṃ ca //

Sentence: 24 
   lakṣaṇādʰyakṣaś caturbʰāgatāmraṃ rūpyarūpaṃ tīkṣṇatrapusīsāñjanānām anyatamamāṣabījayuktaṃ kārayet - paṇam ardʰapaṇaṃ pādam, aṣṭabʰāgam iti, pādājīvaṃ tāmrarūpaṃ - māṣakam ardʰamāṣakaṃ kākaṇīm ardʰakākaṇīm iti //
   
lakṣaṇa-adʰyakṣaś catur-bʰāga-tāmraṃ rūpya-rūpaṃ tīkṣṇa-trapu-sīsa-añjanānām anyatama-māṣa-bīja-yuktaṃ kārayet - paṇam ardʰa-paṇaṃ pādam, aṣṭa-bʰāgam iti, pāda-ājīvaṃ tāmra-rūpaṃ - māṣakam ardʰa-māṣakaṃ kākaṇīm ardʰa-kākaṇīm iti //

Sentence: 25 
   rūpadarśakaḥ paṇayātrāṃ vyāvahārikīṃ kośapraveśyāṃ ca stʰāpayet //
   
rūpa-darśakaḥ paṇa-yātrāṃ vyāvahārikīṃ kośa-praveśyāṃ ca stʰāpayet //

Sentence: 26 
   rūpikam aṣṭakaṃ śatam, pañcakaṃ śataṃ vyājīm, pārīkṣikam aṣṭabʰāgikam, śatam, pañcaviṃśatipaṇam atyayaṃ ca anyatrakartr̥kretr̥vikretr̥parīkṣitr̥bʰyaḥ //
   
rūpikam aṣṭakaṃ śatam, pañcakaṃ śataṃ vyājīm, pārīkṣikam aṣṭa-bʰāgikam, śatam, pañca-viṃśati-paṇam atyayaṃ ca anyatra-kartr̥-kretr̥-vikretr̥-parīkṣitr̥bʰyaḥ //

Sentence: 27 
   kʰanyadʰyakṣaḥ śaṅkʰavajramaṇimuktāpravālakṣārakarmāntān kārayet, paṇanavyavahāraṃ ca //
   
kʰany-adʰyakṣaḥ śaṅkʰa-vajra-maṇi-muktā-pravāla-kṣāra-karma-antān kārayet, paṇana-vyavahāraṃ ca //

Sentence: 28 
   lavaṇādʰyakṣaḥ pākamuktaṃ lavaṇabʰāgaṃ prakrayaṃ ca yatʰākālaṃ saṃgr̥hṇīyād, vikrayāc ca mūlyaṃ rūpaṃ vyājīṃ ca //
   
lavaṇa-adʰyakṣaḥ pāka-muktaṃ lavaṇa-bʰāgaṃ prakrayaṃ ca yatʰā-kālaṃ saṃgr̥hṇīyād, vikrayāc ca mūlyaṃ rūpaṃ vyājīṃ ca //

Sentence: 29 
   āgantulavaṇaṃ ṣaḍbʰāgaṃ dadyāt //
   
āgantu-lavaṇaṃ ṣaḍ-bʰāgaṃ dadyāt //

Sentence: 30 
   dattabʰāgavibʰāgasya vikrayaḥ, pañcakaṃ śataṃ vyājīṃ rūpaṃ rūpikaṃ ca //
   
datta-bʰāga-vibʰāgasya vikrayaḥ, pañcakaṃ śataṃ vyājīṃ rūpaṃ rūpikaṃ ca //

Sentence: 31 
   kretā śulkaṃ rājapaṇyaccʰedānurūpaṃ ca vaidʰaraṇaṃ dadyāt, anyatra kretā ṣaṭcʰatam atyayaṃ ca //
   
kretā śulkaṃ rāja-paṇyac-cʰeda-anurūpaṃ ca vaidʰaraṇaṃ dadyāt, anyatra kretā ṣaṭ-cʰatam atyayaṃ ca //

Sentence: 32 
   vilavaṇam uttamaṃ daṇḍaṃ dadyād, aniṣr̥ṣṭopajīvī cānyatra vānaprastʰebʰyaḥ //
   
vilavaṇam uttamaṃ daṇḍaṃ dadyād, aniṣr̥ṣṭa-upajīvī ca+ anyatra vānaprastʰebʰyaḥ //

Sentence: 33 
   śrotriyās tapasvino viṣṭayaś ca bʰaktalavaṇaṃ hareyuḥ //
   
śrotriyās tapasvino viṣṭayaś ca bʰakta-lavaṇaṃ hareyuḥ //

Sentence: 34 
   ato ʼnyo lavaṇakṣāravargaḥ śulkaṃ dadyāt //
   
ato+ anyo lavaṇa-kṣāra-vargaḥ śulkaṃ dadyāt //


Sentence: 35ab 
   evaṃ mūlyaṃ ca bʰāgaṃ ca vyājīṃ parigʰam atyayam /
   
evaṃ mūlyaṃ ca bʰāgaṃ ca vyājīṃ parigʰam atyayam /

Sentence: 35cd 
   śulkaṃ vaidʰaraṇaṃ daṇḍaṃ rūpaṃ rūpikam eva ca //
   
śulkaṃ vaidʰaraṇaṃ daṇḍaṃ rūpaṃ rūpikam eva ca //

Sentence: 36ab 
   kʰanibʰyo dvādaśavidʰaṃ dʰātuṃ paṇyaṃ ca saṃharet /
   
kʰanibʰyo dvādaśa-vidʰaṃ dʰātuṃ paṇyaṃ ca saṃharet /

Sentence: 36cd 
   evaṃ sarveṣu paṇyeṣu stʰāpayen mukʰasaṃgraham //
   
evaṃ sarveṣu paṇyeṣu stʰāpayen mukʰa-saṃgraham //

Sentence: 37ab 
   ākaraprabʰaḥ kośaḥ kośād daṇḍaḥ prajāyate /
   
ākara-prabʰaḥ kośaḥ kośād daṇḍaḥ prajāyate /

Sentence: 37cd 
   pr̥tʰivī kośadaṇḍābʰyāṃ prāpyate kośabʰūṣaṇā //E
   
pr̥tʰivī kośa-daṇḍābʰyāṃ prāpyate kośa-bʰūṣaṇā //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.