kʰanyadʰyakṣaḥ śaṅkʰavajramaṇimuktāpravālakṣārakarmāntān kārayet, paṇanavyavahāraṃ ca // kʰany-adʰyakṣaḥ śaṅkʰa-vajra-maṇi-muktā-pravāla-kṣāra-karma-antān kārayet, paṇana-vyavahāraṃ ca //
Sentence: 28
lavaṇādʰyakṣaḥ pākamuktaṃ lavaṇabʰāgaṃ prakrayaṃ ca yatʰākālaṃ saṃgr̥hṇīyād, vikrayāc ca mūlyaṃ rūpaṃ vyājīṃ ca // lavaṇa-adʰyakṣaḥ pāka-muktaṃ lavaṇa-bʰāgaṃ prakrayaṃ ca yatʰā-kālaṃ saṃgr̥hṇīyād, vikrayāc ca mūlyaṃ rūpaṃ vyājīṃ ca //
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.