TITUS
Kautiliya Arthasastra: Part No. 34

Chapter: 13 


(Superintendent of gold in the workshop)


Sentence: 1 
   suvarṇādʰyakṣaḥ suvarṇarajatakarmāntānām asambandʰāveśanacatuḥśālām ekadvārām akṣaśālāṃ kārayet //
   
suvarṇa-adʰyakṣaḥ suvarṇa-rajata-karma-antānām asambandʰa-āveśana-catuḥ-śālām eka-dvārām akṣa-śālāṃ kārayet //

Sentence: 2 
   viśikʰāmadʰye sauvarṇikaṃ śilpavantam abʰijātaṃ prātyayikaṃ ca stʰāpayet //
   
viśikʰā-madʰye sauvarṇikaṃ śilpavantam abʰijātaṃ prātyayikaṃ ca stʰāpayet //

Sentence: 3 
   jāmbūnadaṃ śātakumbʰaṃ hāṭakaṃ vaiṇavaṃ śr̥ṅgaśuktijaṃ jātarūpaṃ rasaviddʰam ākarodgataṃ ca suvarṇam //
   
jāmbūnadaṃ śātakumbʰaṃ hāṭakaṃ vaiṇavaṃ śr̥ṅga-śuktijaṃ jāta-rūpaṃ rasa-viddʰam ākara-udgataṃ ca suvarṇam //

Sentence: 4 
   kiñjalkavarṇaṃ mr̥du snigdʰam anādi bʰrājiṣṇu ca śreṣṭʰam, raktapītakaṃ madʰyamam, raktam avaram //
   
kiñjalka-varṇaṃ mr̥du snigdʰam anādi bʰrājiṣṇu ca śreṣṭʰam, rakta-pītakaṃ madʰyamam, raktam avaram //

Sentence: 5 
   śreṣṭʰānāṃ pāṇḍu śvetaṃ cāprāptakam //
   
śreṣṭʰānāṃ pāṇḍu śvetaṃ ca+ aprāptakam //

Sentence: 6 
   tad yenāprāptakaṃ tac caturguṇena sīsena śodʰayet //
   
tad yena+ aprāptakaṃ tac catur-guṇena sīsena śodʰayet //

Sentence: 7 
   sīsānvayena bʰidyamānaṃ śuṣkapaṭalair dʰmāpayet //
   
sīsa-anvayena bʰidyamānaṃ śuṣka-paṭalair dʰmāpayet //

Sentence: 8 
   rūkṣatvād bʰidyamānaṃ tailagomaye niṣecayet //
   
rūkṣatvād bʰidyamānaṃ taila-gomaye niṣecayet //

Sentence: 9 
   ākarodgataṃ sīsānvayena bʰidyamānaṃ pākapattrāṇi kr̥tvā gaṇḍikāsu kuṭṭayet, kadalīvajrakandakalke vā niṣecayet //
   
ākara-udgataṃ sīsa-anvayena bʰidyamānaṃ pāka-pattrāṇi kr̥tvā gaṇḍikāsu kuṭṭayet, kadalī-vajra-kanda-kalke vā niṣecayet //

Sentence: 10 
   tuttʰodgataṃ gauḍikaṃ kāmbukaṃ cākravālikaṃ ca rūpyam //
   
tuttʰa-udgataṃ gauḍikaṃ kāmbukaṃ cākravālikaṃ ca rūpyam //

Sentence: 11 
   śvetaṃ snigdʰaṃ mr̥du ca śreṣṭʰam //
   
śvetaṃ snigdʰaṃ mr̥du ca śreṣṭʰam //

Sentence: 12 
   viparyaye spʰoṭanaṃ ca duṣṭam //
   
viparyaye spʰoṭanaṃ ca duṣṭam //

Sentence: 13 
   tatsīsacaturbʰāgena śodʰayet //
   
tat-sīsa-catur-bʰāgena śodʰayet //

Sentence: 14 
   udgatacūlikam accʰaṃ bʰrājiṣṇu dadʰivarṇaṃ ca śuddʰam //
   
udgata-cūlikam accʰaṃ bʰrājiṣṇu dadʰi-varṇaṃ ca śuddʰam //

Sentence: 15 
   śuddʰasyaiko hāridrasya suvarṇo varṇakaḥ //
   
śuddʰasya+ eko hāridrasya suvarṇo varṇakaḥ //

Sentence: 16 
   tataḥ śulbakākaṇyuttarāpasāritā ācatuḥsīmāntād iti ṣoḍaśa varṇakāḥ //
   
tataḥ śulba-kākaṇy-uttara-apasāritā ā-catuḥ-sīma-antād iti ṣoḍaśa varṇakāḥ //

Sentence: 17 
   suvarṇaṃ pūrvaṃ nikaṣya paścād varṇikāṃ nikaṣayet //
   
suvarṇaṃ pūrvaṃ nikaṣya paścād varṇikāṃ nikaṣayet //

Sentence: 18 
   samarāgalekʰam animnonnate deśe nikaṣitam, parimr̥ditaṃ parilīḍʰaṃ nakʰāntarād vā gairikeṇāvacūrṇitam upadʰiṃ vidyāt //
   
sama-rāga-lekʰam animna-unnate deśe nikaṣitam, parimr̥ditaṃ parilīḍʰaṃ nakʰa-antarād vā gairikeṇa-avacūrṇitam upadʰiṃ vidyāt //

Sentence: 19 
   jātihiṅgulukena puṣpakāsīsena vā gomūtrabʰāvitena digdʰenāgrahastena saṃspr̥ṣṭaṃ suvarṇaṃ śvetībʰavati //
   
jāti-hiṅgulukena puṣpakā-sīsena vā go-mūtra-bʰāvitena digdʰena+ agra-hastena saṃspr̥ṣṭaṃ suvarṇaṃ śvetī-bʰavati //

Sentence: 20 
   sa-kesaraḥ snigdʰo mr̥dur bʰājiṣṇuś ca nikaṣarāgaḥ śreṣṭʰaḥ //
   
sa-kesaraḥ snigdʰo mr̥dur bʰājiṣṇuś ca nikaṣa-rāgaḥ śreṣṭʰaḥ //

Sentence: 21 
   kāliṅgakas tāpīpāṣāṇo vā mudgavarṇo nikaṣaḥ śreṣṭʰaḥ //
   
kāliṅgakas tāpī-pāṣāṇo vā mudga-varṇo nikaṣaḥ śreṣṭʰaḥ //

Sentence: 22 
   samarāgī vikrayakrayahitaḥ //
   
sama-rāgī vikraya-kraya-hitaḥ //

Sentence: 23 
   hasticcʰavikaḥ saharitaḥ pratirāgī vikrayahitaḥ //
   
hastic-cʰavikaḥ saharitaḥ prati-rāgī vikraya-hitaḥ //

Sentence: 24 
   stʰiraḥ paruṣo viṣamavarṇaś cāpratirāgī krayahitaḥ //
   
stʰiraḥ paruṣo viṣama-varṇaś ca+ apratirāgī kraya-hitaḥ //

Sentence: 25 
   cʰedaś cikkaṇaḥ samavarṇaḥ ślakṣṇo mr̥dur bʰājiṣṇuś ca śreṣṭʰaḥ //
   
cʰedaś cikkaṇaḥ sama-varṇaḥ ślakṣṇo mr̥dur bʰājiṣṇuś ca śreṣṭʰaḥ //

Sentence: 26 
   tāpo bahirantaś ca samaḥ kiñjalkavarṇaḥ kuraṇḍakapuṣpavarṇo vā śreṣṭʰaḥ //
   
tāpo bahir-antaś ca samaḥ kiñjalka-varṇaḥ kuraṇḍaka-puṣpa-varṇo vā śreṣṭʰaḥ //

Sentence: 27 
   śyāvo nīlaś cāprāptakaḥ //
   
śyāvo nīlaś ca+ aprāptakaḥ //

Sentence: 28 
   tulāpratimānaṃ pautavādʰyakṣe vakṣyāmaḥ //
   
tulā-pratimānaṃ pautava-adʰyakṣe vakṣyāmaḥ //

Sentence: 29 
   tenopadeśena rūpyasuvarṇaṃ dadyād ādadīta ca //
   
tena+ upadeśena rūpya-suvarṇaṃ dadyād ādadīta ca //

Sentence: 30 
   akṣaśālām anāyukto nopagaccʰet //
   
akṣa-śālām anāyukto na+ upagaccʰet //

Sentence: 31 
   abʰigaccʰann uccʰedyaḥ //
   
abʰigaccʰann uccʰedyaḥ //

Sentence: 32 
   āyukto vā sarūpyasuvarṇas tenaiva jīyeta //
   
āyukto vā sarūpya-suvarṇas tena+ eva jīyeta //

Sentence: 33 
   vicitavastrahastaguhyāḥ kāñcanapr̥ṣatatvaṣṭr̥tapanīyakāravo dʰmāyakacarakapāṃsudʰāvakāḥ praviśeyur niṣkaseyuś ca //
   
vicita-vastra-hasta-guhyāḥ kāñcana-pr̥ṣata-tvaṣṭr̥-tapanīya-kāravo dʰmāyaka-caraka-pāṃsu-dʰāvakāḥ praviśeyur niṣkaseyuś ca //

Sentence: 34 
   sarvaṃ caiṣām upakaraṇam aniṣṭʰitāś ca prayogās tatraivāvatiṣṭʰeran //
   
sarvaṃ ca+ eṣām upakaraṇam aniṣṭʰitāś ca prayogās tatra+ eva+ avatiṣṭʰeran //

Sentence: 35 
   gr̥hītaṃ suvarṇaṃ dʰr̥taṃ ca prayogaṃ karaṇamadʰye dadyāt //
   
gr̥hītaṃ suvarṇaṃ dʰr̥taṃ ca prayogaṃ karaṇa-madʰye dadyāt //

Sentence: 36 
   sāyaṃ prātaś ca lakṣitaṃ kartr̥kārayitr̥mudrābʰyāṃ nidadʰyāt //
   
sāyaṃ prātaś ca lakṣitaṃ kartr̥-kārayitr̥-mudrābʰyāṃ nidadʰyāt //

Sentence: 37 
   kṣepaṇo guṇaḥ kṣudrakam iti karmāṇi //
   
kṣepaṇo guṇaḥ kṣudrakam iti karmāṇi //

Sentence: 38 
   kṣepaṇaḥ kācārpaṇādīni //
   
kṣepaṇaḥ kāca-arpaṇa-ādīni //

Sentence: 39 
   guṇaḥ sūtravānādīni //
   
guṇaḥ sūtra-vāna-ādīni //

Sentence: 40 
   gʰanaṃ suṣiraṃ pr̥ṣatādiyuktaṃ kṣudrakam iti //
   
gʰanaṃ suṣiraṃ pr̥ṣata-ādi-yuktaṃ kṣudrakam iti //

Sentence: 41 
   arpayet kācakarmaṇaḥ pañcabʰāgaṃ kāñcanaṃ daśabʰāgaṃ kaṭumānam //
   
arpayet kāca-karmaṇaḥ pañca-bʰāgaṃ kāñcanaṃ daśa-bʰāgaṃ kaṭu-mānam //

Sentence: 42 
   tāmrapādayuktaṃ rūpyaṃ rūpyapādayuktaṃ vā suvarṇaṃ saṃskr̥takam, tasmād rakṣet //
   
tāmra-pāda-yuktaṃ rūpyaṃ rūpya-pāda-yuktaṃ vā suvarṇaṃ saṃskr̥takam, tasmād rakṣet //

Sentence: 43 
   pr̥ṣatakācakarmaṇaḥ trayo hi bʰāgāḥ paribʰāṇḍaṃ dvau vāstukam, catvāro vā vāstukaṃ trayaḥ paribʰāṇḍam //
   
pr̥ṣata-kāca-karmaṇaḥ trayo hi bʰāgāḥ paribʰāṇḍaṃ dvau vāstukam, catvāro vā vāstukaṃ trayaḥ paribʰāṇḍam //

Sentence: 44 
   tvaṣṭr̥karmaṇaḥ śulbabʰāṇḍaṃ samasuvarṇena samyūhayet //
   
tvaṣṭr̥-karmaṇaḥ śulba-bʰāṇḍaṃ sama-suvarṇena samyūhayet //

Sentence: 45 
   rūpyabʰāṇḍaṃ gʰanaṃ suṣiraṃ vā suvarṇārdʰenāvalepayet //
   
rūpya-bʰāṇḍaṃ gʰanaṃ suṣiraṃ vā suvarṇa-ardʰena+ avalepayet //

Sentence: 46 
   caturbʰāgasuvarṇaṃ vā vālukāhiṅgulukasya rasena cūrṇena vā vāsayet /
   
catur-bʰāga-suvarṇaṃ vā vālukā-hiṅgulukasya rasena cūrṇena vā vāsayet /

Sentence: 47 
   tapanīyaṃ jyeṣṭʰaṃ suvarṇaṃ surāgaṃ samasīsātikrāntaṃ pākapattrapakvaṃ saindʰavikayojjvālitaṃ nīlapītaśvetaharitaśukapattravarṇānāṃ prakr̥tir bʰavati //
   
tapanīyaṃ jyeṣṭʰaṃ suvarṇaṃ surāgaṃ sama-sīsa-atikrāntaṃ pāka-pattra-pakvaṃ saindʰavikayā+ ujjvālitaṃ nīla-pīta-śveta-harita-śuka-pattra-varṇānāṃ prakr̥tir bʰavati //

Sentence: 48 
   tīkṣṇaṃ cāsya mayūragrīvābʰaṃ śvetabʰaṅgaṃ cimicimāyitaṃ pītacūrṇitaṃ kākaṇikaḥ suvarṇarāgaḥ //
   
tīkṣṇaṃ ca+ asya mayūra-grīva-ābʰaṃ śveta-bʰaṅgaṃ cimicimāyitaṃ pīta-cūrṇitaṃ kākaṇikaḥ suvarṇa-rāgaḥ //

Sentence: 49 
   tāram upaśuddʰaṃ vā - astʰituttʰe catuḥ samasīse catuḥ śuṣkatuttʰe catuḥ kapāle trir gomaye dvir evaṃ saptadaśatuttʰātikrāntaṃ saindʰavikayojjvālitam //
   
tāram upaśuddʰaṃ vā - astʰi-tuttʰe catuḥ sama-sīse catuḥ śuṣka-tuttʰe catuḥ kapāle trir gomaye dvir evaṃ sapta-daśa-tuttʰa-atikrāntaṃ saindʰavikayā+ ujjvālitam //

Sentence: 50 
   etasmāt kākaṇyuttaramād vimāṣād iti suvarṇe deyam, paścād rāgayogaḥ, śvetatāraṃ bʰavati /
   
etasmāt kākaṇy-uttaramād vimāṣād iti suvarṇe deyam, paścād rāga-yogaḥ, śveta-tāraṃ bʰavati /

Sentence: 51 
   trayo ʼṃśās tapanīyasya dvātriṃśadbʰāgaśvetatāram ūrccʰitāḥ tat śvetalohitakaṃ bʰavati //
   
trayo+ aṃśās tapanīyasya dvātriṃśad-bʰāga-śveta-tāram ūrccʰitāḥ tat śveta-lohitakaṃ bʰavati //

Sentence: 52 
   tāmraṃ pītakaṃ karoti //
   
tāmraṃ pītakaṃ karoti //

Sentence: 53 
   tapanīyam ujjvālya rāgatribʰāgaṃ dadyāt, pītarāgaṃ bʰavati //
   
tapanīyam ujjvālya rāga-tri-bʰāgaṃ dadyāt, pīta-rāgaṃ bʰavati //

Sentence: 54 
   śvetatārabʰāgau dvāv ekas tapanīyasya mudgavarṇaṃ karoti //
   
śveta-tāra-bʰāgau dvāv ekas tapanīyasya mudga-varṇaṃ karoti //

Sentence: 55 
   kālāyasasyārdʰabʰāgābʰyaktaṃ kr̥ṣṇaṃ bʰavati //
   
kāla-ayasasya+ ardʰa-bʰāga-abʰyaktaṃ kr̥ṣṇaṃ bʰavati //

Sentence: 56 
   pratilepinā rasena dviguṇābʰyaktaṃ tapanīyaṃ śukapattravarṇaṃ bʰavati //
   
pratilepinā rasena dvi-guṇa-abʰyaktaṃ tapanīyaṃ śuka-pattra-varṇaṃ bʰavati //

Sentence: 57 
   tasyārambʰe rāgaviśeṣeṣu prativarṇikāṃ gr̥hṇīyāt //
   
tasya-ārambʰe rāga-viśeṣeṣu prativarṇikāṃ gr̥hṇīyāt //

Sentence: 58 
   tīkṣṇatāmrasaṃskāraṃ ca budʰyeta //
   
tīkṣṇa-tāmra-saṃskāraṃ ca budʰyeta //

Sentence: 59 
   tasmād vajramaṇimuktāpravālarūpāṇām apaneyimānaṃ ca rūpyasuvarṇabʰāṇḍabandʰapramāṇāni ca //
   
tasmād vajra-maṇi-muktā-pravāla-rūpāṇām apaneyi-mānaṃ ca rūpya-suvarṇa-bʰāṇḍa-bandʰa-pramāṇāni ca //


Sentence: 60ab 
   samarāgaṃ samadvandvam asaktapr̥ṣataṃ stʰiram /
   
sama-rāgaṃ sama-dvandvam asakta-pr̥ṣataṃ stʰiram /

Sentence: 60cd 
   supramr̥ṣṭam asampītaṃ vibʰaktaṃ dʰāraṇe sukʰam //
   
supramr̥ṣṭam asampītaṃ vibʰaktaṃ dʰāraṇe sukʰam //

Sentence: 61ab 
   abʰinītaṃ prabʰāyuktaṃ saṃstʰānam adʰuraṃ samam /
   
abʰinītaṃ prabʰā-yuktaṃ saṃstʰānam adʰuraṃ samam /

Sentence: 61cd 
   manonetrābʰirāmaṃ ca tapanīyaguṇāḥ smr̥tāḥ //E
   
mano-netra-abʰirāmaṃ ca tapanīya-guṇāḥ smr̥tāḥ //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.