TITUS
Kautiliya Arthasastra: Part No. 35

Chapter: 14 


(Activity of the goldsmith in the market-highway)


Sentence: 1 
   sauvarṇikaḥ paurajānapadānāṃ rūpyasuvarṇam āveśanibʰiḥ kārayet //
   
sauvarṇikaḥ paura-jāna-padānāṃ rūpya-suvarṇam āveśanibʰiḥ kārayet //

Sentence: 2 
   nirdiṣṭakālakāryaṃ ca karma kuryuḥ, anirdiṣṭakālaṃ kāryāpadeśam //
   
nirdiṣṭa-kāla-kāryaṃ ca karma kuryuḥ, anirdiṣṭa-kālaṃ kārya-apadeśam //

Sentence: 3 
   kāryasyānyatʰākaraṇe vetananāśaḥ, taddviguṇaś ca daṇḍaḥ //
   
kāryasya-anyatʰā-karaṇe vetana-nāśaḥ, tad-dvi-guṇaś ca daṇḍaḥ //

Sentence: 4 
   kālātipātane pādahīnaṃ vetanaṃ taddviguṇaś ca daṇḍaḥ //
   
kāla-atipātane pāda-hīnaṃ vetanaṃ tad-dvi-guṇaś ca daṇḍaḥ //

Sentence: 5 
   yatʰāvarṇapramāṇaṃ nikṣepaṃ gr̥hṇīyus tatʰāvidʰam evārpayeyuḥ //
   
yatʰā-varṇa-pramāṇaṃ nikṣepaṃ gr̥hṇīyus tatʰā-vidʰam eva+ arpayeyuḥ //

Sentence: 6 
   kālāntarād api ca tatʰāvidʰam eva pratigr̥hṇīyuḥ, anyatra kṣīṇapariśīrṇābʰyām //
   
kāla-antarād api ca tatʰā-vidʰam eva pratigr̥hṇīyuḥ, anyatra kṣīṇa-pariśīrṇābʰyām //

Sentence: 7 
   āveśanibʰiḥ suvarṇapudgalalakṣaṇaprayogeṣu tattaj jānīyāt //
   
āveśanibʰiḥ suvarṇa-pudgala-lakṣaṇa-prayogeṣu tat-taj jānīyāt //

Sentence: 8 
   taptakaladʰautakayoḥ kākaṇikaḥ suvarṇe kṣayo deyaḥ //
   
tapta-kala-dʰautakayoḥ kākaṇikaḥ suvarṇe kṣayo deyaḥ //

Sentence: 9 
   tīkṣṇakākaṇī - rūpyadviguṇaḥ - rāgaprakṣepaḥ, tasya ṣaḍbʰāgaḥ kṣayaḥ //
   
tīkṣṇa-kākaṇī - rūpya-dvi-guṇaḥ - rāga-prakṣepaḥ, tasya ṣaḍ-bʰāgaḥ kṣayaḥ //

Sentence: 10 
   varṇahīne māṣāvare pūrvaḥ sāhasadaṇḍaḥ, pramāṇahīne madʰyamaḥ, tulāpratimānopadʰāv uttamaḥ, kr̥tabʰāṇḍopadʰau ca //
   
varṇa-hīne māṣa-avare pūrvaḥ sāhasa-daṇḍaḥ, pramāṇa-hīne madʰyamaḥ, tulā-pratimāna-upadʰāv uttamaḥ, kr̥ta-bʰāṇḍa-upadʰau ca //

Sentence: 11 
   sauvarṇikenādr̥ṣṭam anyatra vā prayogaṃ kārayato dvādaśapaṇo daṇḍaḥ //
   
sauvarṇikena+ adr̥ṣṭam anyatra vā prayogaṃ kārayato dvādaśa-paṇo daṇḍaḥ //

Sentence: 12 
   kartur dviguṇaḥ sa-apasāraś cet //
   
kartur dvi-guṇaḥ sa-apasāraś cet //

Sentence: 13 
   anapasāraḥ kaṇṭakaśodʰanāya nīyeta //
   
anapasāraḥ kaṇṭaka-śodʰanāya nīyeta //

Sentence: 14 
   kartuś ca dviśato daṇḍaḥ paṇaccʰedanaṃ vā //
   
kartuś ca dvi-śato daṇḍaḥ paṇac-cʰedanaṃ vā //

Sentence: 15 
   tulāpratimānabʰāṇḍaṃ pautavahastāt krīṇīyuḥ //
   
tulā-pratimāna-bʰāṇḍaṃ pautava-hastāt krīṇīyuḥ //

Sentence: 16 
   anyatʰā dvādaśapaṇo daṇḍaḥ //
   
anyatʰā dvādaśa-paṇo daṇḍaḥ //

Sentence: 17 
   gʰanaṃ suṣiraṃ samyūhyam avalepyaṃ saṃgʰātyaṃ vāsitakaṃ ca kārukarma //
   
gʰanaṃ suṣiraṃ samyūhyam avalepyaṃ saṃgʰātyaṃ vāsitakaṃ ca kāru-karma //

Sentence: 18 
   tulāviṣamam apasāraṇaṃ visrāvaṇaṃ peṭakaḥ piṅkaś ceti haraṇopāyāḥ //
   
tulā-viṣamam apasāraṇaṃ visrāvaṇaṃ peṭakaḥ piṅkaś ca+ iti haraṇa-upāyāḥ //

Sentence: 19 
   samnāminy utkīrṇikā bʰinnamastakopakaṇṭʰī kuśikyā sakaṭukakṣyā parivelyāyaskāntā ca duṣṭatulāḥ //
   
samnāminy utkīrṇikā bʰinna-mastaka-upakaṇṭʰī kuśikyā sakaṭu-kakṣyā parivelyā+ ayas-kāntā ca duṣṭa-tulāḥ //

Sentence: 20 
   rūpyasya dvau bʰāgāv ekaḥ śulbasya tripuṭakam //
   
rūpyasya dvau bʰāgāv ekaḥ śulbasya tripuṭakam //

Sentence: 21 
   tenākarod gatam apasāryate tattripuṭakāpasāritam //
   
tena+ akarod gatam apasāryate tat-tripuṭaka-apasāritam //

Sentence: 22 
   śulbena śulbāpasāritam, vellakena vellakāpasāritam, śulbārdʰasāreṇa hemnā hemāpasāritam //
   
śulbena śulba-apasāritam, vellakena vellaka-apasāritam, śulba-ardʰa-sāreṇa hemnā hema-apasāritam //

Sentence: 23 
   mūkamūṣā pūtikiṭṭaḥ karaṭukamukʰaṃ nālī saṃdaṃśo joṅganī suvarcikālavaṇaṃ tad eva suvarṇam ity apasāraṇamārgāḥ //
   
mūka-mūṣā pūti-kiṭṭaḥ karaṭuka-mukʰaṃ nālī saṃdaṃśo joṅganī suvarcikā-lavaṇaṃ tad eva suvarṇam ity apasāraṇa-mārgāḥ //

Sentence: 24 
   pūrvapraṇihitā vā piṇḍavālukā mūṣābʰedād agniṣṭʰād uddʰriyante //
   
pūrva-praṇihitā vā piṇḍa-vālukā mūṣā-bʰedād agniṣṭʰād uddʰriyante //

Sentence: 25 
   paścād bandʰane ācitakapattraparīkṣāyāṃ vā rūpyarūpeṇa parivartanaṃ visrāvaṇam, piṇḍavālukānāṃ lohapiṇḍavālukābʰir vā //
   
paścād bandʰane ācitaka-pattra-parīkṣāyāṃ vā rūpya-rūpeṇa parivartanaṃ visrāvaṇam, piṇḍa-vālukānāṃ loha-piṇḍa-vālukābʰir vā //

Sentence: 26 
   gāḍʰaś cābʰyuddʰāryaś ca peṭakaḥ samyūhyāvalepyasaṃgʰātyeṣu kriyate //
   
gāḍʰaś ca+ abʰyuddʰāryaś ca peṭakaḥ samyūhya+ avalepya-saṃgʰātyeṣu kriyate //

Sentence: 27 
   sīsarūpaṃ suvarṇapattreṇāvaliptam abʰyantaram aṣṭakena baddʰaṃ gāḍʰapeṭakaḥ //
   
sīsa-rūpaṃ suvarṇa-pattreṇa+ avaliptam abʰyantaram aṣṭakena baddʰaṃ gāḍʰa-peṭakaḥ //

Sentence: 28 
   sa eva paṭalasampuṭeṣv abʰyuddʰāryaḥ //
   
sa eva paṭala-sampuṭeṣv abʰyuddʰāryaḥ //

Sentence: 29 
   pattram āśliṣṭaṃ yamakapattraṃ vāvalepyeṣu kriyate //
   
pattram āśliṣṭaṃ yamakapattraṃ vā+ avalepyeṣu kriyate //

Sentence: 30 
   śulbaṃ tāraṃ vā garbʰaḥ pattrāṇāṃ saṃgʰātyeṣu kriyate //
   
śulbaṃ tāraṃ vā garbʰaḥ pattrāṇāṃ saṃgʰātyeṣu kriyate //

Sentence: 31 
   śulbarūpaṃ suvarṇapattrasaṃhataṃ pramr̥ṣṭaṃ supārśvam, tad eva yamakapattrasaṃhataṃ pramr̥ṣṭaṃ tāmratārarupaṃ cottaravarṇakaḥ //
   
śulba-rūpaṃ suvarṇa-pattra-saṃhataṃ pramr̥ṣṭaṃ supārśvam, tad eva yamaka-pattra-saṃhataṃ pramr̥ṣṭaṃ tāmra-tāra-rupaṃ ca+ uttara-varṇakaḥ //

Sentence: 32 
   tad ubʰayaṃ tāpanikaṣābʰyāṃ nihśabdollekʰanābʰyāṃ vā vidyāt //
   
tad ubʰayaṃ tāpani-kaṣābʰyāṃ nihśabda-ullekʰanābʰyāṃ vā vidyāt //

Sentence: 33 
   abʰyuddʰāryaṃ badarāmle lavaṇodake vā sādayanti // iti peṭakaḥ //
   
abʰyuddʰāryaṃ badara-āmle lavaṇa-udake vā sādayanti // iti peṭakaḥ //

Sentence: 34 
   gʰane suṣire vā rūpe suvarṇamr̥nmālukāhiṅgulukakalpo vā tapto ʼvatiṣṭʰate //
   
gʰane suṣire vā rūpe suvarṇa-mr̥n-mālukā-hiṅguluka-kalpo vā tapto+ avatiṣṭʰate //

Sentence: 35 
   dr̥ḍʰavāstuke vā rūpe vālukāmiśraṃ jatu gāndʰārapaṅko vā tapto ʼvatiṣṭʰate //
   
dr̥ḍʰa-vāstuke vā rūpe vālukā-miśraṃ jatu gāndʰāra-paṅko vā tapto+ avatiṣṭʰate //

Sentence: 36 
   tayos tāpanam avadʰvaṃsanaṃ vā śuddʰiḥ //
   
tayos tāpanam avadʰvaṃsanaṃ vā śuddʰiḥ //

Sentence: 37 
   sa-paribʰāṇḍe vā rūpe lavaṇam ulkayā kaṭuśarkarayā taptam avatiṣṭʰate //
   
sa-paribʰāṇḍe vā rūpe lavaṇam ulkayā kaṭu-śarkarayā taptam avatiṣṭʰate //

Sentence: 38 
   tasya kvātʰanaṃ śuddʰiḥ //
   
tasya kvātʰanaṃ śuddʰiḥ //

Sentence: 39 
   abʰrapaṭalam aṣṭakena dviguṇavāstuke vā rūpe badʰyate //
   
abʰra-paṭalam aṣṭakena dvi-guṇa-vāstuke vā rūpe badʰyate //

Sentence: 40 
   tasyāpihitakācakasyodake nimajjata ekadeśaḥ sīdati, paṭalāntareṣu vā sūcyā bʰidyate //
   
tasya+ apihita-kācakasya+ udake nimajjata eka-deśaḥ sīdati, paṭala-antareṣu vā sūcyā bʰidyate //

Sentence: 41 
   maṇayo rūpyaṃ suvarṇaṃ vā gʰanasuṣirāṇāṃ piṅkaḥ //
   
maṇayo rūpyaṃ suvarṇaṃ vā gʰana-suṣirāṇāṃ piṅkaḥ //

Sentence: 42 
   tasya tāpanam avadʰvaṃsanaṃ vā śuddʰiḥ / iti piṅkaḥ //
   
tasya tāpanam avadʰvaṃsanaṃ vā śuddʰiḥ / iti piṅkaḥ //

Sentence: 43 
   tasmād vajramaṇimuktāpravālarūpāṇāṃ jātirūpavarṇapramāṇapudgalalakṣaṇāny upalabʰeta //
   
tasmād vajra-maṇi-muktā-pravāla-rūpāṇāṃ jāti-rūpa-varṇa-pramāṇa-pudgala-lakṣaṇāny upalabʰeta //

Sentence: 44 
   kr̥tabʰāṇḍaparīkṣāyāṃ purāṇabʰāṇḍapratisaṃskāre vā catvāro haraṇopāyāḥ - parikuṭṭanam avaccʰedanam ullekʰanaṃ parimardanaṃ vā //
   
kr̥ta-bʰāṇḍa-parīkṣāyāṃ purāṇa-bʰāṇḍa-pratisaṃskāre vā catvāro haraṇa-upāyāḥ - parikuṭṭanam avaccʰedanam ullekʰanaṃ parimardanaṃ vā //

Sentence: 45 
   peṭakāpadeśena pr̥ṣataṃ guṇaṃ piṭakāṃ vā yat pariśātayanti tatparikuṭṭanam //
   
peṭaka-apadeśena pr̥ṣataṃ guṇaṃ piṭakāṃ vā yat pariśātayanti tat-parikuṭṭanam //

Sentence: 46 
   yaddviguṇavāstukānāṃ vā rūpe sīsarūpaṃ prakṣipyābʰyantaram avaccʰindanti tad avaccʰedanam //
   
yad-dvi-guṇa-vāstukānāṃ vā rūpe sīsa-rūpaṃ prakṣipya+ ābʰyantaram avaccʰindanti tad avaccʰedanam //

Sentence: 47 
   yad gʰanānāṃ tīkṣṇenollikʰanti tad ullekʰanam //
   
yad gʰanānāṃ tīkṣṇena+ ullikʰanti tad ullekʰanam //

Sentence: 48 
   haritālamanaḥśilāhiṅgulukacūrṇānām anyatamena kuruvindacūrṇena vā vastraṃ samyūhya yat parimr̥dnanti tat parimardanam //
   
hari-tāla-manaḥ-śilā-hiṅguluka-cūrṇānām anyatamena kuru-vinda-cūrṇena vā vastraṃ samyūhya yat parimr̥dnanti tat parimardanam //

Sentence: 49 
   tena sauvarṇarājatāni bʰāṇḍāni kṣīyante, na caiṣāṃ kiṃcid avarugṇaṃ bʰavati //
   
tena sauvarṇa-rājatāni bʰāṇḍāni kṣīyante, na ca+ eṣāṃ kiṃcid avarugṇaṃ bʰavati //

Sentence: 50 
   bʰagnakʰaṇḍagʰr̥ṣṭānāṃ samyūhyānāṃ sadr̥śenānumānaṃ kuryāt //021451/ avalepyānāṃ yāvad utpāṭitaṃ tāvad utpāṭyānumānaṃ kuryāt //
   
bʰagna-kʰaṇḍa-gʰr̥ṣṭānāṃ samyūhyānāṃ sadr̥śena+ anumānaṃ kuryāt //02-14-51/ avalepyānāṃ yāvad utpāṭitaṃ tāvad utpāṭya+ anumānaṃ kuryāt //

Sentence: 52 
   virūpāṇāṃ vā tāpanam udakapeṣaṇaṃ ca bahuśaḥ kuryāt //
   
virūpāṇāṃ vā tāpanam udaka-peṣaṇaṃ ca bahuśaḥ kuryāt //

Sentence: 53 
   avakṣepaḥ pratimānam agnir gaṇḍikā bʰaṇḍikādʰikaraṇī piñcʰaḥ sūtraṃ cellaṃ bollanaṃ śira utsaṅgo makṣikā svakāyekṣā dr̥tir udakaśarāvam agniṣṭʰam iti kācaṃ vidyāt //
   
avakṣepaḥ pratimānam agnir gaṇḍikā bʰaṇḍika-adʰikaraṇī piñcʰaḥ sūtraṃ cellaṃ bollanaṃ śira utsaṅgo makṣikā sva-kāya-īkṣā dr̥tir udaka-śarāvam agniṣṭʰam iti kācaṃ vidyāt //

Sentence: 54 
   rājatānāṃ visraṃ malagrāhi paruṣaṃ prastīnaṃ vivarṇaṃ vā duṣṭam iti vidyāt //
   
rājatānāṃ visraṃ mala-grāhi paruṣaṃ prastīnaṃ vivarṇaṃ vā duṣṭam iti vidyāt //


Sentence: 55ab 
   evaṃ navaṃ ca jīrṇaṃ ca virūpaṃ cāpi bʰāṇḍakam /
   
evaṃ navaṃ ca jīrṇaṃ ca virūpaṃ ca+ api bʰāṇḍakam /

Sentence: 55cd 
   parīkṣetātyayaṃ caiṣāṃ yatʰoddiṣṭaṃ prakalpayet //E
   
parīkṣeta+ atyayaṃ ca+ eṣāṃ yatʰā-uddiṣṭaṃ prakalpayet //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.