TITUS
Kautiliya Arthasastra: Part No. 36

Chapter: 15 


(Superintendent of the magazin)


Sentence: 1 
   koṣṭʰāgārādʰyakṣaḥ sītārāṣṭrakrayimaparivartakaprāmityakāpamityakasaṃhanikānyajātavyayapratyāyopastʰānāny upalabʰet //
   
koṣṭʰa-agāra-adʰyakṣaḥ sītā-rāṣṭra-krayima-parivartaka-prāmityaka-āpamityaka-saṃhanika-anya-jāta-vyaya-pratyāya-upastʰānāny upalabʰet //

Sentence: 2 
   sītādʰyakṣopanītaḥ sasyavarṇakaḥ sītā //
   
sītā-adʰyakṣa-upanītaḥ sasya-varṇakaḥ sītā //

Sentence: 3 
   piṇḍakaraḥ ṣaḍbʰāgaḥ senābʰaktaṃ baliḥ kara utsaṅgaḥ pārśvaṃ pārihīṇikam aupāyanikaṃ kauṣṭʰeyakaṃ ca rāṣṭram //
   
piṇḍa-karaḥ ṣaḍ-bʰāgaḥ senā-bʰaktaṃ baliḥ kara utsaṅgaḥ pārśvaṃ pārihīṇikam aupāyanikaṃ kauṣṭʰeyakaṃ ca rāṣṭram //

Sentence: 4 
   dʰānyamūlyaṃ kośanirhāraḥ prayogapratyādānaṃ ca krayimam //
   
dʰānya-mūlyaṃ kośa-nirhāraḥ prayoga-pratyādānaṃ ca krayimam //

Sentence: 5 
   sasyavarṇānām argʰāntareṇa vinimayaḥ parivartakaḥ //
   
sasya-varṇānām argʰa-antareṇa vinimayaḥ parivartakaḥ //

Sentence: 6 
   sasyayācanam anyataḥ prāmityakam //
   
sasya-yācanam anyataḥ prāmityakam //

Sentence: 7 
   tad eva pratidānārtʰam āpamityakam //
   
tad eva pratidāna-artʰam āpamityakam //

Sentence: 8 
   kuṭṭakarocakasaktuśuktapiṣṭakarma tajjīvaneṣu tailapīḍanamaudracākrikeṣv ikṣūṇāṃ ca kṣārakarma saṃhanikā //
   
kuṭṭaka-rocaka-saktu-śukta-piṣṭa-karma taj-jīvaneṣu taila-pīḍana-maudra-cākrikeṣv ikṣūṇāṃ ca kṣāra-karma saṃhanikā //

Sentence: 9 
   naṣṭaprasmr̥tādir anyajātaḥ //
   
naṣṭa-prasmr̥ta-ādir anya-jātaḥ //

Sentence: 10 
   vikṣepavyādʰitāntarārambʰaśeṣaṃ ca vyayapratyāyaḥ //
   
vikṣepa-vyādʰita-antara-ārambʰa-śeṣaṃ ca vyaya-pratyāyaḥ //

Sentence: 11 
   tulāmānāntaraṃ hastapūraṇam utkaro vyājī paryuṣitaṃ prārjitaṃ copastʰānam / iti //
   
tulā-māna-antaraṃ hasta-pūraṇam utkaro vyājī paryuṣitaṃ prārjitaṃ ca+ upastʰānam / iti //

Sentence: 12 
   dʰānyasnehakṣāralavaṇānāṃ dʰānyakalpaṃ sītādʰyakṣe vakṣyāmaḥ //
   
dʰānya-sneha-kṣāra-lavaṇānāṃ dʰānya-kalpaṃ sītā-adʰyakṣe vakṣyāmaḥ //

Sentence: 13 
   sarpistailavasāmajjānaḥ snehāḥ //
   
sarpis-taila-vasā-majjānaḥ snehāḥ //

Sentence: 14 
   pʰāṇitaguḍamatsyaṇḍikākʰaṇḍaśarkarāḥ kṣāravargaḥ //
   
pʰāṇita-guḍa-matsyaṇḍika-akʰaṇḍa-śarkarāḥ kṣāra-vargaḥ //

Sentence: 15 
   saindʰavasāmudrabiḍayavakṣārasauvarcalodbʰedajā lavaṇavargaḥ //
   
saindʰava-sāmudra-biḍa-yava-kṣāra-sauvarcala-udbʰedajā lavaṇa-vargaḥ //

Sentence: 16 
   kṣaudraṃ mārdvīkaṃ ca madʰu //
   
kṣaudraṃ mārdvīkaṃ ca madʰu //

Sentence: 17 
   ikṣurasaguḍamadʰupʰāṇitajāmbavapanasānām anyatamo meṣaśr̥ṅgīpippalīkvātʰābʰiṣuto māsikaḥ ṣāṇmāsikaḥ sāṃvatsariko vā cidbʰiṭor vārukekṣukāṇḍāmrapʰalāmalakāvasutaḥ śuddʰo vā śuktavargaḥ //
   
ikṣu-rasa-guḍa-madʰu-pʰāṇita-jāmbava-panasānām anyatamo meṣa-śr̥ṅgī-pippalī-kvātʰa-abʰiṣuto māsikaḥ ṣāṇmāsikaḥ sāṃvatsariko vā cidbʰiṭor vāruka-ikṣu-kāṇḍa-āmra-pʰala-āmalaka-avasutaḥ śuddʰo vā śukta-vargaḥ //

Sentence: 18 
   vr̥kṣāmlakaramardāmravidalāmalakamātuluṅgakolabadarasauvīrakaparūṣakādiḥ pʰalāmlavargaḥ //
   
vr̥kṣa-āmla-kara-marda-āmra-vidala-āmalaka-mātuluṅga-kola-badara-sauvīraka-parūṣaka-ādiḥ pʰala-āmla-vargaḥ //

Sentence: 19 
   dadʰidʰānyāmlādir dravāmlavargaḥ //
   
dadʰi-dʰānya-āmla-ādir drava-āmla-vargaḥ //

Sentence: 20 
   pippalīmaricaśr̥ṅgiberājājīkirātatiktagaurasarṣapakustumburucorakadamanakamaruvakaśigrukāṇḍādiḥ kaṭukavargaḥ //
   
pippalī-marica-śr̥ṅgi-berā-ajājī-kirāta-tikta-gaura-sarṣapa-kustumburu-coraka-damanaka-maruvaka-śigru-kāṇḍa-ādiḥ kaṭuka-vargaḥ //

Sentence: 21 
   śuṣkamatsyamāṃsakandamūlapʰalaśākādi ca śākavargaḥ //
   
śuṣka-matsya-māṃsa-kanda-mūla-pʰala-śāka-ādi ca śāka-vargaḥ //

Sentence: 22 
   tato ʼrdʰam āpadartʰaṃ jānapadānāṃ stʰāpayed, ardʰam upayuñjīta //
   
tato+ ardʰam āpad-artʰaṃ jānapadānāṃ stʰāpayed, ardʰam upayuñjīta //

Sentence: 23 
   navena cānavaṃ śodʰayet //
   
navena ca+ anavaṃ śodʰayet //

Sentence: 24 
   kṣuṇṇagʰr̥ṣṭapiṣṭabʰr̥ṣṭānām ārdraśuṣkasiddʰānāṃ ca dʰānyānāṃ vr̥ddʰikṣayapramāṇāni pratyakṣīkurvīta //
   
kṣuṇṇa-gʰr̥ṣṭa-piṣṭa-bʰr̥ṣṭānām ārdra-śuṣka-siddʰānāṃ ca dʰānyānāṃ vr̥ddʰi-kṣaya-pramāṇāni pratyakṣī-kurvīta //

Sentence: 25 
   kodravavrīhīṇām ardʰaṃ sāraḥ, śālīnām ardʰabʰāgonaḥ, tribʰāgono varakāṇām //
   
kodrava-vrīhīṇām ardʰaṃ sāraḥ, śālīnām ardʰa-bʰāga-ūnaḥ, tri-bʰāga-ūno varakāṇām //

Sentence: 26 
   priyaṅgūṇām ardʰaṃ sāro navabʰāgavr̥ddʰiś ca //
   
priyaṅgūṇām ardʰaṃ sāro nava-bʰāga-vr̥ddʰiś ca //

Sentence: 27 
   udārakas tulyaḥ, yavā godʰūmāś ca kṣuṇṇāḥ, tilā yavā mudgamāṣāś ca gʰr̥ṣṭāḥ //
   
udārakas tulyaḥ, yavā go-dʰūmāś ca kṣuṇṇāḥ, tilā yavā mudga-māṣāś ca gʰr̥ṣṭāḥ //

Sentence: 28 
   pañcabʰāgavr̥ddʰirgodʰūmaḥ, saktavaś ca //
   
pañca-bʰāga-vr̥ddʰir-go-dʰūmaḥ, saktavaś ca //

Sentence: 29 
   pādonā kalāyacamasī //
   
pāda-ūnā kalāya-camasī //

Sentence: 30 
   mudgamāṣāṇām ardʰapādonā //
   
mudga-māṣāṇām ardʰa-pāda-ūnā //

Sentence: 31 
   śaumbyānām ardʰaṃ sāraḥ, tribʰāgono masūrāṇām //
   
śaumbyānām ardʰaṃ sāraḥ, tri-bʰāga-ūno masūrāṇām //

Sentence: 32 
   piṣṭam āmaṃ kulmāṣāś cādʰyardʰaguṇāḥ //
   
piṣṭam āmaṃ kulmāṣāś ca+ adʰyardʰa-guṇāḥ //

Sentence: 33 
   dviguṇo yāvakaḥ, pulākaḥ, piṣṭaṃ ca siddʰam //
   
dvi-guṇo yāvakaḥ, pulākaḥ, piṣṭaṃ ca siddʰam //

Sentence: 34 
   kodravavarakodārakapriyaṅgūṇāṃ triguṇam annam, caturguṇaṃ vrīhīṇām, pañcaguṇaṃ śālīnām //
   
kodrava-varaka-udāraka-priyaṅgūṇāṃ tri-guṇam annam, catur-guṇaṃ vrīhīṇām, pañca-guṇaṃ śālīnām //

Sentence: 35 
   timitam aparānnaṃ dviguṇam, ardʰādʰikaṃ virūḍʰānām //
   
timitam apara-annaṃ dvi-guṇam, ardʰa-adʰikaṃ virūḍʰānām //

Sentence: 36 
   pañcabʰāgavr̥ddʰir bʰr̥ṣṭānām //
   
pañca-bʰāga-vr̥ddʰir bʰr̥ṣṭānām //

Sentence: 37 
   kalāyo dviguṇaḥ, lājā bʰarujāś ca //
   
kalāyo dvi-guṇaḥ, lājā bʰarujāś ca //

Sentence: 38 
   ṣaṭkaṃ tailam atasīnām //
   
ṣaṭkaṃ tailam atasīnām //

Sentence: 39 
   nimbakuśāmrakapittʰādīnāṃ pañcabʰāgaḥ //
   
nimba-kuśa-āmraka-pittʰa-ādīnāṃ pañca-bʰāgaḥ //

Sentence: 40 
   caturbʰāgikās tilakusumbʰamadʰūkeṅgudīsnehāḥ //
   
catur-bʰāgikās tila-kusumbʰa-madʰūka-iṅgudī-snehāḥ //

Sentence: 41 
   kārpāsakṣaumāṇāṃ pañcapale palaṃ sūtram //
   
kārpāsa-kṣaumāṇāṃ pañca-pale palaṃ sūtram //

Sentence: 42 
   pañcadroṇe śālīnāṃ dvādaśāḍʰakaṃ taṇḍulānāṃ kalabʰabʰojanam, ekādaśakaṃ vyālānām, daśakam aupavāhyānāṃ navakaṃ sāmnāhyānām, aṣṭakaṃ pattīnām, saptakaṃ mukʰyānām, ṣaṭkaṃ devīkumārāṇām, pañcakaṃ rājñām, akʰaṇḍapariśuddʰānāṃ vā tuaṇḍulānāṃ prastʰaḥ //
   
pañca-droṇe śālīnāṃ dvādaśa-āḍʰakaṃ taṇḍulānāṃ kalabʰa-bʰojanam, ekādaśakaṃ vyālānām, daśakam aupavāhyānāṃ navakaṃ sāmnāhyānām, aṣṭakaṃ pattīnām, saptakaṃ mukʰyānām, ṣaṭkaṃ devī-kumārāṇām, pañcakaṃ rājñām, akʰaṇḍa-pariśuddʰānāṃ vā tuaṇḍulānāṃ prastʰaḥ //

Sentence: 43 
   taṇḍulānāṃ prastʰaḥ caturbʰāgaḥ sūpaḥ sūpaṣoḍaśo lavaṇasyāṃśaḥ caturbʰāgaḥ sarpiṣas tailasya vaikam āryabʰaktaṃ puṃsaḥ //
   
taṇḍulānāṃ prastʰaḥ catur-bʰāgaḥ sūpaḥ sūpa-ṣoḍaśo lavaṇasya+ aṃśaḥ catur-bʰāgaḥ sarpiṣas tailasya vā+ ekam ārya-bʰaktaṃ puṃsaḥ //

Sentence: 44 
   ṣaḍbʰāgaḥ sūpaḥ ardʰasneham avarāṇām //
   
ṣaḍ-bʰāgaḥ sūpaḥ ardʰa-sneham avarāṇām //

Sentence: 45 
   pādonaṃ strīṇām //
   
pāda-ūnaṃ strīṇām //

Sentence: 46 
   ardʰaṃ bālānām //
   
ardʰaṃ bālānām //

Sentence: 47 
   māṃsapalaviṃśatyā snehārdʰakuḍubaḥ paliko lavaṇasyāṃśaḥ kṣārapalayogo dvidʰaraṇikaḥ kaṭukayogo dadʰnuś cārdʰaprastʰaḥ //
   
māṃsa-pala-viṃśatyā sneha-ardʰa-kuḍubaḥ paliko lavaṇasya+ aṃśaḥ kṣāra-pala-yogo dvi-dʰaraṇikaḥ kaṭuka-yogo dadʰnuś ca+ ardʰa-prastʰaḥ //

Sentence: 48 
   tenottaraṃ vyākʰyātam //
   
tena+ uttaraṃ vyākʰyātam //

Sentence: 49 
   śākānām adʰyardʰaguṇaḥ, śuṣkāṇāṃ dviguṇaḥ, sa caiva yogaḥ //
   
śākānām adʰyardʰa-guṇaḥ, śuṣkāṇāṃ dvi-guṇaḥ, sa caiva yogaḥ //

Sentence: 50 
   hastyaśvayos tadadʰyakṣe vidʰāpramāṇaṃ vakṣyāmaḥ //
   
hasty-aśvayos tad-adʰyakṣe vidʰā-pramāṇaṃ vakṣyāmaḥ //

Sentence: 51 
   balīvardānāṃ māṣadroṇaṃ yavānāṃ vā pulākaḥ, śeṣam aśvavidʰānam //
   
balī-vardānāṃ māṣa-droṇaṃ yavānāṃ vā pulākaḥ, śeṣam aśva-vidʰānam //

Sentence: 52 
   viśeṣo gʰāṇapiṇyākatulā, kaṇakuṇḍakaṃ daśāḍʰakaṃ vā //
   
viśeṣo gʰāṇa-piṇyāka-tulā, kaṇa-kuṇḍakaṃ daśa-āḍʰakaṃ vā //

Sentence: 53 
   dviguṇaṃ mahiṣoṣṭrāṇām //
   
dvi-guṇaṃ mahiṣa-uṣṭrāṇām //

Sentence: 54 
   ardʰadroṇaṃ kʰarapr̥ṣatarohitānām //
   
ardʰa-droṇaṃ kʰara-pr̥ṣata-rohitānām //

Sentence: 55 
   āḍʰakam eṇakuraṅgāṇām //
   
āḍʰakam eṇa-kuraṅgāṇām //

Sentence: 56 
   ardʰāḍʰakam ajaiḍakavarāhāṇām, dviguṇaṃ vā kaṇakuṇḍakam //
   
ardʰa-āḍʰakam aja-eḍaka-varāhāṇām, dvi-guṇaṃ vā kaṇa-kuṇḍakam //

Sentence: 57 
   prastʰaudanaḥ śunām //
   
prastʰa-odanaḥ śunām //

Sentence: 58 
   haṃsakrauñcamayūrāṇām ardʰaprastʰaḥ //
   
haṃsa-krauñca-mayūrāṇām ardʰa-prastʰaḥ //

Sentence: 59 
   śeṣāṇām ato mr̥gapaśupakṣivyālānām ekabʰaktād anumānaṃ grāhayet //
   
śeṣāṇām ato mr̥ga-paśu-pakṣi-vyālānām eka-bʰaktād anumānaṃ grāhayet //

Sentence: 60 
   aṅgārāṃs tuṣān lohakarmāntabʰittilepyānāṃ hārayet //
   
aṅgārāṃs tuṣān loha-karma-anta-bʰitti-lepyānāṃ hārayet //

Sentence: 61 
   kaṇikā dāsakarmakarasūpakārāṇām, ato ʼnyad audanikāpūpikebʰyaḥ prayaccʰet //
   
kaṇikā dāsa-karma-kara-sūpa-kārāṇām, ato+ anyad audanika-apūpikebʰyaḥ prayaccʰet //

Sentence: 62 
   tulāmānabʰāṇḍaṃ rocanīdr̥ṣanmusalolūkʰalakuṭṭakarocakayantrapattrakaśūrpacālanikākaṇḍolīpiṭakasammārjanyaś copakaraṇāni //
   
tulā-māna-bʰāṇḍaṃ rocanī-dr̥ṣan-musala-ulūkʰala-kuṭṭaka-rocaka-yantra-pattraka-śūrpa-cālanika-akaṇḍolī-piṭaka-sammārjanyaś ca+ upakaraṇāni //

Sentence: 63 
   mārjakarakṣakadʰarakamāyakamāpakadāyakadāpakaśalākāpratigrāhakadāsakarmakaravargaś ca viṣṭiḥ //
   
mārjaka-rakṣaka-dʰaraka-māyaka-māpaka-dāyaka-dāpaka-śalāka-apratigrāhaka-dāsa-karma-kara-vargaś ca viṣṭiḥ //


Sentence: 64ab 
   uccair dʰānyasya nikṣepo mūtāḥ kṣārasya saṃhatāḥ /
   
uccair dʰānyasya nikṣepo mūtāḥ kṣārasya saṃhatāḥ /

Sentence: 64cd 
   mr̥tkāṣṭʰakoṣṭʰāḥ snehasya pr̥tʰivī lavaṇasya ca //E
   
mr̥t-kāṣṭʰa-koṣṭʰāḥ snehasya pr̥tʰivī lavaṇasya ca //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.