TITUS
Kautiliya Arthasastra: Part No. 37

Chapter: 16 


(Director of trade)


Sentence: 1 
   paṇyādʰyakṣaḥ stʰalajalajānāṃ nānāvidʰānāṃ paṇyānāṃ stʰalapatʰavāripatʰopayātānāṃ sārapʰalgvargʰāntaraṃ priyāpriyatāṃ ca vidyāt, tatʰā vikṣepasaṃkṣepakrayavikrayaprayogakālān //
   
paṇya-adʰyakṣaḥ stʰala-jalajānāṃ nānā-vidʰānāṃ paṇyānāṃ stʰala-patʰa-vāri-patʰa-upayātānāṃ sāra-pʰalgv-argʰa-antaraṃ priya-apriyatāṃ ca vidyāt, tatʰā vikṣepa-saṃkṣepa-kraya-vikraya-prayoga-kālān //

Sentence: 2 
   yac ca paṇyaṃ pracuraṃ syāt tad ekīkr̥tyārgʰam āropayet //
   
yac ca paṇyaṃ pracuraṃ syāt tad ekī-kr̥tya+ argʰam āropayet //

Sentence: 3 
   prāpte ʼrgʰe vārgʰāntaraṃ kārayet //
   
prāpte+ argʰe vā+ argʰa-antaraṃ kārayet //

Sentence: 4 
   svabʰūmijānāṃ rājapaṇyānām ekamukʰaṃ vyavahāraṃ stʰāpayet, parabʰūmijānām anekamukʰam //
   
sva-bʰūmijānāṃ rāja-paṇyānām eka-mukʰaṃ vyavahāraṃ stʰāpayet, para-bʰūmijānām aneka-mukʰam //

Sentence: 5 
   ubʰayaṃ ca prajānām anugraheṇa vikrāpayet //
   
ubʰayaṃ ca prajānām anugraheṇa vikrāpayet //

Sentence: 6 
   stʰūlam api ca lābʰaṃ prajānām aupagʰātikaṃ vārayet //
   
stʰūlam api ca lābʰaṃ prajānām aupagʰātikaṃ vārayet //

Sentence: 7 
   ajasrapaṇyānāṃ kāloparodʰaṃ saṃkuladoṣaṃ vā notpādayet //
   
ajasra-paṇyānāṃ kāla-uparodʰaṃ saṃkula-doṣaṃ vā na+ utpādayet //

Sentence: 8 
   bahumukʰaṃ vā rājapaṇyaṃ vaidehakāḥ kr̥tārgʰaṃ vikrīṇīran //
   
bahu-mukʰaṃ vā rāja-paṇyaṃ vaidehakāḥ kr̥ta-argʰaṃ vikrīṇīran //

Sentence: 9 
   cʰedānurūpaṃ ca vaidʰaraṇaṃ dadyuḥ //
   
cʰeda-anurūpaṃ ca vaidʰaraṇaṃ dadyuḥ //

Sentence: 10 
   ṣoḍaśabʰāgo mānavyājī, viṃśatibʰāgas tulāmānam, gaṇyapaṇyānām ekādaśabʰāgaḥ //
   
ṣoḍaśa-bʰāgo māna-vyājī, viṃśati-bʰāgas tulā-mānam, gaṇya-paṇyānām ekādaśa-bʰāgaḥ //

Sentence: 11 
   parabʰūmijaṃ paṇyam anugraheṇāvāhayet //
   
para-bʰūmijaṃ paṇyam anugraheṇa+ āvāhayet //

Sentence: 12 
   nāvikasārtʰavāhebʰyaś ca parihāram āyatikṣamaṃ dadyāt //
   
na+ avikasa-artʰa-vāhebʰyaś ca parihāram āyati-kṣamaṃ dadyāt //

Sentence: 13 
   anabʰiyogaś cārtʰeṣv āgantūnām, anyatra sabʰyopakāribʰyaḥ //
   
anabʰiyogaś ca+ artʰeṣv āgantūnām, anyatra sabʰyā-upakāribʰyaḥ //

Sentence: 14 
   paṇyādʰiṣṭʰātāraḥ paṇyamūlyam ekamukʰaṃ kāṣṭʰadroṇyām ekaccʰidrāpidʰānāyāṃ nidadʰyuḥ //
   
paṇya-adʰiṣṭʰātāraḥ paṇya-mūlyam eka-mukʰaṃ kāṣṭʰa-droṇyām ekac-cʰidra-apidʰānāyāṃ nidadʰyuḥ //

Sentence: 15 
   ahnaś cāṣṭame bʰāge paṇyādʰyakṣasyārpayeyuḥ - "idaṃ vikrītam, idaṃ śeṣam" iti //
   
ahnaś ca+ aṣṭame bʰāge paṇya-adʰyakṣasya+ arpayeyuḥ - "idaṃ vikrītam, idaṃ śeṣam" iti //

Sentence: 16 
   tulāmānabʰāṇḍaṃ cārpayeyuḥ //
   
tulā-māna-bʰāṇḍaṃ ca+ arpayeyuḥ //

Sentence: 17 
   iti svaviṣaye vyākʰyātam //
   
iti sva-viṣaye vyākʰyātam //

Sentence: 18 
   paraviṣaye tu - paṇyapratipaṇyayor argʰaṃ mūlyaṃ cāgamayya śulkavartanyātivāhikagulmataradeyabʰaktabʰāgavyayaśuddʰam udayaṃ paśyet //
   
para-viṣaye tu - paṇya-pratipaṇyayor argʰaṃ mūlyaṃ ca+ āgamayya śulka-vartanyā+ ātivāhika-gulmatara-deya-bʰakta-bʰāga-vyaya-śuddʰam udayaṃ paśyet //

Sentence: 19 
   asaty udaye bʰāṇḍanirvahaṇena paṇyapratipaṇyānayanena vā lābʰaṃ paśyet //
   
asaty udaye bʰāṇḍa-nirvahaṇena paṇya-pratipaṇya-ānayanena vā lābʰaṃ paśyet //

Sentence: 20 
   tataḥ sārapādena stʰalavyavahāram adʰvanā kṣemeṇa prayojayet //
   
tataḥ sāra-pādena stʰala-vyavahāram adʰvanā kṣemeṇa prayojayet //

Sentence: 21 
   aṭavyantapālapurarāṣṭramukʰyaiś ca pratisaṃsargaṃ gaccʰed anugrahārtʰam //
   
aṭavy-anta-pāla-pura-rāṣṭra-mukʰyaiś ca pratisaṃsargaṃ gaccʰed anugraha-artʰam //

Sentence: 22 
   āpadi sāram ātmānaṃ vā mokṣayet //
   
āpadi sāram ātmānaṃ vā mokṣayet //

Sentence: 23 
   ātmano vā bʰūmiṃ prāptaḥ sarvadeyaviśuddʰaṃ vyavahareta //
   
ātmano vā bʰūmiṃ prāptaḥ sarva-deya-viśuddʰaṃ vyavahareta //

Sentence: 24 
   vāripatʰe vā yānabʰāgakapatʰyadanapaṇyapratipaṇyārgʰapramāṇayātrākālabʰayapratīkārapaṇyapattanacāritrāṇy upalabʰeta //
   
vāri-patʰe vā yāna-bʰāgaka-patʰy-adana-paṇya-pratipaṇya-argʰa-pramāṇa-yātrā-kāla-bʰaya-pratīkāra-paṇya-pattana-cāritrāṇy upalabʰeta //


Sentence: 25ab 
   nadīpatʰe ca vijñāya vyavahāraṃ caritrataḥ /
   
nadī-patʰe ca vijñāya vyavahāraṃ caritrataḥ /

Sentence: 25cd 
   yato lābʰas tato gaccʰed alābʰaṃ parivarjayet //E
   
yato lābʰas tato gaccʰed alābʰaṃ parivarjayet //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.