TITUS
Kautiliya Arthasastra: Part No. 38

Chapter: 17 


(Director of forest produce)


Sentence: 1 
   kupyādʰyakṣo dravyavanapālaiḥ kupyam ānāyayet //
   
kupya-adʰyakṣo dravya-vana-pālaiḥ kupyam ānāyayet //

Sentence: 2 
   dravyavanakarmāntāṃś ca prayojayet //
   
dravya-vana-karma-antāṃś ca prayojayet //

Sentence: 3 
   dravyavanaccʰidrāṃ ca deyam atyayaṃ ca stʰāpayed anyatrāpadbʰyaḥ //
   
dravya-vanac-cʰidrāṃ ca deyam atyayaṃ ca stʰāpayed anyatra+ āpadbʰyaḥ //

Sentence: 4 
   kupyavargaḥ - śākatiniśadʰanvanārjunamadʰūkatilakasālaśiṃśapārimedarājādanaśirīṣakʰadirasaralatālasarjāśvakarṇasomavalkakuśāmrapriyakadʰavādiḥ sāradāruvargaḥ //
   
kupya-vargaḥ - śāka-tiniśa-dʰanvana-arjuna-madʰūka-tilaka-sāla-śiṃśapā-arimeda-rāja-adana-śirīṣa-kʰadira-sarala-tāla-sarja-aśva-karṇa-soma-valka-kuśa-āmra-priyaka-dʰava-ādiḥ sāra-dāru-vargaḥ //

Sentence: 5 
   uṭajacimiyacāpaveṇuvaṃśasātinakaṇṭakabʰāllūkādir veṇuvargaḥ //
   
uṭaja-cimiya-cāpa-veṇu-vaṃśa-sātina-kaṇṭaka-bʰāllūka-ādir veṇu-vargaḥ //

Sentence: 6 
   vetraśīkavallīvāśīśyāmalatānāgalatādir vallīvargaḥ //
   
vetra-śīka-vallī-vāśī-śyāma-latā-nāga-latā-ādir vallī-vargaḥ //

Sentence: 7 
   mālatīmūrvārkaśaṇagavedʰukātasyādir valkavargaḥ //
   
mālatī-mūrvā-arka-śaṇa-gavedʰukā-atasy-ādir valka-vargaḥ //

Sentence: 8 
   muñjabalbajādi rajjubʰāṇḍam //
   
muñja-balbaja-ādi rajju-bʰāṇḍam //

Sentence: 9 
   tālītālabʰūrjānāṃ pattram //
   
tālī-tāla-bʰūrjānāṃ pattram //

Sentence: 10 
   kiṃśukakusumbʰakuṅkumānāṃ puṣpam //
   
kiṃśuka-kusumbʰa-kuṅkumānāṃ puṣpam //

Sentence: 11 
   kandamūlapʰalādir auṣadʰavargaḥ //
   
kanda-mūla-pʰala-ādir auṣadʰa-vargaḥ //

Sentence: 12 
   kālakūṭavatsanābʰahālāhalameṣaśr̥ṅgamustākuṣṭʰamahāviṣavellitakagaurārdrabālakamārkaṭahaimavatakāliṅgakadāradakāṅkolasārakoṣṭrakādīni viṣāṇi, sarpāḥ kīṭāś ca ta eva kumbʰagatāḥ viṣavargaḥ //
   
kāla-kūṭa-vatsa-nābʰa-hālāhala-meṣa-śr̥ṅga-mustā-kuṣṭʰa-mahā-viṣa-vellitaka-gaura-ardra-bālaka-mārkaṭa-haimavata-kāliṅgaka-dāradaka-aṅkola-sāraka-uṣṭraka-ādīni viṣāṇi, sarpāḥ kīṭāś ca ta eva kumbʰa-gatāḥ viṣa-vargaḥ //

Sentence: 13 
   godʰāserakadvīpyr̥kṣaśiṃśumārasiṃhavyāgʰrahastimahiṣacamarasr̥marakʰaḍgagomr̥gagavayānāṃ carmāstʰipittasnāyvakṣidantaśr̥ṅgakʰurapuccʰāni, anyeṣāṃ vāpi mr̥gapaśupakṣivyālānām //
   
godʰā-seraka-dvīpy-r̥kṣa-śiṃśumāra-siṃha-vyāgʰra-hasti-mahiṣa-camara-sr̥mara-kʰaḍga-go-mr̥ga-gavayānāṃ carma-astʰi-pitta-snāyv-akṣi-danta-śr̥ṅga-kʰura-puccʰāni, anyeṣāṃ vā+ api mr̥ga-paśu-pakṣi-vyālānām //

Sentence: 14 
   kālāyasatāmravr̥ttakaṃsasīsatrapuvaikr̥ntakārakūṭāni lohāni //
   
kāla-ayasa-tāmra-vr̥tta-kaṃsa-sīsa-trapu-vaikr̥ntaka-āra-kūṭāni lohāni //

Sentence: 15 
   vidalamr̥ttikāmayaṃ bʰāṇḍam //
   
vidala-mr̥ttikāmayaṃ bʰāṇḍam //

Sentence: 16 
   aṅgāratuṣabʰasmāni, mr̥gapaśupakṣivyālavāṭāḥ kāṣṭʰatr̥ṇavāṭāś ca / iti //
   
aṅgāra-tuṣa-bʰasmāni, mr̥ga-paśu-pakṣi-vyāla-vāṭāḥ kāṣṭʰa-tr̥ṇa-vāṭāś ca / iti //


Sentence: 17ab 
   bahir antaś ca karmāntā vibʰaktāḥ sārvabʰāṇḍikāḥ /
   
bahir antaś ca karma-antā vibʰaktāḥ sārvabʰāṇḍikāḥ /

Sentence: 17cd 
   ājīvapurarakṣārtʰāḥ kāryāḥ kupyopajīvinā //E
   
ājīva-pura-rakṣā-artʰāḥ kāryāḥ kupya-upajīvinā //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.