TITUS
Kautiliya Arthasastra: Part No. 39

Chapter: 18 


(Superintendent of the armoury)


Sentence: 1 
   āyudʰāgārādʰyakṣaḥ sāṃgrāmikaṃ daurgakarmikaṃ parapurābʰigʰātikaṃ ca yantram āyudʰam āvaraṇam upakaraṇaṃ ca tajjātakāruśilpibʰiḥ kr̥takarmapramāṇakālavetanapʰalaniṣpattibʰiḥ kārayet, svabʰūmiṣu ca stʰāpayet //
   
āyudʰa-agāra-adʰyakṣaḥ sāṃgrāmikaṃ daurgakarmikaṃ para-pura-abʰigʰātikaṃ ca yantram āyudʰam āvaraṇam upakaraṇaṃ ca taj-jāta-kāru-śilpibʰiḥ kr̥ta-karma-pramāṇa-kāla-vetana-pʰala-niṣpattibʰiḥ kārayet, sva-bʰūmiṣu ca stʰāpayet //

Sentence: 2 
   stʰānaparivartanam ātapapravātapradānaṃ ca bahuśaḥ kuryāt //
   
stʰāna-parivartanam ātapa-pravāta-pradānaṃ ca bahuśaḥ kuryāt //

Sentence: 3 
   ūṣmopasnehakrimibʰir upahanyamānam anyatʰā stʰāpayet //
   
ūṣma-upasneha-krimibʰir upahanyamānam anyatʰā stʰāpayet //

Sentence: 4 
   jātirūpalakṣaṇapramāṇāgamamūlyanikṣepaiś copalabʰeta //
   
jāti-rūpa-lakṣaṇa-pramāṇa-āgama-mūlya-nikṣepaiś ca+ upalabʰeta //

Sentence: 5 
   sarvatobʰadrajāmadagnyabahumukʰaviśvāsagʰātisaṃgʰāṭīyānakaparjanyakabāhūrdʰvabāhvardʰabāhūni stʰitayantrāṇi //
   
sarvato-bʰadra-jāmadagnya-bahu-mukʰa-viśvāsa-gʰāti-saṃgʰāṭī-yānaka-parjanyaka-bāhu-ūrdʰva-bāhv-ardʰa-bāhūni stʰita-yantrāṇi //

Sentence: 6 
   pāñcālikadevadaṇḍasūkarikāmusalayaṣṭihastivārakatālavr̥ntamudgaragadāspr̥ktalākuddālāspʰāṭimotpāṭimodgʰāṭimaśatagʰnitriśūlacakrāṇi calayantrāṇi //
   
pāñcālika-deva-daṇḍa-sūkarikā-musala-yaṣṭi-hasti-vāraka-tāla-vr̥nta-mudgara-gadā-spr̥ktalā-kuddāla-āspʰāṭima-utpāṭima-udgʰāṭima-śatagʰni-tri-śūla-cakrāṇi cala-yantrāṇi //

Sentence: 7 
   śaktiprāsakuntahāṭakabʰiṇḍipālaśūlatomaravarāhakarṇakaṇayakarpaṇatrāsikādīni ca hulamukʰāni //
   
śakti-prāsa-kunta-hāṭaka-bʰiṇḍi-pāla-śūla-tomara-varāha-karṇa-kaṇaya-karpaṇa-trāsika-ādīni ca hula-mukʰāni //

Sentence: 8 
   tālacāpadāravaśārṅgāṇi kārmukakodaṇḍadrūṇā dʰanūṃṣi //
   
tāla-cāpa-dārava-śārṅgāṇi kārmuka-kodaṇḍa-drūṇā dʰanūṃṣi //

Sentence: 9 
   mūrvārkaśanagavedʰuveṇusnāyūni jyāḥ //
   
mūrvā-arka-śana-gavedʰu-veṇu-snāyūni jyāḥ //

Sentence: 10 
   veṇuśaraśalākādaṇḍāsananārācāś ceṣavaḥ //
   
veṇu-śara-śalākā-daṇḍa-āsana-nārācāś ca+ iṣavaḥ //

Sentence: 11 
   teṣāṃ mukʰāni cʰedanabʰedanatāḍanāny āyasāstʰidāravāṇi //
   
teṣāṃ mukʰāni cʰedana-bʰedana-tāḍanāny āyasa-astʰi-dāravāṇi //

Sentence: 12 
   nistriṃśamaṇḍalāgrāsiyaṣṭayaḥ kʰaḍgāḥ //
   
nistriṃśa-maṇḍala-agra-asi-yaṣṭayaḥ kʰaḍgāḥ //

Sentence: 13 
   kʰaḍgamahiṣavāraṇaviṣāṇadāruveṇumūlāni tsaravaḥ //
   
kʰaḍga-mahiṣa-vāraṇa-viṣāṇa-dāru-veṇu-mūlāni tsaravaḥ //

Sentence: 14 
   paraśukuṭʰārapaṭṭasakʰanitrakuddālakrakacakāṇḍaccʰedanāḥ kṣurakalpāḥ //
   
paraśu-kuṭʰāra-paṭṭasa-kʰanitra-kuddāla-krakaca-kāṇḍac-cʰedanāḥ kṣura-kalpāḥ //

Sentence: 15 
   yantragoṣpaṇamuṣṭipāṣāṇarocanīdr̥ṣadaś cāśmāyudʰāni //
   
yantra-goṣpaṇa-muṣṭi-pāṣāṇa-rocanī-dr̥ṣadaś ca+ aśma-āyudʰāni //

Sentence: 16 
   lohajālikāpaṭṭakavacasūtrakaṅkaṭaśiṃśumārakakʰaḍgidʰenukahastigocarmakʰuraśr̥ṅgasaṃgʰātaṃ varmāṇi //
   
loha-jālikā-paṭṭa-kavaca-sūtra-kaṅkaṭa-śiṃśumāraka-kʰaḍgi-dʰenuka-hasti-go-carma-kʰura-śr̥ṅga-saṃgʰātaṃ varmāṇi //

Sentence: 17 
   śirastrāṇakaṇṭʰatrāṇakūrpāsakañcukavāravāṇapaṭṭanāgodarikāḥ peṭīcarmahastikarṇatālamūladʰamanikākapāṭakiṭikāpratihatabalāhakāntāś cāvaraṇāṇi //
   
śiras-trāṇa-kaṇṭʰa-trāṇa-kūrpāsa-kañcuka-vāra-vāṇa-paṭṭa-nāga-udarikāḥ peṭī-carma-hasti-karṇa-tāla-mūla-dʰamani-kāka-pāṭa-kiṭikā-apratihata-balāha-kāntāś ca+ āvaraṇāṇi //

Sentence: 18 
   hastiratʰavājināṃ yogyābʰāṇḍam ālaṃkārikaṃ samnāhakalpanāś copakaraṇāni //
   
hasti-ratʰa-vājināṃ yogyā-bʰāṇḍam ālaṃkārikaṃ samnāha-kalpanāś ca+ upakaraṇāni //

Sentence: 19 
   aindrajālikam aupaniṣadikaṃ ca karma //
   
aindrajālikam aupaniṣadikaṃ ca karma //


Sentence: 20ab 
   karmāntānāṃ ca - iccʰām ārambʰaniṣpattiṃ prayogaṃ vyājam uddayam /
   
karma-antānāṃ ca - iccʰām ārambʰa-niṣpattiṃ prayogaṃ vyājam uddayam /

Sentence: 20cd 
   kṣayavyayau ca jānīyāt kupyānām āyudʰeśvaraḥ //E
   
kṣaya-vyayau ca jānīyāt kupyānām āyudʰa-īśvaraḥ //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.