śaktiprāsakuntahāṭakabʰiṇḍipālaśūlatomaravarāhakarṇakaṇayakarpaṇatrāsikādīni ca hulamukʰāni // śakti-prāsa-kunta-hāṭaka-bʰiṇḍi-pāla-śūla-tomara-varāha-karṇa-kaṇaya-karpaṇa-trāsika-ādīni ca hula-mukʰāni //
aindrajālikam aupaniṣadikaṃ ca karma // aindrajālikam aupaniṣadikaṃ ca karma //
Sentence: 20ab
karmāntānāṃ ca - iccʰām ārambʰaniṣpattiṃ prayogaṃ vyājam uddayam / karma-antānāṃ ca - iccʰām ārambʰa-niṣpattiṃ prayogaṃ vyājam uddayam /
Sentence: 20cd
kṣayavyayau ca jānīyāt kupyānām āyudʰeśvaraḥ //E
kṣaya-vyayau ca jānīyāt kupyānām āyudʰa-īśvaraḥ //E
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.