TITUS
Kautiliya Arthasastra: Part No. 40

Chapter: 19 


(Standardisation of Reights and measures)


Sentence: 1 
   pautavādʰyakṣaḥ pautavakarmāntān kārayet //
   
pautava-adʰyakṣaḥ pautava-karma-antān kārayet //

Sentence: 2 
   dʰānyamāṣā daśa suvarṇamāṣakaḥ, pañca vā guñjāḥ //
   
dʰānya-māṣā daśa suvarṇa-māṣakaḥ, pañca vā guñjāḥ //

Sentence: 3 
   te ṣoḍaśa suvarṇaḥ karṣo vā //
   
te ṣoḍaśa suvarṇaḥ karṣo vā //

Sentence: 4 
   catuṣkarṣaṃ palam //
   
catuṣ-karṣaṃ palam //

Sentence: 5 
   aṣṭāśītir gaurasarṣapā rūpyamāṣakaḥ //
   
aṣṭa-aśītir gaura-sarṣapā rūpya-māṣakaḥ //

Sentence: 6 
   te ṣoḍaśa dʰaraṇam, śaumbyāni vā viṃśatiḥ //
   
te ṣoḍaśa dʰaraṇam, śaumbyāni vā viṃśatiḥ //

Sentence: 7 
   viṃśatitaṇḍulaṃ vajradʰaraṇam //
   
viṃśati-taṇḍulaṃ vajra-dʰaraṇam //

Sentence: 8 
   ardʰamāṣakaḥ māṣakaḥ dvau catvāraḥ aṣṭau māṣakāḥ suvarṇo dvau catvāraḥ, aṣṭau suvarṇāḥ daśa viṃśatiḥ triṃśat catvāriṃśat śatam iti //
   
ardʰa-māṣakaḥ māṣakaḥ dvau catvāraḥ aṣṭau māṣakāḥ suvarṇo dvau catvāraḥ, aṣṭau suvarṇāḥ daśa viṃśatiḥ triṃśat catvāriṃśat śatam iti //

Sentence: 9 
   tena dʰaraṇāni vyākʰyātāni //
   
tena dʰaraṇāni vyākʰyātāni //

Sentence: 10 
   pratimānāny ayomayāni māgadʰamekalaśailamayāni yāni vā nodakapradehābʰyāṃ vr̥ddʰiṃ gaccʰeyur uṣṇena vā hrāsam //
   
pratimānāny ayomayāni māgadʰa-mekala-śailamayāni yāni vā na+ udaka-pradehābʰyāṃ vr̥ddʰiṃ gaccʰeyur uṣṇena vā hrāsam //

Sentence: 11 
   ṣaḍaṅgulād ūrdʰvam aṣṭāṅgulottarā daśa tulāḥ kārayet lohapalād ūrdʰvam ekapalottarāḥ, yantram ubʰayataḥśikyaṃ vā //
   
ṣaḍaṅgulād ūrdʰvam aṣṭa-aṅgula-uttarā daśa tulāḥ kārayet loha-palād ūrdʰvam eka-pala-uttarāḥ, yantram ubʰayataḥ-śikyaṃ vā //

Sentence: 12 
   pañcatriṃśatpalalohāṃ dvisaptatyaṅgulāyāmāṃ samavr̥ttāṃ kārayet //
   
pañca-triṃśat-palalohāṃ dvi-saptaty-aṅgula-āyāmāṃ sama-vr̥ttāṃ kārayet //

Sentence: 13 
   tasyāḥ pañcapalikaṃ maṇḍalaṃ baddʰvā samakaraṇaṃ kārayet //
   
tasyāḥ pañca-palikaṃ maṇḍalaṃ baddʰvā sama-karaṇaṃ kārayet //

Sentence: 14 
   tataḥ karṣottaraṃ palaṃ palottaraṃ daśapalaṃ dvādaśa pañcadaśa viṃśatir iti padāni kārayet //
   
tataḥ karṣa-uttaraṃ palaṃ pala-uttaraṃ daśa-palaṃ dvādaśa pañcadaśa viṃśatir iti padāni kārayet //

Sentence: 15 
   tata āśatād daśottaraṃ kārayet //
   
tata ā-śatād daśa-uttaraṃ kārayet //

Sentence: 16 
   akṣeṣu nāndīpinaddʰaṃ kārayet //
   
akṣeṣu nāndī-pinaddʰaṃ kārayet //

Sentence: 17 
   dviguṇalohāṃ tulām ataḥ ṣaṇṇavatyaṅgulāyāmāṃ parimāṇīṃ kārayet //
   
dvi-guṇa-lohāṃ tulām ataḥ ṣaṇṇavaty-aṅgula-āyāmāṃ parimāṇīṃ kārayet //

Sentence: 18 
   tasyāḥ śatapadād ūrdʰvaṃ viṃśatiḥ pañcāśat śatam iti padāni kārayet //
   
tasyāḥ śata-padād ūrdʰvaṃ viṃśatiḥ pañcāśat śatam iti padāni kārayet //

Sentence: 19 
   viṃśatitauliko bʰāraḥ //
   
viṃśati-tauliko bʰāraḥ //

Sentence: 20 
   daśadʰāraṇikaṃ palam //
   
daśa-dʰāraṇikaṃ palam //

Sentence: 21 
   tatpalaśatam āyamānī //
   
tat-pala-śatam āya-mānī //

Sentence: 22 
   pañcapalāvarā vyāvahārikī bʰājany antaḥpurabʰājanī ca //
   
pañca-pala-avarā vyāvahārikī bʰājany antaḥ-pura-bʰājanī ca //

Sentence: 23 
   tāsām ardʰadʰaraṇāvaraṃ palam, dvipalāvaram uttaraloham, ṣaḍaṅgulāvarāś cāyāmāḥ //
   
tāsām ardʰa-dʰaraṇa-avaraṃ palam, dvi-pala-avaram uttara-loham, ṣaḍ-aṅgula-avarāś ca+ āyāmāḥ //

Sentence: 24 
   pūrvayoḥ pañcapalikaḥ prayāmo māṃsalohalavaṇamaṇivarjam //
   
pūrvayoḥ pañca-palikaḥ prayāmo māṃsa-loha-lavaṇa-maṇi-varjam //

Sentence: 25 
   kāṣṭʰatulā aṣṭahastā padavatī pratimānavatī mayūrapadādʰiṣṭʰitā //
   
kāṣṭʰa-tulā aṣṭa-hastā padavatī pratimānavatī mayūra-pada-adʰiṣṭʰitā //

Sentence: 26 
   kāṣṭʰapañcaviṃśatipalaṃ taṇḍulaprastʰasādʰanam //
   
kāṣṭʰa-pañcaviṃśati-palaṃ taṇḍula-prastʰa-sādʰanam //

Sentence: 27 
   eṣa pradeśo bahvalpayoḥ //
   
eṣa pradeśo bahv-alpayoḥ //

Sentence: 28 
   iti tulāpratimānaṃ vyākʰyātam //
   
iti tulā-pratimānaṃ vyākʰyātam //

Sentence: 29 
   atʰa dʰānyamāṣadvipalaśataṃ droṇam āyamānam, saptāśītipalaśatam ardʰapalaṃ ca vyāvahārikam, pañcasaptatipalaśataṃ bʰājanīyam, dviṣaṣṭipalaśatam ardʰapalaṃ cāntaḥpurabʰājanīyam //
   
atʰa dʰānya-māṣa-dvi-pala-śataṃ droṇam āya-mānam, sapta-aśīti-pala-śatam ardʰa-palaṃ ca vyāvahārikam, pañca-saptati-pala-śataṃ bʰājanīyam, dvi-ṣaṣṭi-pala-śatam ardʰa-palaṃ ca+ antaḥ-pura-bʰājanīyam //

Sentence: 30 
   teṣām āḍʰakaprastʰakuḍubāś caturbʰāgāvarāḥ //
   
teṣām āḍʰaka-prastʰa-kuḍubāś catur-bʰāga-avarāḥ //

Sentence: 31 
   ṣoḍaśadroṇā kʰārī //
   
ṣoḍaśa-droṇā kʰārī //

Sentence: 32 
   viṃśatidroṇikaḥ kumbʰaḥ //
   
viṃśati-droṇikaḥ kumbʰaḥ //

Sentence: 33 
   kumbʰair daśabʰir vahaḥ //
   
kumbʰair daśabʰir vahaḥ //

Sentence: 34 
   śuṣkasāradārumayaṃ samaṃ caturbʰāgaśikʰaṃ mānaṃ kārayet, antaḥśikʰaṃ vā //
   
śuṣka-sāra-dāru-mayaṃ samaṃ catur-bʰāga-śikʰaṃ mānaṃ kārayet, antaḥ-śikʰaṃ vā //

Sentence: 35 
   rasasya tu surāyāḥ puṣpapʰalayos tuṣāṅgārāṇāṃ sudʰāyāś ca śikʰāmānaṃ dviguṇottarā vr̥ddʰiḥ //
   
rasasya tu surāyāḥ puṣpa-pʰalayos tuṣa-aṅgārāṇāṃ sudʰāyāś ca śikʰā-mānaṃ dvi-guṇa-uttarā vr̥ddʰiḥ //

Sentence: 36 
   sa-pādapaṇo droṇamūlyam āḍʰakasya pādonaḥ, ṣaṇmāṣakāḥ prastʰasya, māṣakaḥ kuḍubasya //
   
sa-pāda-paṇo droṇa-mūlyam āḍʰakasya pāda-ūnaḥ, ṣaṇ-māṣakāḥ prastʰasya, māṣakaḥ kuḍubasya //

Sentence: 37 
   dviguṇaṃ rasādīnāṃ mānamūlyam //
   
dvi-guṇaṃ rasa-ādīnāṃ māna-mūlyam //

Sentence: 38 
   viṃśatipaṇāḥ pratimānasya //
   
viṃśati-paṇāḥ pratimānasya //

Sentence: 39 
   tulāmūlyaṃ tribʰāgaḥ //
   
tulā-mūlyaṃ tri-bʰāgaḥ //

Sentence: 40 
   caturmāsikaṃ prātivedʰanikaṃ kārayet //
   
catur-māsikaṃ prātivedʰanikaṃ kārayet //

Sentence: 41 
   apratividdʰasyātyayaḥ sa-pādaḥ saptaviṃśatipaṇaḥ //
   
apratividdʰasya+ atyayaḥ sa-pādaḥ sapta-viṃśati-paṇaḥ //

Sentence: 42 
   prātivedʰanikaṃ kākaṇīkam ahar ahaḥ pautavādʰyakṣāya dadyuḥ //
   
prātivedʰanikaṃ kākaṇīkam ahar ahaḥ pautava-adʰyakṣāya dadyuḥ //

Sentence: 43 
   dvātriṃśadbʰāgas taptavyājī sarpiṣaḥ, catuḥṣaṣṭibʰāgas tailasya //
   
dvātriṃśad-bʰāgas tapta-vyājī sarpiṣaḥ, catuḥ-ṣaṣṭi-bʰāgas tailasya //

Sentence: 44 
   pañcāśad bʰāgo mānasrāvo dravāṇām //
   
pañcāśad bʰāgo māna-srāvo dravāṇām //

Sentence: 45 
   kuḍubārdʰacaturaṣṭabʰāgāni mānāni kārayet //
   
kuḍuba-ardʰa-catur-aṣṭa-bʰāgāni mānāni kārayet //

Sentence: 46 
   kuḍubāś caturaśītir vārakaḥ sarpiṣo mataḥ //
   
kuḍubāś catur-aśītir vārakaḥ sarpiṣo mataḥ //

Sentence: 47 
   catuḥṣaṣṭis tu tailasya pādaś ca gʰaṭikānayoḥ //
   
catuḥ-ṣaṣṭis tu tailasya pādaś ca gʰaṭikā+ anayoḥ //







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.