TITUS
Kautiliya Arthasastra: Part No. 41

Chapter: 20 


(Measures of space and time)


Sentence: 1 
   mānādʰyakṣyo deśakālamānaṃ vidyāt //
   
māna-adʰyakṣyo deśa-kāla-mānaṃ vidyāt //

Sentence: 2 
   aṣṭau paramāṇavo ratʰacakravipruṭ //
   
aṣṭau parama-aṇavo ratʰa-cakra-vipruṭ //

Sentence: 3 
   tā aṣṭau likṣā //
   
tā aṣṭau likṣā //

Sentence: 4 
   tā aṣtau yūkā //
   
tā aṣtau yūkā //

Sentence: 5 
   tā aṣṭau yavamadʰyaḥ //
   
tā aṣṭau yava-madʰyaḥ //

Sentence: 6 
   aṣṭau yavamadʰyā aṅgulam //
   
aṣṭau yava-madʰyā aṅgulam //

Sentence: 7 
   madʰyamasya puruṣasya madʰyamāyā anugulyā madʰyaprakarṣo vāṅgulam //
   
madʰyamasya puruṣasya madʰyamāyā anugulyā madʰya-prakarṣo vā+ aṅgulam //

Sentence: 8 
   caturaṅgulo dʰanurgrahaḥ //
   
catur-aṅgulo dʰanur-grahaḥ //

Sentence: 9 
   aṣṭāṅgulā dʰanurmuṣṭiḥ //
   
aṣṭa-aṅgulā dʰanur-muṣṭiḥ //

Sentence: 10 
   dvādaśāṅgulā vitastiḥ, cʰāyāpauruṣaṃ ca //
   
dvādaśa-aṅgulā vitastiḥ, cʰāyā-pauruṣaṃ ca //

Sentence: 11 
   caturdaśāṅgulaṃ śamaḥ śalaḥ parīrayaḥ padaṃ ca //
   
catur-daśa-aṅgulaṃ śamaḥ śalaḥ parīrayaḥ padaṃ ca //

Sentence: 12 
   dvivitastir aratniḥ prājāpatyo hastaḥ //
   
dvi-vitastir aratniḥ prājāpatyo hastaḥ //

Sentence: 13 
   sa-dʰanurgrahaḥ pautavavivītamānam //
   
sa-dʰanur-grahaḥ pautava-vivīta-mānam //

Sentence: 14 
   sa-dʰanurmuṣṭiḥ kuṣkuḥ kaṃso vā //
   
sa-dʰanur-muṣṭiḥ kuṣkuḥ kaṃso vā //

Sentence: 15 
   dvicatvāriṃśadaṅgulas takṣṇaḥ krākacanikakiṣkuḥ skandʰāvāradurgarājaparigrahamānam //
   
dvi-catvāriṃśad-aṅgulas takṣṇaḥ krākacanika-kiṣkuḥ skandʰa-āvāra-durga-rāja-parigraha-mānam //

Sentence: 16 
   catuṣpañcāśadaṅgulaḥ kūpyavanahastaḥ //
   
catuṣ-pañcāśad-aṅgulaḥ kūpya-vana-hastaḥ //

Sentence: 17 
   caturaśītyaṅgulo vyāmo rajjumānaṃ kʰātapauruṣaṃ ca //
   
catur-aśīty-aṅgulo vyāmo rajju-mānaṃ kʰāta-pauruṣaṃ ca //

Sentence: 18 
   caturaratnir daṇḍo dʰanurnālikā pauruṣaṃ ca gārhapatyam //
   
catur-aratnir daṇḍo dʰanur-nālikā pauruṣaṃ ca gārhapatyam //

Sentence: 19 
   aṣṭaśatāṅgulaṃ dʰanuḥ patʰiprākāramānaṃ pauruṣaṃ cāgnicityānām //
   
aṣṭa-śata-aṅgulaṃ dʰanuḥ patʰi-prākāra-mānaṃ pauruṣaṃ ca+ agni-cityānām //

Sentence: 20 
   ṣaṭkaṃso daṇḍo brahmadeyātitʰyamānam //
   
ṣaṭ-kaṃso daṇḍo brahma-deya-ātitʰya-mānam //

Sentence: 21 
   daśadaṇḍo rajjuḥ //
   
daśa-daṇḍo rajjuḥ //

Sentence: 22 
   dvirajjukaḥ parideśaḥ //
   
dvi-rajjukaḥ parideśaḥ //

Sentence: 23 
   trirajjukaṃ nivartanam ekataḥ //
   
tri-rajjukaṃ nivartanam ekataḥ //

Sentence: 24 
   dvidaṇḍādʰiko bāhuḥ //
   
dvi-daṇḍa-adʰiko bāhuḥ //

Sentence: 25 
   dvidʰanuḥsahasraṃ gorutam //
   
dvi-dʰanuḥ-sahasraṃ go-rutam //

Sentence: 26 
   caturgorutaṃ yojanam //
   
catur-go-rutaṃ yojanam //

Sentence: 27 
   iti deśamānam //
   
iti deśa-mānam //

Sentence: 28 
   kālamānam ata ūrdʰvam //
   
kāla-mānam ata ūrdʰvam //

Sentence: 29 
   tuṭo lavo nimeṣaḥ kāṣṭʰā kallā nālikā muhūrtaḥ pūrvāparabʰāgau divaso rātriḥ pakṣo māsa r̥tur ayanaṃ saṃvatsaro yugam iti kālāḥ //
   
tuṭo lavo nimeṣaḥ kāṣṭʰā kallā nālikā muhūrtaḥ pūrva-apara-bʰāgau divaso rātriḥ pakṣo māsa r̥tur ayanaṃ saṃvatsaro yugam iti kālāḥ //

Sentence: 30 
   dvau tuṭau lavaḥ //
   
dvau tuṭau lavaḥ //

Sentence: 31 
   dvau lavau nimeṣaḥ //
   
dvau lavau nimeṣaḥ //

Sentence: 32 
   pañcanimeṣāḥ kāṣṭʰāḥ //
   
pañca-nimeṣāḥ kāṣṭʰāḥ //

Sentence: 33 
   triṃśatkāṣṭʰāḥ kalāḥ //
   
triṃśat-kāṣṭʰāḥ kalāḥ //

Sentence: 34 
   catvāriṃśatkalāḥ nālikā //
   
catvāriṃśat-kalāḥ nālikā //

Sentence: 35 
   suvarṇamāṣakāś catvāraś caturaṅgulāyāmāḥ kumbʰaccʰidram āḍʰakam ambʰaso vā nālikā //
   
suvarṇa-māṣakāś catvāraś catur-aṅgula-āyāmāḥ kumbʰac-cʰidram āḍʰakam ambʰaso vā nālikā //

Sentence: 36 
   dvināliko muhūrtaḥ //
   
dvi-nāliko muhūrtaḥ //

Sentence: 37 
   pañcadaśamuhūrto divaso rātriś ca caitre cāśvayuje ca māsi bʰavataḥ //
   
pañca-daśa-muhūrto divaso rātriś ca caitre ca+ āśvayuje ca māsi bʰavataḥ //

Sentence: 38 
   tataḥ paraṃ tribʰir muhūrtair anyataraḥ ṣaṇmāsaṃ vardʰate hrasate ceti //
   
tataḥ paraṃ tribʰir muhūrtair anyataraḥ ṣaṇ-māsaṃ vardʰate hrasate ca+ iti //

Sentence: 39 
   cʰāyāyām aṣṭapauruṣyām aṣṭādaśabʰāgaś cʰedaḥ, ṣaṭpauruṣyāṃ caturdaśabʰāgaḥ, tripauruṣyām aṣṭabʰāgaḥ, dvipauruṣyāṃ ṣaḍbʰāgaḥ, pauruṣyāṃ caturbʰāgaḥ, aṣṭāṅgulāyāṃ trayo daśabʰāgāḥ, caturaṅgulāyāṃ trayo ʼṣṭabʰāgāḥ, accʰāyo madʰyāhna iti //
   
cʰāyāyām aṣṭa-pauruṣyām aṣṭādaśa-bʰāgaś cʰedaḥ, ṣaṭ-pauruṣyāṃ catur-daśa-bʰāgaḥ, tri-pauruṣyām aṣṭa-bʰāgaḥ, dvi-pauruṣyāṃ ṣaḍ-bʰāgaḥ, pauruṣyāṃ catur-bʰāgaḥ, aṣṭa-aṅgulāyāṃ trayo daśa-bʰāgāḥ, catur-aṅgulāyāṃ trayo+ aṣṭa-bʰāgāḥ, accʰāyo madʰya-ahna iti //

Sentence: 40 
   parāvr̥tte divase śeṣam evaṃ vidyāt //
   
parāvr̥tte divase śeṣam evaṃ vidyāt //

Sentence: 41 
   āṣāḍʰe māsi naṣṭaccʰāyo madʰyāhno bʰavati //
   
āṣāḍʰe māsi naṣṭac-cʰāyo madʰya-ahno bʰavati //

Sentence: 42 
   ataḥ paraṃ śrāvaṇādīnāṃ ṣaṇmāsānāṃ dvyaṅgulottarā māgʰādīnāṃ dvyaṅgulāvarā cʰāyā iti //
   
ataḥ paraṃ śrāvaṇa-ādīnāṃ ṣaṇ-māsānāṃ dvy-aṅgula-uttarā māgʰa-ādīnāṃ dvy-aṅgula-avarā cʰāyā iti //

Sentence: 43 
   pañcadaśāhorātrāḥ pakṣaḥ //
   
pañcadaśa-aho-rātrāḥ pakṣaḥ //

Sentence: 44 
   somāpyāyanaḥ śuklaḥ //
   
soma-āpyāyanaḥ śuklaḥ //

Sentence: 45 
   somāvaccʰedano bahulaḥ //
   
soma-avaccʰedano bahulaḥ //

Sentence: 46 
   dvipakṣo māsaḥ //
   
dvi-pakṣo māsaḥ //

Sentence: 47 
   triṃśadahorātraḥ karmamāsaḥ //
   
triṃśad-aho-rātraḥ karma-māsaḥ //

Sentence: 48 
   sa-ardʰaḥ sauraḥ //
   
sa-ardʰaḥ sauraḥ //

Sentence: 49 
   ardʰanyūnaś cāndramāsaḥ //
   
ardʰa-nyūnaś cāndra-māsaḥ //

Sentence: 50 
   saptaviṃśatir nākṣatramāsaḥ //
   
sapta-viṃśatir nākṣatra-māsaḥ //

Sentence: 51 
   dvātriṃśad balamāsaḥ //
   
dvātriṃśad bala-māsaḥ //

Sentence: 52 
   pañcatriṃśad aśvavāhāyāḥ //
   
pañcatriṃśad aśva-vāhāyāḥ //

Sentence: 53 
   catvāriṃśaddhastivāhāyāḥ //
   
catvāriṃśadd-hasti-vāhāyāḥ //

Sentence: 54 
   dvau māsāv r̥tuḥ //
   
dvau māsāv r̥tuḥ //

Sentence: 55 
   śrāvaṇaḥ prauṣṭʰapadaś ca varṣāḥ //
   
śrāvaṇaḥ prauṣṭʰapadaś ca varṣāḥ //

Sentence: 56 
   āśvayujaḥ kārttikaś ca śarat //
   
āśvayujaḥ kārttikaś ca śarat //

Sentence: 57 
   mārgaśīrṣaḥ pauṣaś ca hemantaḥ //
   
mārga-śīrṣaḥ pauṣaś ca hemantaḥ //

Sentence: 58 
   māgʰaḥ pʰālgunaś ca śiśiraḥ //
   
māgʰaḥ pʰālgunaś ca śiśiraḥ //

Sentence: 59 
   caitro vaiśākʰaś ca vasantaḥ //
   
caitro vaiśākʰaś ca vasantaḥ //

Sentence: 60 
   jyeṣṭʰāmūlīya āṣāḍʰaś ca grīṣmaḥ //
   
jyeṣṭʰāmūlīya āṣāḍʰaś ca grīṣmaḥ //

Sentence: 61 
   śiśirādy uttarāyaṇam //
   
śiśira-ādy uttara-ayaṇam //

Sentence: 62 
   varṣādi dakṣiṇāyanam //
   
varṣa-ādi dakṣiṇa-ayanam //

Sentence: 63 
   dvyayanaḥ saṃvatsaraḥ //
   
dvy-ayanaḥ saṃvatsaraḥ //

Sentence: 64 
   pañcasaṃvatsaro yugam / iti //
   
pañca-saṃvatsaro yugam / iti //


Sentence: 65ab 
   divasasya haraty arkaḥ ṣaṣṭibʰāgam r̥tau tataḥ /
   
divasasya haraty arkaḥ ṣaṣṭi-bʰāgam r̥tau tataḥ /

Sentence: 65cd 
   karoty ekam ahaścʰedaṃ tatʰaivaikaṃ ca candramāḥ //
   
karoty ekam ahaś-cʰedaṃ tatʰā+ eva+ ekaṃ ca candramāḥ //

Sentence: 66ab 
   evam ardʰatr̥tīyānām abdānām adʰimāsakam /
   
evam ardʰa-tr̥tīyānām abdānām adʰimāsakam /

Sentence: 66cd 
   grīṣme janayataḥ pūrvaṃ pañcābdānte ca paścimam //E
   
grīṣme janayataḥ pūrvaṃ pañca-abda-ante ca paścimam //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.