TITUS
Kautiliya Arthasastra: Part No. 42

Chapter: 21 


(Collector of costums and tolls)


Sentence: 1 
   śulkādʰyakṣaḥ śulkaśālāṃ dʰvajaṃ ca prānmukʰam udanmukʰaṃ vā mahādvārābʰyāśe niveśayet //
   
śulka-adʰyakṣaḥ śulka-śālāṃ dʰvajaṃ ca prān-mukʰam udan-mukʰaṃ vā mahā-dvāra-abʰyāśe niveśayet //

Sentence: 2 
   śulkādāyinaś catvāraḥ pañca vā sārtʰopayātān vaṇijo likʰeyuḥ - ke kutastyāḥ kiyatpaṇyāḥ kva cābʰijñānaṃ mudrā vā kr̥tā iti //
   
śulka-ādāyinaś catvāraḥ pañca vā sārtʰa-upayātān vaṇijo likʰeyuḥ - ke kutastyāḥ kiyat-paṇyāḥ kva ca+ abʰijñānaṃ mudrā vā kr̥tā iti //

Sentence: 3 
   amudrāṇām atyayo deyadviguṇaḥ //
   
amudrāṇām atyayo deya-dvi-guṇaḥ //

Sentence: 4 
   kūṭamudrāṇāṃ śulkāṣṭaguṇo daṇḍaḥ //
   
kūṭa-mudrāṇāṃ śulka-aṣṭa-guṇo daṇḍaḥ //

Sentence: 5 
   bʰinnamudrāṇām atyayo gʰaṭikāstʰāne stʰānam //
   
bʰinna-mudrāṇām atyayo gʰaṭikā-stʰāne stʰānam //

Sentence: 6 
   rājamudrāparivartane nāmakr̥te vā sa-pādapaṇikaṃ vahanaṃ dāpayet //
   
rāja-mudrā-parivartane nāma-kr̥te vā sa-pāda-paṇikaṃ vahanaṃ dāpayet //

Sentence: 7 
   dʰvajamūlopastʰitasya pramāṇam argʰaṃ ca vaidehikāḥ paṇyasya brūyuḥ "etatpramāṇenārgʰeṇa paṇyam idaṃ kaḥ kretā" iti //
   
dʰvaja-mūla-upastʰitasya pramāṇam argʰaṃ ca vaidehikāḥ paṇyasya brūyuḥ "etat-pramāṇena+ argʰeṇa paṇyam idaṃ kaḥ kretā" iti //

Sentence: 8 
   triruddʰoṣitam artʰibʰyo dadyāt //
   
tri-ruddʰa-uṣitam artʰibʰyo dadyāt //

Sentence: 9 
   kretr̥saṃgʰarṣe mūlyavr̥ddʰiḥ sa-śulkā kośaṃ gaccʰet //
   
kretr̥-saṃgʰarṣe mūlya-vr̥ddʰiḥ sa-śulkā kośaṃ gaccʰet //

Sentence: 10 
   śulkabʰayāt paṇyapramāṇa mūlyaṃ vā hīnaṃ bruvatas tad atiriktaṃ rājā haret //
   
śulka-bʰayāt paṇya-pramāṇa mūlyaṃ vā hīnaṃ bruvatas tad atiriktaṃ rājā haret //

Sentence: 11 
   śulkam aṣṭaguṇaṃ vā dadyāt //
   
śulkam aṣṭa-guṇaṃ vā dadyāt //

Sentence: 12 
   tad eva niviṣṭapaṇyasya bʰāṇḍasya hīnaprativarṇakenārgʰāpakarṣaṇe sārabʰāṇḍasya pʰalgubʰāṇḍena praticcʰādane ca kuryāt //
   
tad eva niviṣṭa-paṇyasya bʰāṇḍasya hīna-prativarṇakena+ argʰa-apakarṣaṇe sāra-bʰāṇḍasya pʰalgu-bʰāṇḍena praticcʰādane ca kuryāt //

Sentence: 13 
   pratikretr̥bʰayād vā paṇyamūlyād upari mūlyaṃ vardʰayato mūlyavr̥ddʰiṃ rājā haret, dviguṇaṃ vā śulkaṃ kuryāt //
   
pratikretr̥-bʰayād vā paṇya-mūlyād upari mūlyaṃ vardʰayato mūlya-vr̥ddʰiṃ rājā haret, dvi-guṇaṃ vā śulkaṃ kuryāt //

Sentence: 14 
   tad evāṣṭaguṇam adʰyakṣasya ccʰādayataḥ //
   
tad eva+ aṣṭa-guṇam adʰyakṣasya cʰādayataḥ //

Sentence: 15 
   tasmād vikrayaḥ paṇyānāṃ dʰr̥to mito gaṇito vā kāryaḥ, tarkaḥ pʰalgubʰāṇḍānām ānugrāhikāṇāṃ ca //
   
tasmād vikrayaḥ paṇyānāṃ dʰr̥to mito gaṇito vā kāryaḥ, tarkaḥ pʰalgu-bʰāṇḍānām ānugrāhikāṇāṃ ca //

Sentence: 16 
   dʰvajamūlam atikrāntānāṃ cākr̥taśulkānāṃ śulkād aṣṭaguṇo daṇḍaḥ //
   
dʰvaja-mūlam atikrāntānāṃ ca+ akr̥ta-śulkānāṃ śulkād aṣṭa-guṇo daṇḍaḥ //

Sentence: 17 
   patʰikotpatʰikās tad vidyuḥ //
   
patʰika-utpatʰikās tad vidyuḥ //

Sentence: 18 
   vaivāhikam anvāyanam aupāyikaṃ yajñakr̥tyaprasavanaimittikaṃ devejyācaulopanayanagodānavratadīkṣādiṣu kriyāviśeṣeṣu bʰāṇḍam uccʰulkaṃ gaccʰet //
   
vaivāhikam anvāyanam aupāyikaṃ yajña-kr̥tya-prasava-naimittikaṃ deva+ ijyā-caula-upanayana-go-dāna-vrata-dīkṣā-ādiṣu kriyā-viśeṣeṣu bʰāṇḍam uccʰulkaṃ gaccʰet //

Sentence: 19 
   anyatʰāvādinaḥ steyadaṇḍaḥ //
   
anyatʰā-vādinaḥ steya-daṇḍaḥ //

Sentence: 20 
   kr̥taśulkenākr̥taśulkaṃ nirvāhayato dvitīyam ekamudrayā bʰittvā paṇyapuṭam apaharato vaidehakasya tac ca tāvac ca daṇḍaḥ //
   
kr̥ta-śulkena+ akr̥ta-śulkaṃ nirvāhayato dvitīyam eka-mudrayā bʰittvā paṇya-puṭam apaharato vaidehakasya tat ca tāvat ca daṇḍaḥ //

Sentence: 21 
   śulkastʰānād gomayapalālaṃ pramāṇaṃ kr̥tvāpaharata uttamaḥ sāhasadaṇḍaḥ //
   
śulka-stʰānād gomaya-palālaṃ pramāṇaṃ kr̥tvā+ apaharata uttamaḥ sāhasa-daṇḍaḥ //

Sentence: 22 
   śastravarmakavacaloharatʰaratnadʰānyapaśūnām anyatamam anirvāhyaṃ nirvāhayato yatʰāvagʰuṣito daṇḍaḥ paṇyanāśaś ca //
   
śastra-varma-kavaca-loha-ratʰa-ratna-dʰānya-paśūnām anyatamam anirvāhyaṃ nirvāhayato yatʰā+ avagʰuṣito daṇḍaḥ paṇya-nāśaḥ ca //

Sentence: 23 
   teṣām anyatamasyānayane bahir evoccʰulko vikrayaḥ //
   
teṣām anyatamasya+ ānayane bahir eva+ uccʰulko vikrayaḥ //

Sentence: 24 
   antapālaḥ sa-pādapaṇikāṃ vartanīṃ gr̥hṇīyāt paṇyavahanasya, paṇikām ekakʰurasya, paśūnām ardʰapaṇikāṃ kṣudrapaśūnāṃ pādikām, aṃsabʰārasya māṣikām //
   
anta-pālaḥ sa-pāda-paṇikāṃ vartanīṃ gr̥hṇīyāt paṇya-vahanasya, paṇikām eka-kʰurasya, paśūnām ardʰa-paṇikāṃ kṣudra-paśūnāṃ pādikām, aṃsa-bʰārasya māṣikām //

Sentence: 25 
   naṣṭāpahr̥taṃ ca pratividadʰyāt //
   
naṣṭa-apahr̥taṃ ca pratividadʰyāt //

Sentence: 26 
   vaideśyaṃ sārtʰaṃ kr̥tasārapʰalgubʰāṇḍavicayanam abʰijñānaṃ mudrāṃ ca dattvā preṣayed adʰyakṣasya //
   
vaideśyaṃ sārtʰaṃ kr̥ta-sāra-pʰalgu-bʰāṇḍa-vicayanam abʰijñānaṃ mudrāṃ ca dattvā preṣayed adʰyakṣasya //

Sentence: 27 
   vaidehakavyañjano vā sārtʰapramāṇaṃ rājñaḥ preṣayet //
   
vaidehaka-vyañjano vā sārtʰa-pramāṇaṃ rājñaḥ preṣayet //

Sentence: 28 
   tena pradeśena rājā śulkādʰyakṣasya sārtʰapramāṇam upadiśet sarvajñakʰyāpanārtʰam //
   
tena pradeśena rājā śulka-adʰyakṣasya sārtʰa-pramāṇam upadiśet sarvajña-kʰyāpana+ artʰam //

Sentence: 29 
   tataḥ sārtʰam adʰyakṣo ʼbʰigamya brūyāt "idam amuṣyām uṣya ca sārabʰāṇḍaṃ pʰalgubʰāṇḍaṃ ca, na nihūhitavyam, eṣa rājñaḥ prabʰāvaḥ" iti //
   
tataḥ sārtʰam adʰyakṣo+ abʰigamya brūyāt "idam amuṣyām uṣya ca sāra-bʰāṇḍaṃ pʰalgu-bʰāṇḍaṃ ca, na nihūhitavyam, eṣa rājñaḥ prabʰāvaḥ" iti //

Sentence: 30 
   nihūhataḥ pʰalgubʰāṇḍaṃ śulkāṣṭaguṇo daṇḍaḥ, sārabʰāṇḍaṃ sarvāpahāraḥ //
   
nihūhataḥ pʰalgu-bʰāṇḍaṃ śulka-aṣṭa-guṇo daṇḍaḥ, sāra-bʰāṇḍaṃ sarva-apahāraḥ //


Sentence: 31ab 
   rāṣṭrapīḍākaraṃ bʰāṇḍam uccʰindyād apʰalaṃ ca yat /
   
rāṣṭra-pīḍā-karaṃ bʰāṇḍam uccʰindyād apʰalaṃ ca yat /

Sentence: 31cd 
   mahopakāram uccʰulkaṃ kuryād bījaṃ ca durlabʰam //E
   
mahā-upakāram uccʰulkaṃ kuryād bījaṃ ca durlabʰam //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.