tad eva niviṣṭapaṇyasya bʰāṇḍasya hīnaprativarṇakenārgʰāpakarṣaṇe sārabʰāṇḍasya pʰalgubʰāṇḍena praticcʰādane ca kuryāt // tad eva niviṣṭa-paṇyasya bʰāṇḍasya hīna-prativarṇakena+ argʰa-apakarṣaṇe sāra-bʰāṇḍasya pʰalgu-bʰāṇḍena praticcʰādane ca kuryāt //
rāṣṭrapīḍākaraṃ bʰāṇḍam uccʰindyād apʰalaṃ ca yat / rāṣṭra-pīḍā-karaṃ bʰāṇḍam uccʰindyād apʰalaṃ ca yat /
Sentence: 31cd
mahopakāram uccʰulkaṃ kuryād bījaṃ ca durlabʰam //E
mahā-upakāram uccʰulkaṃ kuryād bījaṃ ca durlabʰam //E
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.