TITUS
Kautiliya Arthasastra: Part No. 43
Chapter: 22
(Tariff of duties and tolls)
Sentence: 1
bāhyam ābʰyantaraṃ cātitʰyam //
bāhyam ābʰyantaraṃ ca+ ātitʰyam //
Sentence: 2
niṣkrāmyaṃ praveśyaṃ ca śulkam //
niṣkrāmyaṃ praveśyaṃ ca śulkam //
Sentence: 3
praveśyānāṃ mūlyapañcabʰāgaḥ //
praveśyānāṃ mūlya-pañca-bʰāgaḥ //
Sentence: 4
puṣpapʰalaśākamūlakandavāllikyabījaśuṣkamatsyamāṃsānāṃ ṣaḍbʰāgaṃ gr̥hṇīyāt //
puṣpa-pʰala-śāka-mūla-kanda-vāllikya-bīja-śuṣka-matsya-māṃsānāṃ ṣaḍ-bʰāgaṃ gr̥hṇīyāt //
Sentence: 5
śaṅkʰavajramaṇimuktāpravālahārāṇāṃ tajjātapuruṣaiḥ kārayet kr̥takarmapramāṇakālavetanapʰalaniṣpattibʰiḥ //
śaṅkʰa-vajra-maṇi-muktā-pravāla-hārāṇāṃ taj-jāta-puruṣaiḥ kārayet kr̥ta-karma-pramāṇa-kāla-vetana-pʰala-niṣpattibʰiḥ //
Sentence: 6
kṣaumadukūlakrimitānakaṅkaṭaharitālamanaḥśilāñjanahiṅgulukalohavarṇadʰātūnāṃ candanāgurukaṭukakiṇvāvarāṇāṃ carmadantāstaraṇaprāvaraṇakrimijātānām ājaiḍakasya ca daśabʰāgaḥ pañcadaśabʰāgo vā //
kṣauma-dukūla-krimi-tāna-kaṅkaṭa-hari-tāla-manaḥ-śilā-añjana-hiṅguluka-loha-varṇa-dʰātūnāṃ candana-aguru-kaṭuka-kiṇva-avarāṇāṃ carma-danta-āstaraṇa-prāvaraṇa-krimi-jātānām āja-eḍakasya ca daśa-bʰāgaḥ pañca-daśa-bʰāgo vā //
Sentence: 7
vastracatuṣpadadvipadasūtrakārpāsagandʰabʰaiṣajyakāṣṭʰaveṇuvalkalacarmamr̥dbʰāṇḍānāṃ dʰānyasnehakṣāralavaṇamadyapakvān nādīnāṃ ca viṃśatibʰāgaḥ pañcaviṃśatibʰāgo vā//
vastra-catuṣpada-dvipada-sūtra-kārpāsa-gandʰa-bʰaiṣajya-kāṣṭʰa-veṇu-valkala-carma-mr̥dbʰa-aṇḍānāṃ dʰānya-sneha-kṣāra-lavaṇa-madya-pakvān nādīnāṃ ca viṃśati-bʰāgaḥ pañca-viṃśati-bʰāgo vā//
Sentence: 8
dvārādeyaṃ śulkaṃ pañcabʰāgaḥ ānugrāhikaṃ vā yatʰādeśopakāraṃ stʰāpaytet//
dvārādeyaṃ śulkaṃ pañca-bʰāgaḥ ānugrāhikaṃ vā yatʰā-deśa-upakāraṃ stʰāpaytet//
Sentence: 9
jātibʰūmiṣu ca paṇyānāṃ vikrayaḥ//
jāti-bʰūmiṣu ca paṇyānāṃ vikrayaḥ//
Sentence: 10
kʰanibʰyo dʰātupaṇyādāne ṣaṭcʰatam atyayaḥ//
kʰanibʰyo dʰātu-paṇyādāne ṣaṭ-cʰatam atyayaḥ//
Sentence: 11
puṣpapʰalavāṭebʰyaḥ puṣpapʰalādāne catuṣpañcāśatpaṇo daṇḍaḥ //
puṣpa-pʰala-vāṭebʰyaḥ puṣpa-pʰala-ādāne catuṣ-pañcāśat-paṇo daṇḍaḥ //
Sentence: 12
ṣaṇḍebʰyaḥ śākamūlakandādāne pādaūnaṃ dvipañcāśatpaṇo daṇḍaḥ //
ṣaṇḍebʰyaḥ śāka-mūla-kanda-ādāne pāda-ūnaṃ dvi-pañcāśat-paṇo daṇḍaḥ //
Sentence: 13
kṣetrebʰyaḥ sarvasasyādāne tripañcāśatpaṇaḥ //
kṣetrebʰyaḥ sarva-sasya-ādāne tri-pañcāśat-paṇaḥ //
Sentence: 14
paṇo ʼdʰyardʰapaṇaś ca sītātyayaḥ //
paṇo+ adʰyardʰa-paṇaś ca sītā-atyayaḥ //
Sentence: 15ab
ato navapurāṇāṃ deśajāticaritrataḥ /
ato nava-purāṇāṃ deśa-jāti-caritrataḥ /
Sentence: 15cd
paṇyānāṃ stʰāpayec cʰuklam atyayaṃ cāpakārataḥ //
E
paṇyānāṃ stʰāpayet śuklam atyayaṃ ca+ apakārataḥ //
E
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.