TITUS
Kautiliya Arthasastra: Part No. 43

Chapter: 22 


(Tariff of duties and tolls)


Sentence: 1 
   bāhyam ābʰyantaraṃ cātitʰyam //
   
bāhyam ābʰyantaraṃ ca+ ātitʰyam //

Sentence: 2 
   niṣkrāmyaṃ praveśyaṃ ca śulkam //
   
niṣkrāmyaṃ praveśyaṃ ca śulkam //

Sentence: 3 
   praveśyānāṃ mūlyapañcabʰāgaḥ //
   
praveśyānāṃ mūlya-pañca-bʰāgaḥ //

Sentence: 4 
   puṣpapʰalaśākamūlakandavāllikyabījaśuṣkamatsyamāṃsānāṃ ṣaḍbʰāgaṃ gr̥hṇīyāt //
   
puṣpa-pʰala-śāka-mūla-kanda-vāllikya-bīja-śuṣka-matsya-māṃsānāṃ ṣaḍ-bʰāgaṃ gr̥hṇīyāt //

Sentence: 5 
   śaṅkʰavajramaṇimuktāpravālahārāṇāṃ tajjātapuruṣaiḥ kārayet kr̥takarmapramāṇakālavetanapʰalaniṣpattibʰiḥ //
   
śaṅkʰa-vajra-maṇi-muktā-pravāla-hārāṇāṃ taj-jāta-puruṣaiḥ kārayet kr̥ta-karma-pramāṇa-kāla-vetana-pʰala-niṣpattibʰiḥ //

Sentence: 6 
   kṣaumadukūlakrimitānakaṅkaṭaharitālamanaḥśilāñjanahiṅgulukalohavarṇadʰātūnāṃ candanāgurukaṭukakiṇvāvarāṇāṃ carmadantāstaraṇaprāvaraṇakrimijātānām ājaiḍakasya ca daśabʰāgaḥ pañcadaśabʰāgo vā //
   
kṣauma-dukūla-krimi-tāna-kaṅkaṭa-hari-tāla-manaḥ-śilā-añjana-hiṅguluka-loha-varṇa-dʰātūnāṃ candana-aguru-kaṭuka-kiṇva-avarāṇāṃ carma-danta-āstaraṇa-prāvaraṇa-krimi-jātānām āja-eḍakasya ca daśa-bʰāgaḥ pañca-daśa-bʰāgo vā //

Sentence: 7 
   vastracatuṣpadadvipadasūtrakārpāsagandʰabʰaiṣajyakāṣṭʰaveṇuvalkalacarmamr̥dbʰāṇḍānāṃ dʰānyasnehakṣāralavaṇamadyapakvān nādīnāṃ ca viṃśatibʰāgaḥ pañcaviṃśatibʰāgo vā//
   
vastra-catuṣpada-dvipada-sūtra-kārpāsa-gandʰa-bʰaiṣajya-kāṣṭʰa-veṇu-valkala-carma-mr̥dbʰa-aṇḍānāṃ dʰānya-sneha-kṣāra-lavaṇa-madya-pakvān nādīnāṃ ca viṃśati-bʰāgaḥ pañca-viṃśati-bʰāgo vā//

Sentence: 8 
   dvārādeyaṃ śulkaṃ pañcabʰāgaḥ ānugrāhikaṃ vā yatʰādeśopakāraṃ stʰāpaytet//
   
dvārādeyaṃ śulkaṃ pañca-bʰāgaḥ ānugrāhikaṃ vā yatʰā-deśa-upakāraṃ stʰāpaytet//

Sentence: 9 
   jātibʰūmiṣu ca paṇyānāṃ vikrayaḥ//
   
jāti-bʰūmiṣu ca paṇyānāṃ vikrayaḥ//

Sentence: 10 
   kʰanibʰyo dʰātupaṇyādāne ṣaṭcʰatam atyayaḥ//
   
kʰanibʰyo dʰātu-paṇyādāne ṣaṭ-cʰatam atyayaḥ//

Sentence: 11 
   puṣpapʰalavāṭebʰyaḥ puṣpapʰalādāne catuṣpañcāśatpaṇo daṇḍaḥ //
   
puṣpa-pʰala-vāṭebʰyaḥ puṣpa-pʰala-ādāne catuṣ-pañcāśat-paṇo daṇḍaḥ //

Sentence: 12 
   ṣaṇḍebʰyaḥ śākamūlakandādāne pādaūnaṃ dvipañcāśatpaṇo daṇḍaḥ //
   
ṣaṇḍebʰyaḥ śāka-mūla-kanda-ādāne pāda-ūnaṃ dvi-pañcāśat-paṇo daṇḍaḥ //

Sentence: 13 
   kṣetrebʰyaḥ sarvasasyādāne tripañcāśatpaṇaḥ //
   
kṣetrebʰyaḥ sarva-sasya-ādāne tri-pañcāśat-paṇaḥ //

Sentence: 14 
   paṇo ʼdʰyardʰapaṇaś ca sītātyayaḥ //
   
paṇo+ adʰyardʰa-paṇaś ca sītā-atyayaḥ //


Sentence: 15ab 
   ato navapurāṇāṃ deśajāticaritrataḥ /
   
ato nava-purāṇāṃ deśa-jāti-caritrataḥ /

Sentence: 15cd 
   paṇyānāṃ stʰāpayec cʰuklam atyayaṃ cāpakārataḥ //E
   
paṇyānāṃ stʰāpayet śuklam atyayaṃ ca+ apakārataḥ //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.