ūrṇāvalkakārpāsatūlaśaṇakṣaumāṇi ca vidʰavānyaṅgākanyāpravrajitādaṇḍapratikāriṇībʰī rūpājīvāmātr̥kābʰir vr̥ddʰarājadāsībʰir vyuparatopastʰānadevadāsībʰiś ca kartayet // ūrṇā-valka-kārpāsa-tūla-śaṇa-kṣaumāṇi ca vidʰavā-nyaṅgā-kanyā-pravrajitā-daṇḍa-pratikāriṇībʰī rūpa-ājīvā-mātr̥kābʰir vr̥ddʰa-rāja-dāsībʰir vyuparata-upastʰāna-deva-dāsībʰiś ca kartayet //
Sentence: 3
ślakṣṇastʰūlamadʰyatāṃ ca sūtrasya viditvā vetanaṃ kalpayet, bahvalpatāṃ ca // ślakṣṇa-stʰūla-madʰyatāṃ ca sūtrasya viditvā vetanaṃ kalpayet, bahv-alpatāṃ ca //
kr̥takarmapramāṇakālavetanapʰalaniṣpattibʰiḥ kārubʰiś ca karma kārayet, pratisaṃsargaṃ ca gaccʰet // kr̥ta-karma-pramāṇa-kāla-vetana-pʰala-niṣpattibʰiḥ kārubʰiś ca karma kārayet, pratisaṃsargaṃ ca gaccʰet //
Sentence: 8
kṣaumadukūlakrimitānarāṅkavakārpāsasūtravānakarmāntāṃś ca prayuñjāno gandʰamālyadānair anyaiś caupagrāhikair ārādʰayet // kṣauma-dukūla-krimi-tāna-rāṅkava-kārpāsa-sūtra-vāna-karma-antāṃś ca prayuñjāno gandʰa-mālya-dānair anyaiś ca+ aupagrāhikair ārādʰayet //
sāmnāhyā bandʰanīyāś ca yānayugyasya karayet //E
sāmnāhyā bandʰa-nīyāś ca yāna-yugyasya karayet //E
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.