TITUS
Kautiliya Arthasastra: Part No. 44

Chapter: 23 


(Superintendent of yarns (and textiles))


Sentence: 1 
   sūtrādʰyakṣaḥ sūtravarmavastrarajjuvyavahāraṃ tajjātapuruṣaiḥ kārayet //
   
sūtra-adʰyakṣaḥ sūtra-varma-vastra-rajju-vyavahāraṃ taj-jāta-puruṣaiḥ kārayet //

Sentence: 2 
   ūrṇāvalkakārpāsatūlaśaṇakṣaumāṇi ca vidʰavānyaṅgākanyāpravrajitādaṇḍapratikāriṇībʰī rūpājīvāmātr̥kābʰir vr̥ddʰarājadāsībʰir vyuparatopastʰānadevadāsībʰiś ca kartayet //
   
ūrṇā-valka-kārpāsa-tūla-śaṇa-kṣaumāṇi ca vidʰavā-nyaṅgā-kanyā-pravrajitā-daṇḍa-pratikāriṇībʰī rūpa-ājīvā-mātr̥kābʰir vr̥ddʰa-rāja-dāsībʰir vyuparata-upastʰāna-deva-dāsībʰiś ca kartayet //

Sentence: 3 
   ślakṣṇastʰūlamadʰyatāṃ ca sūtrasya viditvā vetanaṃ kalpayet, bahvalpatāṃ ca //
   
ślakṣṇa-stʰūla-madʰyatāṃ ca sūtrasya viditvā vetanaṃ kalpayet, bahv-alpatāṃ ca //

Sentence: 4 
   sūtrapramāṇa jñātvā tailāmalakodvartanair etā anugr̥hṇīyāt //
   
sūtra-pramāṇa jñātvā taila-āmalaka-udvartanair etā anugr̥hṇīyāt //

Sentence: 5 
   titʰiṣu pratimānadānaiś ca karma kārayitavyāḥ //
   
titʰiṣu pratimāna-dānaiś ca karma kārayitavyāḥ //

Sentence: 6 
   sūtrahrāse vetanahrāso dravyasārāt //
   
sūtra-hrāse vetana-hrāso dravya-sārāt //

Sentence: 7 
   kr̥takarmapramāṇakālavetanapʰalaniṣpattibʰiḥ kārubʰiś ca karma kārayet, pratisaṃsargaṃ ca gaccʰet //
   
kr̥ta-karma-pramāṇa-kāla-vetana-pʰala-niṣpattibʰiḥ kārubʰiś ca karma kārayet, pratisaṃsargaṃ ca gaccʰet //

Sentence: 8 
   kṣaumadukūlakrimitānarāṅkavakārpāsasūtravānakarmāntāṃś ca prayuñjāno gandʰamālyadānair anyaiś caupagrāhikair ārādʰayet //
   
kṣauma-dukūla-krimi-tāna-rāṅkava-kārpāsa-sūtra-vāna-karma-antāṃś ca prayuñjāno gandʰa-mālya-dānair anyaiś ca+ aupagrāhikair ārādʰayet //

Sentence: 9 
   vastrāstaraṇaprāvaraṇavikalpān uttʰāpayet //
   
vastra-āstaraṇa-prāvaraṇa-vikalpān uttʰāpayet //

Sentence: 10 
   kaṅkaṭakarmāntāṃś ca tajjātakāruśilpibʰiḥ kārayet //
   
kaṅkaṭa-karma-antāṃś ca taj-jāta-kāru-śilpibʰiḥ kārayet //

Sentence: 11 
   yāś cāniṣkāsinyaḥ proṣitā vidʰavā nyaṅgāḥ kanyakā vātmānaṃ bibʰr̥yuḥ tāḥ svadāsībʰir anusārya sa-upagrahaṃ karma kārayitavyāḥ //
   
yāś ca+ aniṣkāsinyaḥ proṣitā vidʰavā nyaṅgāḥ kanyakā vā+ ātmānaṃ bibʰr̥yuḥ tāḥ sva-dāsībʰir anusārya sa-upagrahaṃ karma kārayitavyāḥ //

Sentence: 12 
   svayam āgaccʰantīnāṃ vā sūtraśālāṃ pratyuṣasi bʰāṇḍavetanavinimayaṃ kārayet //
   
svayam āgaccʰantīnāṃ vā sūtra-śālāṃ pratyuṣasi bʰāṇḍa-vetana-vinimayaṃ kārayet //

Sentence: 13 
   sūtraparīkṣārtʰamātraḥ pradīpaḥ //
   
sūtra-parīkṣā-artʰa-mātraḥ pradīpaḥ //

Sentence: 14 
   striyā mukʰasaṃdarśane ʼnyakāryasambʰāṣāyāṃ vā pūrvaḥ sāhasadaṇḍaḥ, vetanakālātipātane madʰyamaḥ, akr̥takarmavetanapradāne ca //
   
striyā mukʰa-saṃdarśane+ anya-kārya-sambʰāṣāyāṃ vā pūrvaḥ sāhasa-daṇḍaḥ, vetana-kāla-atipātane madʰyamaḥ, akr̥ta-karma-vetana-pradāne ca //

Sentence: 15 
   gr̥hītvā vetanaṃ karmākurvatyā aṅguṣṭʰasaṃdaṃśaṃ dāpayet, bʰakṣitāpahr̥tāvaskanditānāṃ ca //
   
gr̥hītvā vetanaṃ karma-akurvatyā aṅguṣṭʰa-saṃdaṃśaṃ dāpayet, bʰakṣita-apahr̥ta-avaskanditānāṃ ca //

Sentence: 16 
   vetaneṣu ca karmakarāṇām aparādʰato daṇḍaḥ //
   
vetaneṣu ca karma-karāṇām aparādʰato daṇḍaḥ //

Sentence: 17 
   rajjuvartakair varmakāraiś ca svayaṃ saṃsr̥jyeta //
   
rajju-vartakair varma-kāraiś ca svayaṃ saṃsr̥jyeta //

Sentence: 18 
   bʰāṇḍāni ca varatrādīni vartayet //
   
bʰāṇḍāni ca varatra-ādīni vartayet //


Sentence: 19ab 
   sūtravalkamayī rajjur varatrā vaitravaiṇavīḥ /
   
sūtra-valkamayī rajjur varatrā vaitra-vaiṇavīḥ /

Sentence: 19cd 
   sāmnāhyā bandʰanīyāś ca yānayugyasya karayet //E
   
sāmnāhyā bandʰa-nīyāś ca yāna-yugyasya karayet //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.