TITUS
Kautiliya Arthasastra: Part No. 45

Chapter: 24 


(Director of agriculture)


Sentence: 1 
   sītādʰyakṣaḥ kr̥ṣitantraśulbavr̥kṣāyurvedajñas tajjñasakʰo vā sarvadʰānyapuṣpapʰalaśākakandamūlavāllikyakṣaumakārpāsabījāni yatʰākālaṃ gr̥hṇīyāt //
   
sītā-adʰyakṣaḥ kr̥ṣi-tantra-śulba-vr̥kṣa-āyur-vedajñas taj-jña-sakʰo vā sarva-dʰānya-puṣpa-pʰala-śāka-kanda-mūla-vāllikya-kṣauma-kārpāsa-bījāni yatʰā-kālaṃ gr̥hṇīyāt //

Sentence: 2 
   bahuhalaparikr̥ṣṭāyāṃ svabʰūmau dāsakarmakaradaṇḍapratikartr̥bʰir vāpayet //
   
bahu-hala-parikr̥ṣṭāyāṃ sva-bʰūmau dāsa-karma-kara-daṇḍa-pratikartr̥bʰir vāpayet //

Sentence: 3 
   karṣaṇayantropakaraṇabalīvardaiś caiṣām asaṅgaṃ kārayet, kārubʰiś ca karmārakuṭṭākamedakarajjuvartakasarpagrāhādibʰiś ca //
   
karṣaṇa-yantra-upakaraṇa-balīvardaiś ca+ eṣām asaṅgaṃ kārayet, kārubʰiś ca karmāra-kuṭṭāka-medaka-rajju-vartaka-sarpa-grāha-ādibʰiś ca //

Sentence: 4 
   teṣāṃ karmapʰalavinipāte tatpʰalahānaṃ daṇḍaḥ //
   
teṣāṃ karma-pʰala-vinipāte tat-pʰala-hānaṃ daṇḍaḥ //

Sentence: 5 
   ṣoḍaśadroṇaṃ jāṅgalānāṃ varṣapramāṇam, adʰyardʰam ānūpānāṃ deśavāpānām, ardʰatrayodaśāśmakānām, trayoviṃśatir avantīnām, amitam aparāntānāṃ haimanyānāṃ ca, kulyāvāpānāṃ ca kālataḥ //
   
ṣoḍaśa-droṇaṃ jāṅgalānāṃ varṣa-pramāṇam, adʰyardʰam ānūpānāṃ deśa-vāpānām, ardʰa-trayodaśa+ aśmakānām, trayoviṃśatir avantīnām, amitam apara-antānāṃ haimanyānāṃ ca, kulyā-āvāpānāṃ ca kālataḥ //

Sentence: 6 
   varṣatribʰāgaḥ pūrvapaścimamāsayoḥ, dvau tribʰāgau madʰyamayoḥ - suṣamārūpam //
   
varṣa-tri-bʰāgaḥ pūrva-paścima-māsayoḥ, dvau tri-bʰāgau madʰyamayoḥ - suṣamā-rūpam //

Sentence: 7 
   tasyopaladʰir br̥haspateḥ stʰānagamanagarbʰādʰānebʰyaḥ śukrodayāstamayacārebʰyaḥ sūryasya prakr̥tivaikr̥tāc ca //
   
tasya+ upaladʰir br̥haspateḥ stʰāna-gamana-garbʰa-ādʰānebʰyaḥ śukra-udaya-astamaya-cārebʰyaḥ sūryasya prakr̥ti-vaikr̥tāc ca //

Sentence: 8 
   sūryād bījasiddʰiḥ, br̥haspateḥ sasyānāṃ stambakāritā, śukrād vr̥ṣṭiḥ / iti //
   
sūryād bīja-siddʰiḥ, br̥haspateḥ sasyānāṃ stamba-kāritā, śukrād vr̥ṣṭiḥ / iti //


Sentence: 9ab 
   trayaḥ saptāhikā megʰā aśītiḥ kaṇaśīkarāḥ /
   
trayaḥ sapta-ahikā megʰā aśītiḥ kaṇa-śīkarāḥ /

Sentence: 9cd 
   ṣaṣṭir ātapamegʰānām eṣā vr̥ṣṭiḥ samā hitā //
   
ṣaṣṭir ātapa-megʰānām eṣā vr̥ṣṭiḥ samā hitā //

Sentence: 10ab 
   vātam ātapayogaṃ ca vibʰajan yatra varṣati /
   
vātam ātapa-yogaṃ ca vibʰajan yatra varṣati /

Sentence: 10cd 
   trīn karīṣāṃś ca janayaṃs tatra sasyāgamo dʰruvaḥ //
   
trīn karīṣāṃś ca janayaṃs tatra sasya-āgamo dʰruvaḥ //


Sentence: 11 
   tataḥ prabʰūtodakam alpodakaṃ vā sasyaṃ vāpayet //
   
tataḥ prabʰūta-udakam alpa-udakaṃ vā sasyaṃ vāpayet //

Sentence: 12 
   śālivrīhikodravatilapriyaṅgūdārakavarakāḥ pūrvavāpāḥ //
   
śāli-vrīhi-kodrava-tila-priyaṅgu-udāraka-varakāḥ pūrva-vāpāḥ //

Sentence: 13 
   mudgamāṣaśaimbyā madʰyavāpāḥ //
   
mudga-māṣa-śaimbyā madʰya-vāpāḥ //

Sentence: 14 
   kusumbʰamasūrakulattʰayavagodʰūmakalāyātasīsarṣapāḥ paścādvāpāḥ //
   
kusumbʰa-masūra-kulattʰa-yava-go-dʰūma-kalāya-atasī-sarṣapāḥ paścād-vāpāḥ //

Sentence: 15 
   yatʰartuvaśena vā bījavāpāḥ //
   
yatʰā-r̥tu-vaśena vā bīja-vāpāḥ //




Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.