prarūḍʰāṃś cāśuṣkakaṭumatsyāṃś ca snuhikṣīreṇa pāyayet // prarūḍʰāṃś ca+ aśuṣka-kaṭu-matsyāṃś ca snuhi-kṣīreṇa pāyayet //
Sentence: 26ab
kārpāsasāraṃ nirmokaṃ sarpasya ca samāharet / kārpāsa-sāraṃ nirmokaṃ sarpasya ca samāharet /
Sentence: 26cd
na sarpās tatra tiṣṭʰanti dʰūmo yatraiṣa tiṣṭʰati // na sarpās tatra tiṣṭʰanti dʰūmo yatra+ eṣa tiṣṭʰati //
Sentence: 27
sarvajījānāṃ tu pratʰamavāpe suvarṇodakasamplutāṃ pūrvamuṣṭiṃ vāpayed, amuṃ ca mantraṃ brūyāt - "prajāpataye kāśyapāya devāya ca namaḥ sadā / sītā me r̥dʰyatāṃ devī bījeṣu ca dʰaneṣu ca // sarva-jījānāṃ tu pratʰama-vāpe suvarṇa-udaka-samplutāṃ pūrva-muṣṭiṃ vāpayed, amuṃ ca mantraṃ brūyāt - "prajāpataye kāśyapāya devāya ca namaḥ sadā / sītā me r̥dʰyatāṃ devī bījeṣu ca dʰaneṣu ca //
Sentence: 28
ṣaṇḍavāṭagopālakadāsakarmakarebʰyo yatʰāpuruṣaparivāpaṃ bʰaktaṃ kuryāt, sa-pādapaṇikaṃ ca māsaṃ dadyāt // ṣaṇḍa-vāṭa-go-pālaka-dāsa-karma-karebʰyo yatʰā-puruṣa-parivāpaṃ bʰaktaṃ kuryāt, sa-pāda-paṇikaṃ ca māsaṃ dadyāt //
anagnikāḥ sa-udakāś ca kʰale syuḥ parikarmiṇaḥ //E
anagnikāḥ sa-udakāś ca kʰale syuḥ parikarmiṇaḥ //E
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.