TITUS
Kautiliya Arthasastra: Part No. 48

Book: 2 


Chapter: 24 


Sentence: 21 
   ikṣavo hi bahvābādʰā vyayagrāhiṇaś ca //
   
ikṣavo hi bahv-ābādʰā vyaya-grāhiṇaś ca //

Sentence: 22 
   pʰenāgʰāto vallīpʰalānām, parīvāhāntāḥ pippalīmr̥dvīkekṣūṇām, kūpaparyantāḥ śākamūlānām, haraṇīparyantā haritakānām, pālyo lavānāṃ gandʰabʰaiṣajyośīrahrīberapiṇḍālukādīnām //
   
pʰena-āgʰāto vallī-pʰalānām, parīvāha-antāḥ pippalī-mr̥dvīka-ikṣūṇām, kūpa-paryantāḥ śāka-mūlānām, haraṇī-paryantā haritakānām, pālyo lavānāṃ gandʰa-bʰaiṣajya-uśīra-hrībera-piṇḍāluka-ādīnām //

Sentence: 23 
   yatʰāsvaṃ bʰūmiṣu ca stʰālyāś cānūpyāś cauṣadʰīḥ stʰāpayet //
   
yatʰā-svaṃ bʰūmiṣu ca stʰālyāś ca+ ānūpyāś ca+ oṣadʰīḥ stʰāpayet //

Sentence: 24 
   tuṣārapāyanamuṣṇaśoṣaṇaṃ cāsaptarātrād iti dʰānyabījānām, trirātraṃ vā pañcarātraṃ vā kośīdʰānyānām, madʰugʰr̥tasūkaravasābʰiḥ śakr̥dyuktābʰiḥ kāṇḍabījānāṃ cʰedalepo, madʰugʰr̥tena kandānām, astʰibījānāṃ śakr̥dālepaḥ, śākʰināṃ gartadāho go ʼstʰiśakr̥dbʰiḥ kāle dauhrdaṃ ca //
   
tuṣāra-pāyana-muṣṇa-śoṣaṇaṃ ca+ ā-sapta-rātrād iti dʰānya-bījānām, tri-rātraṃ vā pañca-rātraṃ vā kośī-dʰānyānām, madʰu-gʰr̥ta-sūkara-vasābʰiḥ śakr̥d-yuktābʰiḥ kāṇḍa-bījānāṃ cʰeda-lepo, madʰu-gʰr̥tena kandānām, astʰi-bījānāṃ śakr̥d-ālepaḥ, śākʰināṃ garta-dāho go-astʰi-śakr̥dbʰiḥ kāle dauhrdaṃ ca //

Sentence: 25 
   prarūḍʰāṃś cāśuṣkakaṭumatsyāṃś ca snuhikṣīreṇa pāyayet //
   
prarūḍʰāṃś ca+ aśuṣka-kaṭu-matsyāṃś ca snuhi-kṣīreṇa pāyayet //


Sentence: 26ab 
   kārpāsasāraṃ nirmokaṃ sarpasya ca samāharet /
   
kārpāsa-sāraṃ nirmokaṃ sarpasya ca samāharet /

Sentence: 26cd 
   na sarpās tatra tiṣṭʰanti dʰūmo yatraiṣa tiṣṭʰati //
   
na sarpās tatra tiṣṭʰanti dʰūmo yatra+ eṣa tiṣṭʰati //


Sentence: 27 
   sarvajījānāṃ tu pratʰamavāpe suvarṇodakasamplutāṃ pūrvamuṣṭiṃ vāpayed, amuṃ ca mantraṃ brūyāt - "prajāpataye kāśyapāya devāya ca namaḥ sadā / sītā me r̥dʰyatāṃ devī bījeṣu ca dʰaneṣu ca //
   
sarva-jījānāṃ tu pratʰama-vāpe suvarṇa-udaka-samplutāṃ pūrva-muṣṭiṃ vāpayed, amuṃ ca mantraṃ brūyāt - "prajāpataye kāśyapāya devāya ca namaḥ sadā / sītā me r̥dʰyatāṃ devī bījeṣu ca dʰaneṣu ca //

Sentence: 28 
   ṣaṇḍavāṭagopālakadāsakarmakarebʰyo yatʰāpuruṣaparivāpaṃ bʰaktaṃ kuryāt, sa-pādapaṇikaṃ ca māsaṃ dadyāt //
   
ṣaṇḍa-vāṭa-go-pālaka-dāsa-karma-karebʰyo yatʰā-puruṣa-parivāpaṃ bʰaktaṃ kuryāt, sa-pāda-paṇikaṃ ca māsaṃ dadyāt //

Sentence: 29 
   karmānurūpaṃ kārubʰyo bʰaktavetanam //
   
karma-anurūpaṃ kārubʰyo bʰakta-vetanam //

Sentence: 30 
   praśīrṇaṃ ca puṣpapʰalaṃ devakāryārtʰaṃ vrīhiyavam āgrayaṇārtʰaṃ śrotriyās tapasvinaś cāhareyuḥ, rāśimūlam uñcʰavr̥ttayaḥ //
   
praśīrṇaṃ ca puṣpa-pʰalaṃ deva-kārya-artʰaṃ vrīhi-yavam āgrayaṇa-artʰaṃ śrotriyās tapasvinaś ca+ āhareyuḥ, rāśi-mūlam uñcʰa-vr̥ttayaḥ //


Sentence: 31ab 
   yatʰākālaṃ ca sasyādi jātaṃ jātaṃ praveśayet /
   
yatʰā-kālaṃ ca sasya-ādi jātaṃ jātaṃ praveśayet /

Sentence: 31cd 
   na kṣetre stʰāpayet kiṃcit palālam api paṇḍitaḥ //
   
na kṣetre stʰāpayet kiṃcit palālam api paṇḍitaḥ //

Sentence: 32ab 
   prākārāṇāṃ samuccʰrayān valabʰīr vā tatʰāvidʰāḥ /
   
prākārāṇāṃ samuccʰrayān valabʰīr vā tatʰā-vidʰāḥ /

Sentence: 32cd 
   na saṃhatāni kurvīta na tuccʰāni śirāṃsi ca //
   
na saṃhatāni kurvīta na tuccʰāni śirāṃsi ca //

Sentence: 33ab 
   kʰalasya prakarān kuryān maṇḍalānte samāśritān /
   
kʰalasya prakarān kuryān maṇḍala-ante samāśritān /

Sentence: 33cd 
   anagnikāḥ sa-udakāś ca kʰale syuḥ parikarmiṇaḥ //E
   
anagnikāḥ sa-udakāś ca kʰale syuḥ parikarmiṇaḥ //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.