TITUS
Kautiliya Arthasastra: Part No. 49
Chapter: 25
(Controller of spiritual liquors)
Sentence: 1
surādʰyakṣaḥ surākiṇvavyavahārān durge janapade skandʰāvāre vā tajjātasurākiṇvavyavahāribʰiḥ kārayed, ekamukʰam anekamukʰaṃ vā vikrayakrayavaśena vā //
surā-adʰyakṣaḥ surā-kiṇva-vyavahārān durge jana-pade skandʰa-āvāre vā taj-jāta-surā-kiṇva-vyavahāribʰiḥ kārayed, eka-mukʰam aneka-mukʰaṃ vā vikraya-kraya-vaśena vā //
Sentence: 2
ṣaṭśatam atyayam anyatra kartr̥kretr̥vikretr̥̄ṇāṃ stʰāpayet //
ṣaṭ-śatam atyayam anyatra kartr̥-kretr̥-vikretr̥̄ṇāṃ stʰāpayet //
Sentence: 3
grāmād anirṇayaṇam asampātaṃ ca surāyāḥ, pramādabʰayāt karmasu ñjirdiṣṭānām, maryādātikramabʰayād āryāṇām, utsāhabʰayāc ca tīṣkṇānām //
grāmād anirṇayaṇam asampātaṃ ca surāyāḥ, pramāda-bʰayāt karmasu ñjirdiṣṭānām, maryāda-atikrama-bʰayād āryāṇām, utsāha-bʰayāc ca tīṣkṇānām //
Sentence: 4
lakṣitam alpaṃ vā caturbʰāgam ardʰakuḍubaṃ kuḍubam ardʰaprastʰaṃ prastʰaṃ veti jñātaśaucā nirhareyuḥ //
lakṣitam alpaṃ vā catur-bʰāgam ardʰa-kuḍubaṃ kuḍubam ardʰa-prastʰaṃ prastʰaṃ vā+ iti jñāta-śaucā nirhareyuḥ //
Sentence: 5
pānāgāreṣu vā pibeyur asaṃcāriṇaḥ //
pāna-agāreṣu vā pibeyur asaṃcāriṇaḥ //
Sentence: 6
nikṣepopanidʰiprayogāpahr̥tānām aniṣṭopagatānāṃ ca dravyāṇāṃ jñānārtʰam asvāmikaṃ kupyaṃ hiraṇyaṃ copalabʰya niṣkeptāram anyatra vyapadeśena grāhayed, ativyayakartāram anāyativyayaṃ ca //
nikṣepa-upanidʰi-prayoga-apahr̥tānām aniṣṭa-upagatānāṃ ca dravyāṇāṃ jñāna-artʰam asvāmikaṃ kupyaṃ hiraṇyaṃ ca+ upalabʰya niṣkeptāram anyatra vyapadeśena grāhayed, ativyaya-kartāram anāyati-vyayaṃ ca //
Sentence: 7
na cānargʰeṇa kālikāṃ vā surāṃ dadyād, anyatra duṣṭasurāyāḥ //
na ca+ anargʰeṇa kālikāṃ vā surāṃ dadyād, anyatra duṣṭa-surāyāḥ //
Sentence: 8
tām anyatra vikrāpayet //
tām anyatra vikrāpayet //
Sentence: 9
dāsakarmakarebʰyo vā vetanaṃ dadyāt //
dāsa-karma-karebʰyo vā vetanaṃ dadyāt //
Sentence: 10
vāhanapratipānaṃ sūkarapoṣaṇaṃ vā dadyāt //
vāhana-pratipānaṃ sūkara-poṣaṇaṃ vā dadyāt //
Sentence: 11
pānāgārāṇyanekakakṣyāṇi vibʰaktaśayanāsanavanti pānoddeśāni gandʰamālyodakavanti r̥tusukʰāni kārayet //
pāna-agārāṇy-aneka-kakṣyāṇi vibʰakta-śayana-āsanavanti pāna-uddeśāni gandʰa-mālya-udakavanti r̥tu-sukʰāni kārayet //
Sentence: 12
tatrastʰāḥ prakr̥tyautpattikau vyayau gūḍʰā vidyuḥ, āgantūṃś ca //
tatrastʰāḥ prakr̥ty-autpattikau vyayau gūḍʰā vidyuḥ, āgantūṃś ca //
Sentence: 13
kretr̥̄ṇāṃ mattasuptānām alaṅkārāc cʰādanahiraṇyāni ca vidyuḥ //
kretr̥̄ṇāṃ matta-suptānām alaṅkārāt cʰādana-hiraṇyāni ca vidyuḥ //
Sentence: 14
tannāśe vaṇijas tac ca tāvac ca daṇḍaṃ dadyuḥ //
tan-nāśe vaṇijas tac ca tāvac ca daṇḍaṃ dadyuḥ //
Sentence: 15
vaṇijaśs tu saṃvr̥teṣu kakṣyāvibʰāgeṣu svadāsībʰiḥ peśalarūpābʰir āgantūnāṃ vāstavyānāṃ cāryarūpāṇāṃ mattasuptānāṃ bʰāvaṃ vidyuḥ //
vaṇijaśs tu saṃvr̥teṣu kakṣyā-vibʰāgeṣu sva-dāsībʰiḥ peśala-rūpābʰir āgantūnāṃ vāstavyānāṃ ca+ ārya-rūpāṇāṃ matta-suptānāṃ bʰāvaṃ vidyuḥ //
Sentence: 16
medakaprasannāsavāriṣṭamaireyamadʰūnām //
medaka-prasanna-āsava-ariṣṭa-maireya-madʰūnām //
Sentence: 17
udakadroṇaṃ taṇḍulānām ardʰāḍʰakaṃ trayaḥ prastʰāḥ kiṇvasyeti medakayogaḥ //
udaka-droṇaṃ taṇḍulānām ardʰa-āḍʰakaṃ trayaḥ prastʰāḥ kiṇvasya+ iti medaka-yogaḥ //
Sentence: 18
dvādaśāḍʰakaṃ piṣṭasya pañca prastʰāḥ kiṇvasya kramukatvakpʰalayukto vā jātisambʰāraḥ prasannāyogaḥ //
dvādaśa-āḍʰakaṃ piṣṭasya pañca prastʰāḥ kiṇvasya kramuka-tvak-pʰala-yukto vā jāti-sambʰāraḥ prasannā-yogaḥ //
Sentence: 19
kapittʰatulā pʰāṇitaṃ pañcataulikaṃ prastʰo madʰuna ity āsavayogaḥ //
kapittʰa-tulā pʰāṇitaṃ pañca-taulikaṃ prastʰo madʰuna ity āsava-yogaḥ //
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.