TITUS
Kautiliya Arthasastra: Part No. 49

Chapter: 25 


(Controller of spiritual liquors)


Sentence: 1 
   surādʰyakṣaḥ surākiṇvavyavahārān durge janapade skandʰāvāre vā tajjātasurākiṇvavyavahāribʰiḥ kārayed, ekamukʰam anekamukʰaṃ vā vikrayakrayavaśena vā //
   
surā-adʰyakṣaḥ surā-kiṇva-vyavahārān durge jana-pade skandʰa-āvāre vā taj-jāta-surā-kiṇva-vyavahāribʰiḥ kārayed, eka-mukʰam aneka-mukʰaṃ vā vikraya-kraya-vaśena vā //

Sentence: 2 
   ṣaṭśatam atyayam anyatra kartr̥kretr̥vikretr̥̄ṇāṃ stʰāpayet //
   
ṣaṭ-śatam atyayam anyatra kartr̥-kretr̥-vikretr̥̄ṇāṃ stʰāpayet //

Sentence: 3 
   grāmād anirṇayaṇam asampātaṃ ca surāyāḥ, pramādabʰayāt karmasu ñjirdiṣṭānām, maryādātikramabʰayād āryāṇām, utsāhabʰayāc ca tīṣkṇānām //
   
grāmād anirṇayaṇam asampātaṃ ca surāyāḥ, pramāda-bʰayāt karmasu ñjirdiṣṭānām, maryāda-atikrama-bʰayād āryāṇām, utsāha-bʰayāc ca tīṣkṇānām //

Sentence: 4 
   lakṣitam alpaṃ vā caturbʰāgam ardʰakuḍubaṃ kuḍubam ardʰaprastʰaṃ prastʰaṃ veti jñātaśaucā nirhareyuḥ //
   
lakṣitam alpaṃ vā catur-bʰāgam ardʰa-kuḍubaṃ kuḍubam ardʰa-prastʰaṃ prastʰaṃ vā+ iti jñāta-śaucā nirhareyuḥ //

Sentence: 5 
   pānāgāreṣu vā pibeyur asaṃcāriṇaḥ //
   
pāna-agāreṣu vā pibeyur asaṃcāriṇaḥ //

Sentence: 6 
   nikṣepopanidʰiprayogāpahr̥tānām aniṣṭopagatānāṃ ca dravyāṇāṃ jñānārtʰam asvāmikaṃ kupyaṃ hiraṇyaṃ copalabʰya niṣkeptāram anyatra vyapadeśena grāhayed, ativyayakartāram anāyativyayaṃ ca //
   
nikṣepa-upanidʰi-prayoga-apahr̥tānām aniṣṭa-upagatānāṃ ca dravyāṇāṃ jñāna-artʰam asvāmikaṃ kupyaṃ hiraṇyaṃ ca+ upalabʰya niṣkeptāram anyatra vyapadeśena grāhayed, ativyaya-kartāram anāyati-vyayaṃ ca //

Sentence: 7 
   na cānargʰeṇa kālikāṃ vā surāṃ dadyād, anyatra duṣṭasurāyāḥ //
   
na ca+ anargʰeṇa kālikāṃ vā surāṃ dadyād, anyatra duṣṭa-surāyāḥ //

Sentence: 8 
   tām anyatra vikrāpayet //
   
tām anyatra vikrāpayet //

Sentence: 9 
   dāsakarmakarebʰyo vā vetanaṃ dadyāt //
   
dāsa-karma-karebʰyo vā vetanaṃ dadyāt //

Sentence: 10 
   vāhanapratipānaṃ sūkarapoṣaṇaṃ vā dadyāt //
   
vāhana-pratipānaṃ sūkara-poṣaṇaṃ vā dadyāt //

Sentence: 11 
   pānāgārāṇyanekakakṣyāṇi vibʰaktaśayanāsanavanti pānoddeśāni gandʰamālyodakavanti r̥tusukʰāni kārayet //
   
pāna-agārāṇy-aneka-kakṣyāṇi vibʰakta-śayana-āsanavanti pāna-uddeśāni gandʰa-mālya-udakavanti r̥tu-sukʰāni kārayet //

Sentence: 12 
   tatrastʰāḥ prakr̥tyautpattikau vyayau gūḍʰā vidyuḥ, āgantūṃś ca //
   
tatrastʰāḥ prakr̥ty-autpattikau vyayau gūḍʰā vidyuḥ, āgantūṃś ca //

Sentence: 13 
   kretr̥̄ṇāṃ mattasuptānām alaṅkārāc cʰādanahiraṇyāni ca vidyuḥ //
   
kretr̥̄ṇāṃ matta-suptānām alaṅkārāt cʰādana-hiraṇyāni ca vidyuḥ //

Sentence: 14 
   tannāśe vaṇijas tac ca tāvac ca daṇḍaṃ dadyuḥ //
   
tan-nāśe vaṇijas tac ca tāvac ca daṇḍaṃ dadyuḥ //

Sentence: 15 
   vaṇijaśs tu saṃvr̥teṣu kakṣyāvibʰāgeṣu svadāsībʰiḥ peśalarūpābʰir āgantūnāṃ vāstavyānāṃ cāryarūpāṇāṃ mattasuptānāṃ bʰāvaṃ vidyuḥ //
   
vaṇijaśs tu saṃvr̥teṣu kakṣyā-vibʰāgeṣu sva-dāsībʰiḥ peśala-rūpābʰir āgantūnāṃ vāstavyānāṃ ca+ ārya-rūpāṇāṃ matta-suptānāṃ bʰāvaṃ vidyuḥ //

Sentence: 16 
   medakaprasannāsavāriṣṭamaireyamadʰūnām //
   
medaka-prasanna-āsava-ariṣṭa-maireya-madʰūnām //

Sentence: 17 
   udakadroṇaṃ taṇḍulānām ardʰāḍʰakaṃ trayaḥ prastʰāḥ kiṇvasyeti medakayogaḥ //
   
udaka-droṇaṃ taṇḍulānām ardʰa-āḍʰakaṃ trayaḥ prastʰāḥ kiṇvasya+ iti medaka-yogaḥ //

Sentence: 18 
   dvādaśāḍʰakaṃ piṣṭasya pañca prastʰāḥ kiṇvasya kramukatvakpʰalayukto vā jātisambʰāraḥ prasannāyogaḥ //
   
dvādaśa-āḍʰakaṃ piṣṭasya pañca prastʰāḥ kiṇvasya kramuka-tvak-pʰala-yukto vā jāti-sambʰāraḥ prasannā-yogaḥ //

Sentence: 19 
   kapittʰatulā pʰāṇitaṃ pañcataulikaṃ prastʰo madʰuna ity āsavayogaḥ //
   
kapittʰa-tulā pʰāṇitaṃ pañca-taulikaṃ prastʰo madʰuna ity āsava-yogaḥ //




Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.