TITUS
Kautiliya Arthasastra: Part No. 55

Book: 2 


Chapter: 25 


Sentence: 27 
   pāṭʰālogʰratejovatyelāvālukamadʰukamadʰurasāpriyaṅgudāruharidrāmaricapippalīnāṃ ca pañcakārṣikaḥ sambʰārayogo medakasya prasannāyāś ca //
   
pāṭʰā-logʰra-tejovaty-elā-vāluka-madʰuka-madʰu-rasā-priyaṅgu-dāru-haridrā-marica-pippalīnāṃ ca pañca-kārṣikaḥ sambʰāra-yogo medakasya prasannāyāś ca //

Sentence: 28 
   madʰukaniryūhayuktā kaṭaśarkarā varṇaprasādanī ca //
   
madʰuka-niryūha-yuktā kaṭa-śarkarā varṇa-prasādanī ca //

Sentence: 29 
   cocacitrakavilaṅgagajapippalīnāṃ ca kārṣikaḥ kramukamadʰukamustālodʰrāṇāṃ dvikārṣikaś cāsavasambʰāraḥ //
   
coca-citraka-vilaṅga-gaja-pippalīnāṃ ca kārṣikaḥ kramuka-madʰuka-mustā-lodʰrāṇāṃ dvi-kārṣikaś ca+ āsava-sambʰāraḥ //

Sentence: 30 
   daśabʰāgaś caiṣāṃ bījabandʰaḥ //
   
daśa-bʰāgaś ca+ eṣāṃ bīja-bandʰaḥ //

Sentence: 31 
   prasannāyogaḥ śvetasurāyāḥ //
   
prasannā-yogaḥ śveta-surāyāḥ //

Sentence: 32 
   sahakārasurā rasottarā bījottarā vā mahāsurā sambʰārikī vā //
   
sahakāra-surā rasa-uttarā bīja-uttarā vā mahā-surā sambʰārikī vā //

Sentence: 33 
   tāsāṃ moraṭāpalāśapattūrameṣaśr̥ṅgīkarañjakṣīravr̥kṣakaṣāyabʰāvitaṃ dagdʰakaṭaśarkarācūrṇaṃ logʰracitrakavilaṅgapāṭʰāmustākaliṅgayavadāruharidrendīvaraśatapuṣpāpāmārgasaptaparṇanimbāspʰotakalkārdʰayuktam antarnakʰo muṣṭiḥ kumbʰīṃ rājapeyāṃ prasādayati //
   
tāsāṃ moraṭā-palāśa-pattūra-meṣa-śr̥ṅgī-karañja-kṣīra-vr̥kṣa-kaṣāya-bʰāvitaṃ dagdʰa-kaṭa-śarkarā-cūrṇaṃ logʰra-citraka-vilaṅga-pāṭʰā-mustā-kaliṅga-yava-dāru-haridra-indīvara-śata-puṣpa-apāmārga-sapta-parṇa-nimba-āspʰota-kalka-ardʰa-yuktam antar-nakʰo muṣṭiḥ kumbʰīṃ rāja-peyāṃ prasādayati //

Sentence: 34 
   pʰāṇitaḥ pañcapalikaś cātra rasavr̥ddʰir deyaḥ //
   
pʰāṇitaḥ pañca-palikaś ca+ atra rasa-vr̥ddʰir deyaḥ //

Sentence: 35 
   kuṭumbinaḥ kr̥tyeṣu śvetasurām, auṣadʰārtʰaṃ vāriṣṭam, anyad vā kartuṃ labʰeran //
   
kuṭumbinaḥ kr̥tyeṣu śveta-surām, auṣadʰa-artʰaṃ vāriṣṭam, anyad vā kartuṃ labʰeran //

Sentence: 36 
   utsavasamājayātrāsu caturahaḥ sauriko deyaḥ //
   
utsava-samāja-yātrāsu catur-ahaḥ sauriko deyaḥ //

Sentence: 37 
   teṣv ananujñātānāṃ prahavanāntaṃ daivasikam atyayaṃ gr̥hṇīyāt //
   
teṣv ananujñātānāṃ prahavana-antaṃ daivasikam atyayaṃ gr̥hṇīyāt //

Sentence: 38 
   surākiṇvavicayaṃ striyo bālāś ca kuryuḥ //
   
surā-kiṇva-vicayaṃ striyo bālāś ca kuryuḥ //

Sentence: 39 
   arājapaṇyāḥ pañcakaṃ śataṃ śulkaṃ dadyuḥ, surakāmedakāriṣṭamadʰupʰalāmlāmlaśīdʰūnāṃ ca //
   
arāja-paṇyāḥ pañcakaṃ śataṃ śulkaṃ dadyuḥ, surakā-medaka-ariṣṭa-madʰu-pʰala-āmla-āmla-śīdʰūnāṃ ca //


Sentence: 40ab 
   ahnaś ca vikrayaṃ jñātvā vyājīṃ mānahiraṇyayoḥ /
   
ahnaś ca vikrayaṃ jñātvā vyājīṃ māna-hiraṇyayoḥ /

Sentence: 40cd 
   tatʰā vaidʰaraṇaṃ kuryād ucitaṃ cānuvartayet //E
   
tatʰā vaidʰaraṇaṃ kuryād ucitaṃ ca+ anuvartayet //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.