TITUS
Kautiliya Arthasastra: Part No. 56

Chapter: 26 


(Supervisor of (animal-)slaughter)


Sentence: 1 
   sūnādʰyakṣaḥ pradiṣṭābʰayānām abʰayavanavāsināṃ ca mr̥gapaśupakṣimatsyānāṃ bandʰavadʰahiṃsāyām uttamaṃ daṇḍaṃ kārayet, kuṭumbinām abʰayavanaparigraheṣu madʰyamam //
   
sūnā-adʰyakṣaḥ pradiṣṭa-abʰayānām abʰaya-vana-vāsināṃ ca mr̥ga-paśu-pakṣi-matsyānāṃ bandʰa-vadʰa-hiṃsāyām uttamaṃ daṇḍaṃ kārayet, kuṭumbinām abʰaya-vana-parigraheṣu madʰyamam //

Sentence: 2 
   apravr̥ttavadʰānāṃ matsyapakṣiṇāṃ bandʰavadʰahiṃsāyāṃ pādonasaptaviṃśatipaṇam atyayaṃ kuryāt, mr̥gapaśūnāṃ dviguṇam //
   
apravr̥tta-vadʰānāṃ matsya-pakṣiṇāṃ bandʰa-vadʰa-hiṃsāyāṃ pāda-ūna-sapta-viṃśati-paṇam atyayaṃ kuryāt, mr̥ga-paśūnāṃ dvi-guṇam //

Sentence: 3 
   pravr̥ttahiṃsānām aparigr̥hītānāṃ ṣaḍbʰāgaṃ gr̥hṇīyāt, matsyapakṣiṇāṃ daśabʰāgaṃ vādʰikam, mr̥gapaśūnāṃ śulkaṃ vādʰikam //
   
pravr̥tta-hiṃsānām aparigr̥hītānāṃ ṣaḍ-bʰāgaṃ gr̥hṇīyāt, matsya-pakṣiṇāṃ daśa-bʰāgaṃ vā+ adʰikam, mr̥ga-paśūnāṃ śulkaṃ vā+ adʰikam //

Sentence: 4 
   pakṣimr̥gāṇāṃ jīvat ṣaḍbʰāgam abʰayavaneṣu pramuñcet //
   
pakṣi-mr̥gāṇāṃ jīvat ṣaḍ-bʰāgam abʰaya-vaneṣu pramuñcet //

Sentence: 5 
   sāmudrahastyaśvapuruṣavr̥ṣagardabʰākr̥tayo matsyāḥ sārasā nādeyās taṭākakulyodbʰavā vā krauñcotkrośakadātyūhahaṃsacakravākajīvañ jīvakabʰr̥ṅgarājacakoramattakokilamayūraśukamadanaśārikā vihārapakṣiṇo maṅgalyāś cānye ʼpi prāṇinaḥ pakṣimr̥gā hiṃsābādʰebʰyo rakṣyāḥ //
   
sāmudra-hasty-aśva-puruṣa-vr̥ṣa-gardabʰa-ākr̥tayo matsyāḥ sārasā na+ ādeyās taṭāka-kulyā-udbʰavā vā krauñca-utkrośaka-dātyūha-haṃsa-cakravāka-jīvan-jīvaka-bʰr̥ṅga-rāja-cakora-matta-kokila-mayūra-śuka-madana-śārikā vihāra-pakṣiṇo maṅgalyāś ca+ anye+ api prāṇinaḥ pakṣi-mr̥gā hiṃsā-bādʰebʰyo rakṣyāḥ //

Sentence: 6 
   rakṣātikrame pūrvaḥ sāhasadaṇḍaḥ //
   
rakṣā-atikrame pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 7 
   mr̥gapaśūnām anastʰimāṃsaṃ sadyohataṃ vikrīṇīran //
   
mr̥ga-paśūnām anastʰi-māṃsaṃ sadyo-hataṃ vikrīṇīran //

Sentence: 8 
   astʰimataḥ pratipātaṃ dadyuḥ //
   
astʰimataḥ pratipātaṃ dadyuḥ //

Sentence: 9 
   tulāhīne hīnāṣṭaguṇam //
   
tulā-hīne hīna-aṣṭa-guṇam //

Sentence: 10 
   vatso vr̥ṣo dʰenuś caiṣām avadʰyāḥ //
   
vatso vr̥ṣo dʰenuś ca+ eṣām avadʰyāḥ //

Sentence: 11 
   gʰnataḥ pañcāśatko daṇḍaḥ, kliṣṭagʰātaṃ gʰātayataś ca //
   
gʰnataḥ pañcāśatko daṇḍaḥ, kliṣṭa-gʰātaṃ gʰātayataś ca //

Sentence: 12 
   pariśūnam aśiraḥpādāstʰi vigandʰaṃ svayaṃmr̥taṃ ca na vikrīṇīran //
   
pariśūnam aśiraḥ-pāda-astʰi vigandʰaṃ svayaṃ-mr̥taṃ ca na vikrīṇīran //

Sentence: 13 
   anyatʰā dvādaśapaṇo daṇḍaḥ //
   
anyatʰā dvādaśa-paṇo daṇḍaḥ //


Sentence: 14ab 
   duṣṭāḥ paśumr̥gavyālā matsyaś cābʰayacāriṇaḥ /
   
duṣṭāḥ paśu-mr̥ga-vyālā matsyaś ca+ abʰaya-cāriṇaḥ /

Sentence: 14cd 
   anyatra guptistʰānebʰyo vadʰabandʰam avāpnuyuḥ //E
   
anyatra gupti-stʰānebʰyo vadʰa-bandʰam avāpnuyuḥ //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.