TITUS
Kautiliya Arthasastra: Part No. 56
Chapter: 26
(Supervisor of (animal-)slaughter)
Sentence: 1
sūnādʰyakṣaḥ pradiṣṭābʰayānām abʰayavanavāsināṃ ca mr̥gapaśupakṣimatsyānāṃ bandʰavadʰahiṃsāyām uttamaṃ daṇḍaṃ kārayet, kuṭumbinām abʰayavanaparigraheṣu madʰyamam //
sūnā-adʰyakṣaḥ pradiṣṭa-abʰayānām abʰaya-vana-vāsināṃ ca mr̥ga-paśu-pakṣi-matsyānāṃ bandʰa-vadʰa-hiṃsāyām uttamaṃ daṇḍaṃ kārayet, kuṭumbinām abʰaya-vana-parigraheṣu madʰyamam //
Sentence: 2
apravr̥ttavadʰānāṃ matsyapakṣiṇāṃ bandʰavadʰahiṃsāyāṃ pādonasaptaviṃśatipaṇam atyayaṃ kuryāt, mr̥gapaśūnāṃ dviguṇam //
apravr̥tta-vadʰānāṃ matsya-pakṣiṇāṃ bandʰa-vadʰa-hiṃsāyāṃ pāda-ūna-sapta-viṃśati-paṇam atyayaṃ kuryāt, mr̥ga-paśūnāṃ dvi-guṇam //
Sentence: 3
pravr̥ttahiṃsānām aparigr̥hītānāṃ ṣaḍbʰāgaṃ gr̥hṇīyāt, matsyapakṣiṇāṃ daśabʰāgaṃ vādʰikam, mr̥gapaśūnāṃ śulkaṃ vādʰikam //
pravr̥tta-hiṃsānām aparigr̥hītānāṃ ṣaḍ-bʰāgaṃ gr̥hṇīyāt, matsya-pakṣiṇāṃ daśa-bʰāgaṃ vā+ adʰikam, mr̥ga-paśūnāṃ śulkaṃ vā+ adʰikam //
Sentence: 4
pakṣimr̥gāṇāṃ jīvat ṣaḍbʰāgam abʰayavaneṣu pramuñcet //
pakṣi-mr̥gāṇāṃ jīvat ṣaḍ-bʰāgam abʰaya-vaneṣu pramuñcet //
Sentence: 5
sāmudrahastyaśvapuruṣavr̥ṣagardabʰākr̥tayo matsyāḥ sārasā nādeyās taṭākakulyodbʰavā vā krauñcotkrośakadātyūhahaṃsacakravākajīvañ jīvakabʰr̥ṅgarājacakoramattakokilamayūraśukamadanaśārikā vihārapakṣiṇo maṅgalyāś cānye ʼpi prāṇinaḥ pakṣimr̥gā hiṃsābādʰebʰyo rakṣyāḥ //
sāmudra-hasty-aśva-puruṣa-vr̥ṣa-gardabʰa-ākr̥tayo matsyāḥ sārasā na+ ādeyās taṭāka-kulyā-udbʰavā vā krauñca-utkrośaka-dātyūha-haṃsa-cakravāka-jīvan-jīvaka-bʰr̥ṅga-rāja-cakora-matta-kokila-mayūra-śuka-madana-śārikā vihāra-pakṣiṇo maṅgalyāś ca+ anye+ api prāṇinaḥ pakṣi-mr̥gā hiṃsā-bādʰebʰyo rakṣyāḥ //
Sentence: 6
rakṣātikrame pūrvaḥ sāhasadaṇḍaḥ //
rakṣā-atikrame pūrvaḥ sāhasa-daṇḍaḥ //
Sentence: 7
mr̥gapaśūnām anastʰimāṃsaṃ sadyohataṃ vikrīṇīran //
mr̥ga-paśūnām anastʰi-māṃsaṃ sadyo-hataṃ vikrīṇīran //
Sentence: 8
astʰimataḥ pratipātaṃ dadyuḥ //
astʰimataḥ pratipātaṃ dadyuḥ //
Sentence: 9
tulāhīne hīnāṣṭaguṇam //
tulā-hīne hīna-aṣṭa-guṇam //
Sentence: 10
vatso vr̥ṣo dʰenuś caiṣām avadʰyāḥ //
vatso vr̥ṣo dʰenuś ca+ eṣām avadʰyāḥ //
Sentence: 11
gʰnataḥ pañcāśatko daṇḍaḥ, kliṣṭagʰātaṃ gʰātayataś ca //
gʰnataḥ pañcāśatko daṇḍaḥ, kliṣṭa-gʰātaṃ gʰātayataś ca //
Sentence: 12
pariśūnam aśiraḥpādāstʰi vigandʰaṃ svayaṃmr̥taṃ ca na vikrīṇīran //
pariśūnam aśiraḥ-pāda-astʰi vigandʰaṃ svayaṃ-mr̥taṃ ca na vikrīṇīran //
Sentence: 13
anyatʰā dvādaśapaṇo daṇḍaḥ //
anyatʰā dvādaśa-paṇo daṇḍaḥ //
Sentence: 14ab
duṣṭāḥ paśumr̥gavyālā matsyaś cābʰayacāriṇaḥ /
duṣṭāḥ paśu-mr̥ga-vyālā matsyaś ca+ abʰaya-cāriṇaḥ /
Sentence: 14cd
anyatra guptistʰānebʰyo vadʰabandʰam avāpnuyuḥ //
E
anyatra gupti-stʰānebʰyo vadʰa-bandʰam avāpnuyuḥ //
E
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.