TITUS
Kautiliya Arthasastra: Part No. 57

Chapter: 27 


(Superintendent of courtesans)


Sentence: 1 
   gaṇikādʰyakṣo gaṇikānvayām agaṇikānvayāṃ vā rūpayauvanaśilpasampannāṃ sahasreṇa gaṇikāṃ kārayet, kuṭumbārdʰena pratigaṇikām //
   
gaṇikā-adʰyakṣo gaṇikā-anvayām agaṇikā-anvayāṃ vā rūpa-yauvana-śilpa-sampannāṃ sahasreṇa gaṇikāṃ kārayet, kuṭumba-ardʰena pratigaṇikām //

Sentence: 2 
   niṣpatitāpretayor duhitā bʰaginī vā kuṭumbaṃ bʰareta, mātā vā pratigaṇikāṃ stʰāpayet //
   
niṣpatitā-pretayor duhitā bʰaginī vā kuṭumbaṃ bʰareta, mātā vā pratigaṇikāṃ stʰāpayet //

Sentence: 3 
   tāsām abʰāve rājā haret //
   
tāsām abʰāve rājā haret //

Sentence: 4 
   saubʰāgyālaṃkāravr̥ddʰyā sahasreṇa vāraṃ kaniṣṭʰaṃ madʰyamam uttamaṃ vāropayet cʰatrabʰr̥ṅgāravyajanaśibikāpīṭʰikāratʰeṣu ca viśeṣārtʰam //
   
saubʰāgya-alaṃkāra-vr̥ddʰyā sahasreṇa vāraṃ kaniṣṭʰaṃ madʰyamam uttamaṃ vā+ āropayet cʰatra-bʰr̥ṅgāra-vyajana-śibikā-pīṭʰikā-ratʰeṣu ca viśeṣa-artʰam //

Sentence: 5 
   saubʰāgyabʰaṅge mātr̥kāṃ kuryāt //
   
saubʰāgya-bʰaṅge mātr̥kāṃ kuryāt //

Sentence: 6 
   niṣkrayaś caturviṃśatisāhasro gaṇikāyāḥ, dvādaśasāhasro gaṇikāputrasya //
   
niṣkrayaś catur-viṃśati-sāhasro gaṇikāyāḥ, dvādaśa-sāhasro gaṇikā-putrasya //

Sentence: 7 
   aṣṭavarṣāt prabʰr̥ti rājñaḥ kuśīlavakarma kuryāt //
   
aṣṭa-varṣāt prabʰr̥ti rājñaḥ kuśīlava-karma kuryāt //

Sentence: 8 
   gaṇikādāsī bʰagnabʰogā koṣṭʰāgāre mahānase vā karma kuryāt //
   
gaṇikā-dāsī bʰagna-bʰogā koṣṭʰa-agāre mahānase vā karma kuryāt //

Sentence: 9 
   aviśantī sapādapaṇam avaruddʰā māsavetanaṃ dadyāt //
   
aviśantī sapāda-paṇam avaruddʰā māsa-vetanaṃ dadyāt //

Sentence: 10 
   bʰogaṃ dāyamāyaṃ vyayam āyatiṃ ca gaṇikāyā nibandʰayet, ativyayakarma ca vārayet //
   
bʰogaṃ dāyamāyaṃ vyayam āyatiṃ ca gaṇikāyā nibandʰayet, ati-vyaya-karma ca vārayet //

Sentence: 11 
   mātr̥hastād anyatra abʰaraṇanyāse sapādacatuṣpaṇo daṇḍaḥ //
   
mātr̥-hastād anyatra abʰaraṇa-nyāse sa-pāda-catuṣ-paṇo daṇḍaḥ //

Sentence: 12 
   svāpateyaṃ vikrayam ādʰānaṃ vā nayantyāḥ sapādapañcāśatpaṇaḥ paṇo ʼrdʰapaṇaccʰedane //
   
svāpateyaṃ vikrayam ādʰānaṃ vā nayantyāḥ sa-pāda-pañcāśat-paṇaḥ paṇo+ ardʰa-paṇa-ccʰedane //

Sentence: 13 
   akāmāyāḥ kumāryā vā sāhase uttamo daṇḍaḥ, sakāmāyāḥ pūrvaḥ sāhasadaṇḍaḥ //
   
akāmāyāḥ kumāryā vā sāhase uttamo daṇḍaḥ, sa-kāmāyāḥ pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 14 
   gaṇikām akāmāṃ rundʰato niṣpātayato vā vraṇavidāraṇena vā rūpaṃupagʰnataḥ sahasraṃ daṇḍaḥ //
   
gaṇikām akāmāṃ rundʰato niṣpātayato vā vraṇa-vidāraṇena vā rūpaṃ-upagʰnataḥ sahasraṃ daṇḍaḥ //

Sentence: 15 
   stʰānviśeṣeṇa vā daṇḍavr̥ddʰiḥ āniṣkrayadviguṇāt //
   
stʰān-viśeṣeṇa vā daṇḍa-vr̥ddʰiḥ ā-niṣkraya-dvi-guṇāt //

Sentence: 16 
   prāptādʰikāraṃ gaṇikāṃ gʰatayato niṣkrayatriguṇo daṇḍaḥ //
   
prāpta-adʰikāraṃ gaṇikāṃ gʰatayato niṣkraya-tri-guṇo daṇḍaḥ //

Sentence: 17 
   mātr̥kāduhitr̥kārūpadāsīnāṃ gʰāte uttamaḥ sāhasadaṇḍaḥ //
   
mātr̥kā-duhitr̥kā-rūpa-dāsīnāṃ gʰāte uttamaḥ sāhasa-daṇḍaḥ //

Sentence: 18 
   sarvatra pratʰame ʼparādʰe pratʰamaḥ, dvitīye dviguṇaḥ, tr̥tīye triguṇaḥ, caturtʰe yatʰākāmī syāt //
   
sarvatra pratʰame+ aparādʰe pratʰamaḥ, dvitīye dvi-guṇaḥ, tr̥tīye tri-guṇaḥ, caturtʰe yatʰā-kāmī syāt //

Sentence: 19 
   rājājñayā puruṣam anabʰigaccʰantī gaṇikā śipʰāsahasraṃ labʰeeta, pañcasahasraṃ vā daṇḍaḥ //
   
rāja-ājñayā puruṣam anabʰigaccʰantī gaṇikā śipʰā-sahasraṃ labʰeeta, pañca-sahasraṃ vā daṇḍaḥ //

Sentence: 20 
   bʰogaṃ gr̥hītvā dviṣatyā bʰogadviguṇo daṇḍaḥ //
   
bʰogaṃ gr̥hītvā dviṣatyā bʰoga-dvi-guṇo daṇḍaḥ //

Sentence: 21 
   vasatibʰogāpahāre bʰogam aṣṭaguṇaṃ dadyād anyatra vyādʰipuruṣadoṣebʰyaḥ //
   
vasati-bʰoga-apahāre bʰogam aṣṭa-guṇaṃ dadyād anyatra vyādʰi-puruṣa-doṣebʰyaḥ //

Sentence: 22 
   puruṣaṃ gʰnatyāś citāpratāpe ʼpsu praveśanaṃ vā //
   
puruṣaṃ gʰnatyāś citā-pratāpe+ apsu praveśanaṃ vā //

Sentence: 23 
   gaṇikābʰaraṇam artʰaṃ bʰogaṃ vāpaharato ʼṣṭaguṇo daṇḍaḥ //
   
gaṇikā-bʰaraṇam artʰaṃ bʰogaṃ vā+ apaharato+ aṣṭa-guṇo daṇḍaḥ //

Sentence: 24 
   gaṇikā bʰogam āyatiṃ puruṣaṃ ca nivedayet //
   
gaṇikā bʰogam āyatiṃ puruṣaṃ ca nivedayet //

Sentence: 25 
   etena naṭanartakagāyanavādakavāgjīvanakuśīlavaplavakasaubʰikacāraṇānāṃ strīvyavahāriṇāṃ striyo gūḍʰājīvāś ca vyākʰyātāḥ //
   
etena naṭa-nartaka-gāyana-vādaka-vāg-jīvana-kuśīlava-plavaka-saubʰika-cāraṇānāṃ strī-vyavahāriṇāṃ striyo gūḍʰa-ājīvāś ca vyākʰyātāḥ //

Sentence: 26 
   teṣāṃ tūryam āgantukaṃ pañcapaṇaṃ prekṣāvetanaṃ dadyāt //
   
teṣāṃ tūryam āgantukaṃ pañca-paṇaṃ prekṣā-vetanaṃ dadyāt //

Sentence: 27 
   rūpājīvā bʰogadvayaguṇaṃ māsaṃ dadyuḥ //
   
rūpa-ājīvā bʰoga-dvaya-guṇaṃ māsaṃ dadyuḥ //

Sentence: 28 
   gītavādyapāṭʰyanr̥tyanāṭyākṣaracitravīṇāveṇumr̥daṅgaparacittajñānagandʰamālyasamyūhanasaṃvādanasaṃvāhanavaiśikakalājñānāni gaṇikā dāsī raṅgopajīvinīś ca grāhayato rājamaṇḍalād ājīvaṃ kuryāt //
   
gīta-vādya-pāṭʰya-nr̥tya-nāṭya-akṣara-citra-vīṇā-veṇu-mr̥daṅga-para-citta-jñāna-gandʰa-mālya-samyūhana-saṃvādana-saṃvāhana-vaiśika-kalā-jñānāni gaṇikā dāsī raṅga-upajīvinīś ca grāhayato rāja-maṇḍalād ājīvaṃ kuryāt //

Sentence: 29 
   gaṇikāputrān raṅgopajīvināṃ ca mukʰyān niṣpādayeyuḥ, sarvatālāvacarāṇāṃ ca //
   
gaṇikā-putrān raṅga-upajīvināṃ ca mukʰyān niṣpādayeyuḥ, sarva-tāla-avacarāṇāṃ ca //


Sentence: 30ab 
   saṃjñābʰāṣāntarajñāś ca striyas teṣām anātmasu /
   
saṃjñā-bʰāṣā-antarajñāś ca striyas teṣām anātmasu /

Sentence: 30cd 
   cāragʰātapramādārtʰaṃ prayojyā bandʰuvāhanāḥ //E
   
cāra-gʰāta-pramāda-artʰaṃ prayojyā bandʰu-vāhanāḥ //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.