gītavādyapāṭʰyanr̥tyanāṭyākṣaracitravīṇāveṇumr̥daṅgaparacittajñānagandʰamālyasamyūhanasaṃvādanasaṃvāhanavaiśikakalājñānāni gaṇikā dāsī raṅgopajīvinīś ca grāhayato rājamaṇḍalād ājīvaṃ kuryāt // gīta-vādya-pāṭʰya-nr̥tya-nāṭya-akṣara-citra-vīṇā-veṇu-mr̥daṅga-para-citta-jñāna-gandʰa-mālya-samyūhana-saṃvādana-saṃvāhana-vaiśika-kalā-jñānāni gaṇikā dāsī raṅga-upajīvinīś ca grāhayato rāja-maṇḍalād ājīvaṃ kuryāt //
Sentence: 29
gaṇikāputrān raṅgopajīvināṃ ca mukʰyān niṣpādayeyuḥ, sarvatālāvacarāṇāṃ ca // gaṇikā-putrān raṅga-upajīvināṃ ca mukʰyān niṣpādayeyuḥ, sarva-tāla-avacarāṇāṃ ca //
Sentence: 30ab
saṃjñābʰāṣāntarajñāś ca striyas teṣām anātmasu / saṃjñā-bʰāṣā-antarajñāś ca striyas teṣām anātmasu /
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.