TITUS
Kautiliya Arthasastra: Part No. 58

Chapter: 28 


(Controller of shipping)


Sentence: 1 
   nāvadʰyakṣaḥ samudrasamyānanadīmukʰatarapracārān devasarovisaronadītarāṃś ca stʰānīyādiṣv avekṣeta //
   
nāv-adʰyakṣaḥ samudra-samyāna-nadī-mukʰatara-pracārān deva-saro-visaro-nadī-tarāṃś ca stʰānīya-ādiṣv avekṣeta //

Sentence: 2 
   tadvelākūlagrāmāḥ klr̥ptaṃ dadyuḥ //
   
tad-velā-kūla-grāmāḥ klr̥ptaṃ dadyuḥ //

Sentence: 3 
   matsyabandʰakā naukābʰāṭakaṃ ṣaḍbʰāgaṃ dadyuḥ //
   
matsya-bandʰakā naukā-bʰāṭakaṃ ṣaḍ-bʰāgaṃ dadyuḥ //

Sentence: 4 
   pattanānuvr̥ttaṃ śulkabʰāgaṃ vaṇijo dadyuḥ, yātrāvetanaṃ rājanaubʰiḥ sampatantaḥ //
   
pattana-anuvr̥ttaṃ śulka-bʰāgaṃ vaṇijo dadyuḥ, yātrā-vetanaṃ rāja-naubʰiḥ sampatantaḥ //

Sentence: 5 
   śaṅkʰamuktāgrāhiṇo naubʰāṭakaṃ dadyuḥ, svanaubʰir vā tareyuḥ //
   
śaṅkʰa-muktā-grāhiṇo nau-bʰāṭakaṃ dadyuḥ, sva-naubʰir vā tareyuḥ //

Sentence: 6 
   adʰyakṣaś caiṣāṃ kʰanyadʰyakṣeṇa vyākʰyātaḥ //
   
adʰyakṣaś ca+ eṣāṃ kʰany-adʰyakṣeṇa vyākʰyātaḥ //

Sentence: 7 
   pattanādʰyakṣanibaddʰaṃ paṇyapattanacāritraṃ nāvadʰyakṣaḥ pālayet //
   
pattana-adʰyakṣa-nibaddʰaṃ paṇya-pattana-cāritraṃ nāv-adʰyakṣaḥ pālayet //

Sentence: 8 
   mūḍʰavātāhatā nāvaḥ pitevānugr̥hṇīyāt //
   
mūḍʰa-vāta-āhatā nāvaḥ pitā+ iva+ anugr̥hṇīyāt //

Sentence: 9 
   udakaprāptaṃ paṇyam aśulkam ardʰaśulkaṃ vā kuryāt //
   
udaka-prāptaṃ paṇyam aśulkam ardʰa-śulkaṃ vā kuryāt //

Sentence: 10 
   yatʰānirdiṣṭāś caitāḥ paṇyapattanayātrākāleṣu preṣayet //
   
yatʰā-nirdiṣṭāś ca+ etāḥ paṇya-pattana-yātrā-kāleṣu preṣayet //

Sentence: 11 
   samyātīr nāvaḥ kṣetrānugatāḥ śulkaṃ yācet //
   
samyātīr nāvaḥ kṣetra-anugatāḥ śulkaṃ yācet //

Sentence: 12 
   hiṃsrikā nirgʰātayet, amitraviṣayātigāḥ paṇyapattanacāritropagʰātikāś ca //
   
hiṃsrikā nirgʰātayet, amitra-viṣaya-atigāḥ paṇya-pattana-cāritra-upagʰātikāś ca //

Sentence: 13 
   śāsakaniryāmakadātraraśmigrāhakotsecakādʰiṣṭʰitāś ca mahānāvo hemantagrīṣmatāryāsu mahānadīṣu prayojayet, kṣudrikāḥ kṣudrikāsu varṣāsrāviṇīṣu //
   
śāsaka-niryāmaka-dātra--raśmi-grāhaka-utsecaka-adʰiṣṭʰitāś ca mahā-nāvo hemanta-grīṣma-tāryāsu mahā-nadīṣu prayojayet, kṣudrikāḥ kṣudrikāsu varṣā-srāviṇīṣu //

Sentence: 14 
   bādʰatīrtʰāś caitāḥ kāryā rājadviṣṭakāriṇāṃ taraṇabʰayāt //
   
bādʰa-tīrtʰāś ca+ etāḥ kāryā rāja-dviṣṭa-kāriṇāṃ taraṇa-bʰayāt //

Sentence: 15 
   akāle ʼtīrtʰe ca tarataḥ pūrvaḥ sāhasadaṇḍaḥ //
   
akāle+ atīrtʰe ca tarataḥ pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 16 
   kāle tīrtʰe cāniṣr̥ṣṭatāriṇaḥ pādonasaptaviṃśatipaṇas tarātyayaḥ //
   
kāle tīrtʰe ca+ aniṣr̥ṣṭa-tāriṇaḥ pāda-ūna-sapta-viṃśati-paṇas tara-atyayaḥ //

Sentence: 17 
   kaivartakāṣṭatr̥ṇabʰārapuṣpapʰalavāṭaṣaṇḍagopālakānām anatyayaḥ, sambʰāvyadūtānupātināṃ ca senābʰāṇḍaprayogāṇāṃ ca svataraṇais taratām, bījabʰaktadravyopaskarāṃś cānūpagrāmāṇāṃ tārayatām //
   
kaivartaka-aṣṭa-tr̥ṇa-bʰāra-puṣpa-pʰala-vāṭa-ṣaṇḍa-go-pālakānām anatyayaḥ, sambʰāvya-dūta-anupātināṃ ca senā-bʰāṇḍa-prayogāṇāṃ ca sva-taraṇais taratām, bīja-bʰakta-dravya-upaskarāṃś ca+ ānūpa-grāmāṇāṃ tārayatām //

Sentence: 18 
   brāhmaṇapravrajitabālavr̥ddʰavyādʰitaśāsanaharagarbʰiṇyo nāvadʰyakṣamudrābʰis tareyuḥ //
   
brāhmaṇa-pravrajita-bāla-vr̥ddʰa-vyādʰita-śāsana-hara-garbʰiṇyo nāv-adʰyakṣa-mudrābʰis tareyuḥ //

Sentence: 19 
   kr̥tapraveśāḥ pāraviṣayikāḥ sārtʰapramāṇā vā praviśeyuḥ //
   
kr̥ta-praveśāḥ pāraviṣayikāḥ sārtʰa-pramāṇā vā praviśeyuḥ //

Sentence: 20 
   parasya bʰāryāṃ kanyāṃ vittaṃ vāpaharantaṃ śavittaṃ vāpaharantaṃ śaṅkitam āvignam udbʰāṇḍīkr̥taṃ mahābʰāṇḍena mūrdʰni bʰāreṇāvaccʰādayantaṃ sadyogr̥hītaliṅginam aliṅginaṃ vā pravrajitam alakṣyavyādʰitaṃ bʰayavikāriṇaṃ gūḍʰasārabʰāṇḍaśāsanaśastrāgniyogaṃ viṣahastaṃ dīrgʰapatʰikam amudraṃ copagrāhayet //
   
parasya bʰāryāṃ kanyāṃ vittaṃ vā+ apaharantaṃ śavittaṃ vā+ apaharantaṃ śaṅkitam āvignam udbʰāṇḍī-kr̥taṃ mahā-bʰāṇḍena mūrdʰni bʰāreṇa+ avaccʰādayantaṃ sadyo-gr̥hīta-liṅginam aliṅginaṃ vā pravrajitam alakṣya-vyādʰitaṃ bʰaya-vikāriṇaṃ gūḍʰa-sāra-bʰāṇḍa-śāsana-śastra-agniyogaṃ viṣa-hastaṃ dīrgʰa-patʰikam amudraṃ ca+ upagrāhayet //

Sentence: 21 
   kṣudrapaśur manuṣyaś ca sabʰāro māṣakaṃ dadyāt, śirobʰāraḥ kāyabʰāro gavāśvaṃ ca dvau, uṣṭramahiṣaṃ caturaḥ, pañca labʰuyānam, ṣaḍ goliṅgam, sapta śakaṭam, panyabʰāraḥ pādam //
   
kṣudra-paśur manuṣyaś ca sa-bʰāro māṣakaṃ dadyāt, śiro-bʰāraḥ kāya-bʰāro gava+ aśvaṃ ca dvau, uṣṭra-mahiṣaṃ caturaḥ, pañca labʰuyānam, ṣaḍ goliṅgam, sapta śakaṭam, panya-bʰāraḥ pādam //

Sentence: 22 
   tena bʰāṇḍabʰāro vyākʰyātaḥ //
   
tena bʰāṇḍa-bʰāro vyākʰyātaḥ //

Sentence: 23 
   dviguṇo mahānadīṣu taraḥ //
   
dvi-guṇo mahā-nadīṣu taraḥ //

Sentence: 24 
   klr̥ptam ānūpagrāmā bʰaktavetanaṃ dadyuḥ //
   
klr̥ptam ānūpa-grāmā bʰakta-vetanaṃ dadyuḥ //

Sentence: 25 
   pratyanteṣu tarāḥ śulkam ātivāhikaṃ vartanīṃ ca gr̥hṇīyuḥ, nirgaccʰataś cāmudradravyasya bʰāṇḍaṃ hareyuḥ, atibʰāreṇāvelāyām atirtʰe tarataś ca //
   
pratyanteṣu tarāḥ śulkam ātivāhikaṃ vartanīṃ ca gr̥hṇīyuḥ, nirgaccʰataś ca+ amudra-dravyasya bʰāṇḍaṃ hareyuḥ, atibʰāreṇa+ avelāyām atirtʰe tarataś ca //

Sentence: 26 
   puruṣopakaraṇahīnāyām asaṃskr̥tāyāṃ vā nāvi vipannāyāṃ nāvadʰhyakṣo naṣṭaṃ vinaṣṭaṃ vābʰyāvahet //
   
puruṣa-upakaraṇa-hīnāyām asaṃskr̥tāyāṃ vā nāvi vipannāyāṃ nāv-adʰhyakṣo naṣṭaṃ vinaṣṭaṃ vā+ abʰyāvahet //


Sentence: 27ab 
   saptāhavr̥ttām āṣāḍʰīṃ kārttikīṃ cāntarā taraḥ /
   
sapta-aha-vr̥ttām āṣāḍʰīṃ kārttikīṃ ca+ antarā taraḥ /

Sentence: 27cd 
   kārmikaḥ pratyayaṃ dadyān nityaṃ cāhnikam āvahet //E
   
kārmikaḥ pratyayaṃ dadyān nityaṃ ca+ āhnikam āvahet //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.