TITUS
Kautiliya Arthasastra: Part No. 58
Chapter: 28
(Controller of shipping)
Sentence: 1
nāvadʰyakṣaḥ samudrasamyānanadīmukʰatarapracārān devasarovisaronadītarāṃś ca stʰānīyādiṣv avekṣeta //
nāv-adʰyakṣaḥ samudra-samyāna-nadī-mukʰatara-pracārān deva-saro-visaro-nadī-tarāṃś ca stʰānīya-ādiṣv avekṣeta //
Sentence: 2
tadvelākūlagrāmāḥ klr̥ptaṃ dadyuḥ //
tad-velā-kūla-grāmāḥ klr̥ptaṃ dadyuḥ //
Sentence: 3
matsyabandʰakā naukābʰāṭakaṃ ṣaḍbʰāgaṃ dadyuḥ //
matsya-bandʰakā naukā-bʰāṭakaṃ ṣaḍ-bʰāgaṃ dadyuḥ //
Sentence: 4
pattanānuvr̥ttaṃ śulkabʰāgaṃ vaṇijo dadyuḥ, yātrāvetanaṃ rājanaubʰiḥ sampatantaḥ //
pattana-anuvr̥ttaṃ śulka-bʰāgaṃ vaṇijo dadyuḥ, yātrā-vetanaṃ rāja-naubʰiḥ sampatantaḥ //
Sentence: 5
śaṅkʰamuktāgrāhiṇo naubʰāṭakaṃ dadyuḥ, svanaubʰir vā tareyuḥ //
śaṅkʰa-muktā-grāhiṇo nau-bʰāṭakaṃ dadyuḥ, sva-naubʰir vā tareyuḥ //
Sentence: 6
adʰyakṣaś caiṣāṃ kʰanyadʰyakṣeṇa vyākʰyātaḥ //
adʰyakṣaś ca+ eṣāṃ kʰany-adʰyakṣeṇa vyākʰyātaḥ //
Sentence: 7
pattanādʰyakṣanibaddʰaṃ paṇyapattanacāritraṃ nāvadʰyakṣaḥ pālayet //
pattana-adʰyakṣa-nibaddʰaṃ paṇya-pattana-cāritraṃ nāv-adʰyakṣaḥ pālayet //
Sentence: 8
mūḍʰavātāhatā nāvaḥ pitevānugr̥hṇīyāt //
mūḍʰa-vāta-āhatā nāvaḥ pitā+ iva+ anugr̥hṇīyāt //
Sentence: 9
udakaprāptaṃ paṇyam aśulkam ardʰaśulkaṃ vā kuryāt //
udaka-prāptaṃ paṇyam aśulkam ardʰa-śulkaṃ vā kuryāt //
Sentence: 10
yatʰānirdiṣṭāś caitāḥ paṇyapattanayātrākāleṣu preṣayet //
yatʰā-nirdiṣṭāś ca+ etāḥ paṇya-pattana-yātrā-kāleṣu preṣayet //
Sentence: 11
samyātīr nāvaḥ kṣetrānugatāḥ śulkaṃ yācet //
samyātīr nāvaḥ kṣetra-anugatāḥ śulkaṃ yācet //
Sentence: 12
hiṃsrikā nirgʰātayet, amitraviṣayātigāḥ paṇyapattanacāritropagʰātikāś ca //
hiṃsrikā nirgʰātayet, amitra-viṣaya-atigāḥ paṇya-pattana-cāritra-upagʰātikāś ca //
Sentence: 13
śāsakaniryāmakadātraraśmigrāhakotsecakādʰiṣṭʰitāś ca mahānāvo hemantagrīṣmatāryāsu mahānadīṣu prayojayet, kṣudrikāḥ kṣudrikāsu varṣāsrāviṇīṣu //
śāsaka-niryāmaka-dātra--raśmi-grāhaka-utsecaka-adʰiṣṭʰitāś ca mahā-nāvo hemanta-grīṣma-tāryāsu mahā-nadīṣu prayojayet, kṣudrikāḥ kṣudrikāsu varṣā-srāviṇīṣu //
Sentence: 14
bādʰatīrtʰāś caitāḥ kāryā rājadviṣṭakāriṇāṃ taraṇabʰayāt //
bādʰa-tīrtʰāś ca+ etāḥ kāryā rāja-dviṣṭa-kāriṇāṃ taraṇa-bʰayāt //
Sentence: 15
akāle ʼtīrtʰe ca tarataḥ pūrvaḥ sāhasadaṇḍaḥ //
akāle+ atīrtʰe ca tarataḥ pūrvaḥ sāhasa-daṇḍaḥ //
Sentence: 16
kāle tīrtʰe cāniṣr̥ṣṭatāriṇaḥ pādonasaptaviṃśatipaṇas tarātyayaḥ //
kāle tīrtʰe ca+ aniṣr̥ṣṭa-tāriṇaḥ pāda-ūna-sapta-viṃśati-paṇas tara-atyayaḥ //
Sentence: 17
kaivartakāṣṭatr̥ṇabʰārapuṣpapʰalavāṭaṣaṇḍagopālakānām anatyayaḥ, sambʰāvyadūtānupātināṃ ca senābʰāṇḍaprayogāṇāṃ ca svataraṇais taratām, bījabʰaktadravyopaskarāṃś cānūpagrāmāṇāṃ tārayatām //
kaivartaka-aṣṭa-tr̥ṇa-bʰāra-puṣpa-pʰala-vāṭa-ṣaṇḍa-go-pālakānām anatyayaḥ, sambʰāvya-dūta-anupātināṃ ca senā-bʰāṇḍa-prayogāṇāṃ ca sva-taraṇais taratām, bīja-bʰakta-dravya-upaskarāṃś ca+ ānūpa-grāmāṇāṃ tārayatām //
Sentence: 18
brāhmaṇapravrajitabālavr̥ddʰavyādʰitaśāsanaharagarbʰiṇyo nāvadʰyakṣamudrābʰis tareyuḥ //
brāhmaṇa-pravrajita-bāla-vr̥ddʰa-vyādʰita-śāsana-hara-garbʰiṇyo nāv-adʰyakṣa-mudrābʰis tareyuḥ //
Sentence: 19
kr̥tapraveśāḥ pāraviṣayikāḥ sārtʰapramāṇā vā praviśeyuḥ //
kr̥ta-praveśāḥ pāraviṣayikāḥ sārtʰa-pramāṇā vā praviśeyuḥ //
Sentence: 20
parasya bʰāryāṃ kanyāṃ vittaṃ vāpaharantaṃ śavittaṃ vāpaharantaṃ śaṅkitam āvignam udbʰāṇḍīkr̥taṃ mahābʰāṇḍena mūrdʰni bʰāreṇāvaccʰādayantaṃ sadyogr̥hītaliṅginam aliṅginaṃ vā pravrajitam alakṣyavyādʰitaṃ bʰayavikāriṇaṃ gūḍʰasārabʰāṇḍaśāsanaśastrāgniyogaṃ viṣahastaṃ dīrgʰapatʰikam amudraṃ copagrāhayet //
parasya bʰāryāṃ kanyāṃ vittaṃ vā+ apaharantaṃ śavittaṃ vā+ apaharantaṃ śaṅkitam āvignam udbʰāṇḍī-kr̥taṃ mahā-bʰāṇḍena mūrdʰni bʰāreṇa+ avaccʰādayantaṃ sadyo-gr̥hīta-liṅginam aliṅginaṃ vā pravrajitam alakṣya-vyādʰitaṃ bʰaya-vikāriṇaṃ gūḍʰa-sāra-bʰāṇḍa-śāsana-śastra-agniyogaṃ viṣa-hastaṃ dīrgʰa-patʰikam amudraṃ ca+ upagrāhayet //
Sentence: 21
kṣudrapaśur manuṣyaś ca sabʰāro māṣakaṃ dadyāt, śirobʰāraḥ kāyabʰāro gavāśvaṃ ca dvau, uṣṭramahiṣaṃ caturaḥ, pañca labʰuyānam, ṣaḍ goliṅgam, sapta śakaṭam, panyabʰāraḥ pādam //
kṣudra-paśur manuṣyaś ca sa-bʰāro māṣakaṃ dadyāt, śiro-bʰāraḥ kāya-bʰāro gava+ aśvaṃ ca dvau, uṣṭra-mahiṣaṃ caturaḥ, pañca labʰuyānam, ṣaḍ goliṅgam, sapta śakaṭam, panya-bʰāraḥ pādam //
Sentence: 22
tena bʰāṇḍabʰāro vyākʰyātaḥ //
tena bʰāṇḍa-bʰāro vyākʰyātaḥ //
Sentence: 23
dviguṇo mahānadīṣu taraḥ //
dvi-guṇo mahā-nadīṣu taraḥ //
Sentence: 24
klr̥ptam ānūpagrāmā bʰaktavetanaṃ dadyuḥ //
klr̥ptam ānūpa-grāmā bʰakta-vetanaṃ dadyuḥ //
Sentence: 25
pratyanteṣu tarāḥ śulkam ātivāhikaṃ vartanīṃ ca gr̥hṇīyuḥ, nirgaccʰataś cāmudradravyasya bʰāṇḍaṃ hareyuḥ, atibʰāreṇāvelāyām atirtʰe tarataś ca //
pratyanteṣu tarāḥ śulkam ātivāhikaṃ vartanīṃ ca gr̥hṇīyuḥ, nirgaccʰataś ca+ amudra-dravyasya bʰāṇḍaṃ hareyuḥ, atibʰāreṇa+ avelāyām atirtʰe tarataś ca //
Sentence: 26
puruṣopakaraṇahīnāyām asaṃskr̥tāyāṃ vā nāvi vipannāyāṃ nāvadʰhyakṣo naṣṭaṃ vinaṣṭaṃ vābʰyāvahet //
puruṣa-upakaraṇa-hīnāyām asaṃskr̥tāyāṃ vā nāvi vipannāyāṃ nāv-adʰhyakṣo naṣṭaṃ vinaṣṭaṃ vā+ abʰyāvahet //
Sentence: 27ab
saptāhavr̥ttām āṣāḍʰīṃ kārttikīṃ cāntarā taraḥ /
sapta-aha-vr̥ttām āṣāḍʰīṃ kārttikīṃ ca+ antarā taraḥ /
Sentence: 27cd
kārmikaḥ pratyayaṃ dadyān nityaṃ cāhnikam āvahet //
E
kārmikaḥ pratyayaṃ dadyān nityaṃ ca+ āhnikam āvahet //
E
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.