TITUS
Kautiliya Arthasastra: Part No. 59

Chapter: 29 


(Superintendent of cattle)


Sentence: 1 
   go ʼdʰyakṣo vetanopagrāhikaṃ karapratikaraṃ bʰagnotsr̥ṣṭakaṃ bʰāgānupraviṣṭakaṃ vrajaparyagraṃ naṣṭaṃ vinaṣṭaṃ kṣīragʰr̥tasaṃjātaṃ copalabʰeta //
   
go-adʰyakṣo vetana-upagrāhikaṃ kara-pratikaraṃ bʰagna-utsr̥ṣṭakaṃ bʰāga-anupraviṣṭakaṃ vraja-paryagraṃ naṣṭaṃ vinaṣṭaṃ kṣīra-gʰr̥ta-saṃjātaṃ ca+ upalabʰeta //

Sentence: 2 
   gopālakapiṇḍārakadohakamantʰakalubdʰakāḥ śataṃ śataṃ dʰenūnāṃ hiraṇyabʰr̥tāḥ pālayeyuḥ //
   
go-pālaka-piṇḍāraka-dohaka-mantʰaka-lubdʰakāḥ śataṃ śataṃ dʰenūnāṃ hiraṇya-bʰr̥tāḥ pālayeyuḥ //

Sentence: 3 
   kṣīragʰr̥tabʰr̥tā hi vatsān upahanyuḥ / iti vetanopagrāhikam //
   
kṣīra-gʰr̥ta-bʰr̥tā hi vatsān upahanyuḥ / iti vetana-upagrāhikam //

Sentence: 4 
   jaradgudʰenugarbʰiṇīpaṣṭʰauhīvatsatarīṇāṃ samavibʰāgaṃ rūpaśatam ekaḥ pālayet //
   
jaradgu-dʰenu-garbʰiṇī-paṣṭʰauhī-vatsatarīṇāṃ sama-vibʰāgaṃ rūpa-śatam ekaḥ pālayet //

Sentence: 5 
   gʰr̥tasyāṣṭau vārakān paṇikaṃ puccʰam aṅkacarma ca vārṣikaṃ dadyāt / iti karapratikaraḥ //
   
gʰr̥tasya+ aṣṭau vārakān paṇikaṃ puccʰam aṅka-carma ca vārṣikaṃ dadyāt / iti kara-pratikaraḥ //

Sentence: 6 
   vyādʰitānyaṅgānanyadohīdurdohāputragʰnīnāṃ ca samavibʰāgaṃ rūpaśataṃ pālayantas tajjātikaṃ bʰāgaṃ dadyuḥ / iti bʰagnotṣr̥ṣṭakam //
   
vyādʰitā-nyaṅgā-ananya-dohī-durdohā-putragʰnīnāṃ ca sama-vibʰāgaṃ rūpa-śataṃ pālayantas taj-jātikaṃ bʰāgaṃ dadyuḥ / iti bʰagna-utṣr̥ṣṭakam //

Sentence: 7 
   paracakrāṭavībʰayād anupraviṣṭānāṃ paśūnāṃ pālanadʰarmeṇa daśabʰagaṃ dadyuḥ / iti bʰāgānupraviṣṭakam //
   
para-cakra-aṭavī-bʰayād anupraviṣṭānāṃ paśūnāṃ pālana-dʰarmeṇa daśa-bʰagaṃ dadyuḥ / iti bʰāga-anupraviṣṭakam //

Sentence: 8 
   vatsā vatsatarā damyā vahino vr̥ṣā ukṣāṇaś ca puṃgavāḥ, yugavāhanaśakaṭavahā vr̥ṣabʰāḥ sūnāmahiṣāḥ pr̥ṣṭaskandʰavāhinaś ca mahiṣāḥ, vatsikā vatsatarī paṣṭahuhī garbʰiṇī dʰenuś cāprajātā vandʰyāś ca gāvo mahiṣyaś ca, māsadvimāsajātās tāsām upajā vatsā vatsikāś ca //
   
vatsā vatsatarā damyā vahino vr̥ṣā ukṣāṇaś ca puṃgavāḥ, yuga-vāhana-śakaṭa-vahā vr̥ṣabʰāḥ sūnā-mahiṣāḥ pr̥ṣṭa-skandʰa-vāhinaś ca mahiṣāḥ, vatsikā vatsatarī paṣṭahuhī garbʰiṇī dʰenuś ca+ aprajātā vandʰyāś ca gāvo mahiṣyaś ca, māsa-dvi-māsa-jātās tāsām upajā vatsā vatsikāś ca //

Sentence: 9 
   māsadvimāsajātān aṅkayet //
   
māsa-dvi-māsa-jātān aṅkayet //

Sentence: 10 
   māsadvimāsaparyuṣitam aṅkayet //
   
māsa-dvi-māsa-paryuṣitam aṅkayet //

Sentence: 11 
   aṅkaṃ cihnaṃ varṇaṃ śr̥ṅgāntaraṃ ca lakṣaṇam evam upajā nibandʰayet / iti vrajaparyagram //
   
aṅkaṃ cihnaṃ varṇaṃ śr̥ṅga-antaraṃ ca lakṣaṇam evam upajā nibandʰayet / iti vraja-paryagram //

Sentence: 12 
   corahr̥tam anyayūtʰapraviṣṭam avalīnaṃ vā naṣṭam //
   
cora-hr̥tam anya-yūtʰa-praviṣṭam avalīnaṃ vā naṣṭam //

Sentence: 13 
   paṅkaviṣamavyādʰijarātoyāhārāvasannaṃ vr̥kṣataṭakāṣṭʰaśilābʰihatam īśānavyālasarpagrāhadāvāgnivipannaṃ vinaṣṭam //
   
paṅka-viṣama-vyādʰi-jarā-toya-āhāra-avasannaṃ vr̥kṣa-taṭa-kāṣṭʰa-śilā-abʰihatam īśāna-vyāla-sarpa-grāha-dāva-agni-vipannaṃ vinaṣṭam //

Sentence: 14 
   pramādād abʰyāvaheyuḥ //
   
pramādād abʰyāvaheyuḥ //

Sentence: 15 
   evaṃ rūpāgraṃ vidyāt //
   
evaṃ rūpa-agraṃ vidyāt //

Sentence: 16 
   svayaṃ hantā gʰātayitā hartā hārayitā ca vadʰyaḥ //
   
svayaṃ hantā gʰātayitā hartā hārayitā ca vadʰyaḥ //

Sentence: 17 
   parapaśūnāṃ rājāṅkena parivartayitā rūpasya pūrvaṃ sāhasadaṇḍaṃ dadyāt //
   
para-paśūnāṃ rāja-aṅkena parivartayitā rūpasya pūrvaṃ sāhasa-daṇḍaṃ dadyāt //

Sentence: 18 
   svadeśīyānāṃ corahr̥taṃ pratyānīya paṇitaṃ rūpaṃ haret //
   
sva-deśīyānāṃ cora-hr̥taṃ pratyānīya paṇitaṃ rūpaṃ haret //

Sentence: 19 
   paradeśīyānāṃ mokṣayitārdʰaṃ haret //
   
para-deśīyānāṃ mokṣayitā+ ardʰaṃ haret //

Sentence: 20 
   bālavr̥ddʰavyādʰitānāṃ gopālakāḥ pratikuryuḥ //
   
bāla-vr̥ddʰa-vyādʰitānāṃ go-pālakāḥ pratikuryuḥ //

Sentence: 21 
   lubdʰakaśvagaṇibʰir apāstas tenāvyālaparābādʰabʰayam r̥tuvibʰaktam araṇyaṃ cārayeyuḥ //
   
lubdʰaka-śva-gaṇibʰir apāstas tena+ avyāla-parābādʰa-bʰayam r̥tu-vibʰaktam araṇyaṃ cārayeyuḥ //

Sentence: 22 
   sarpavyālatrāsanārtʰaṃ gocarānupātajñānārtʰaṃ ca trasnūnāṃ gʰaṇṭātūryaṃ ca badʰnīyuḥ //
   
sarpa-vyāla-trāsana-artʰaṃ go-cara-anupāta-jñāna-artʰaṃ ca trasnūnāṃ gʰaṇṭā-tūryaṃ ca badʰnīyuḥ //

Sentence: 23 
   samavyūḍʰatīrtʰam akardamagrāham udakam avatārayeyuḥ pālayeyuś ca //
   
sama-vyūḍʰa-tīrtʰam akardama-grāham udakam avatārayeyuḥ pālayeyuś ca //

Sentence: 24 
   stenavyālasarpagrāhagr̥hītaṃ vyādʰijarāvasannaṃ cāvedayeyuḥ, anyatʰā rūpamūlyaṃ bʰajeran //
   
stena-vyāla-sarpa-grāha-gr̥hītaṃ vyādʰi-jarā-avasannaṃ ca+ āvedayeyuḥ, anyatʰā rūpa-mūlyaṃ bʰajeran //

Sentence: 25 
   kāraṇamr̥tasyāṅkacarma gomahiṣasya, karṇalakṣaṇam ajāvikānām, puccʰam aṅkacarma cāśvakʰaroṣṭrāṇām, bālacarmabastipittasnāyudantakʰuraśr̥ṅgāstʰīni cāhareyuḥ //
   
kāraṇa-mr̥tasya+ aṅka-carma go-mahiṣasya, karṇa-lakṣaṇam aja-avikānām, puccʰam aṅka-carma ca+ aśva-kʰara-uṣṭrāṇām, bāla-carma-basti-pitta-snāyu-danta-kʰura-śr̥ṅga-astʰīni ca+ āhareyuḥ //

Sentence: 26 
   māṃsam ārdraṃ śuṣkaṃ vā vikrīṇīyuḥ //
   
māṃsam ārdraṃ śuṣkaṃ vā vikrīṇīyuḥ //

Sentence: 27 
   udaśvic cʰvavarāhebʰyo dadyuḥ //
   
udaśvit-śva-varāhebʰyo dadyuḥ //

Sentence: 28 
   kūrcikāṃ senābʰaktārtʰam āhareyuḥ //
   
kūrcikāṃ senā-bʰakta-artʰam āhareyuḥ //

Sentence: 29 
   kilāṭo gʰāṇapiṇyākakledārtʰaḥ //
   
kilāṭo gʰāṇa-piṇyāka-kleda-artʰaḥ //

Sentence: 30 
   paśuvikretā pādikaṃ rūpaṃ dadyāt //
   
paśu-vikretā pādikaṃ rūpaṃ dadyāt //

Sentence: 31 
   varṣāśaraddhemantān ubʰayataḥkālaṃ duhyuḥ, śiśiravasantagrīṣmān ekakālam //
   
varṣā-śaradd-hemantān ubʰayataḥ-kālaṃ duhyuḥ, śiśira-vasanta-grīṣmān eka-kālam //

Sentence: 32 
   dvitīyakāladogdʰur aṅguṣṭʰaccʰedo daṇḍaḥ //
   
dvitīya-kāla-dogdʰur aṅguṣṭʰac-cʰedo daṇḍaḥ //

Sentence: 33 
   dohanakālam atikrāmatas tatpʰalahānaṃ daṇḍaḥ //
   
dohana-kālam atikrāmatas tat-pʰala-hānaṃ daṇḍaḥ //

Sentence: 34 
   etena nasyadamyayugapiṅganavartanakālā vyākʰyātāḥ //
   
etena nasya-damya-yuga-piṅgana-vartana-kālā vyākʰyātāḥ //

Sentence: 35 
   kṣīradroṇe gavāṃ gʰr̥taprastʰaḥ, pañcabʰāgādʰiko mahiṣīṇām, dvibʰāgādʰiko ʼjāvīnām //
   
kṣīra-droṇe gavāṃ gʰr̥ta-prastʰaḥ, pañca-bʰāga-adʰiko mahiṣīṇām, dvi-bʰāga-adʰiko+ aja-avīnām //

Sentence: 36 
   mantʰo vā sarveṣāṃ pramāṇam //
   
mantʰo vā sarveṣāṃ pramāṇam //

Sentence: 37 
   bʰūmitr̥ṇodakaviśeṣādd hi kṣīragʰr̥tavr̥ddʰir bʰavati //
   
bʰūmi-tr̥ṇa-udaka-viśeṣādd hi kṣīra-gʰr̥ta-vr̥ddʰir bʰavati //

Sentence: 38 
   yūtʰavr̥ṣaṃ vr̥ṣeṇāvapātayataḥ pūrvaḥ sāhasadaṇḍaḥ, gʰātayata uttamaḥ //
   
yūtʰa-vr̥ṣaṃ vr̥ṣeṇa+ avapātayataḥ pūrvaḥ sāhasa-daṇḍaḥ, gʰātayata uttamaḥ //

Sentence: 39 
   varṇāvarodʰena daśatī rakṣā //
   
varṇa-avarodʰena daśatī rakṣā //

Sentence: 40 
   upaniveśadigvibʰāgo gopracārād balānvayato vā gavāṃ rakṣāsāmartʰyāc ca//
   
upaniveśa-dig-vibʰāgo go-pracārād bala+ anvayato vā gavāṃ rakṣā-sāmartʰyāc ca//

Sentence: 41 
   ajāvīnāṃ ṣaṇmāsikīmūrṇāṃ grāhayet //
   
ajāvīnāṃ ṣaṇ-māsikī-mūrṇāṃ grāhayet //

Sentence: 42 
   tenāśvakʰaroṣṭravarāhavrajā vyākʰyātāḥ //
   
tena+ aśva-kʰara-uṣṭra-varāha-vrajā vyākʰyātāḥ //

Sentence: 43 
   balīvardānāṃ nasyāśvabʰadragativāhināṃ yavasasyārdʰabʰāras tr̥ṇasya dviguṇam, tulā gʰāṇapiṇyākasya, daśāḍʰakaṃ kaṇakuṇḍakasya, pañcapalikaṃ mukʰalavanAm, tailakuḍubo nasyaṃ prastʰaḥ pānaṃ, māṃsatulā, dadʰnaś cāḍʰakam, yavadroṇaṃ māṣāṇāṃ vā pulākaḥ, kṣīradroṇam ardʰāḍʰakaṃ vā surāyāḥ snehaprastʰaḥ kṣāradaśapalaṃ śr̥ṅgiberapalaṃ ca pratipānam //
   
balīvardānāṃ nasya-aśva-bʰadra-gati-vāhināṃ yava-sasya-ardʰa-bʰāras tr̥ṇasya dvi-guṇam, tulā gʰāṇa-piṇyākasya, daśa-āḍʰakaṃ kaṇa-kuṇḍakasya, pañca-palikaṃ mukʰa-lavanAm, taila-kuḍubo nasyaṃ prastʰaḥ pānaṃ, māṃsa-tulā, dadʰnaś ca+ āḍʰakam, yava-droṇaṃ māṣāṇāṃ vā pulākaḥ, kṣīra-droṇam ardʰa-āḍʰakaṃ vā surāyāḥ sneha-prastʰaḥ kṣāra-daśa-palaṃ śr̥ṅgibera-palaṃ ca pratipānam //

Sentence: 44 
   pādonam aśvataragokʰarāṇām, dviguṇaṃ mahiṣoṣṭrāṇām //
   
pāda-ūnam aśvatara-go-kʰarāṇām, dvi-guṇaṃ mahiṣa-uṣṭrāṇām //

Sentence: 45 
   karmakarabalīvardānāṃ pāyanārtʰānāṃ ca dʰenūnāṃ karmakālataḥ pʰalataś ca vidʰādānam //
   
karma-kara-balīvardānāṃ pāyana-artʰānāṃ ca dʰenūnāṃ karma-kālataḥ pʰalataś ca vidʰā-dānam //

Sentence: 46 
   sarveṣāṃ tr̥ṇodakaprākāmyam //
   
sarveṣāṃ tr̥ṇa-udaka-prākāmyam //

Sentence: 47 
   iti gomaṇḍalaṃ vyākʰyātam //
   
iti go-maṇḍalaṃ vyākʰyātam //


Sentence: 48ab 
   pañcarṣabʰaṃ kʰarāśvānām ajāvīnāṃ daśarṣabʰam /
   
pañca-r̥ṣabʰaṃ kʰara-aśvānām aja-avīnāṃ daśa-r̥ṣabʰam /

Sentence: 48cd 
   śatyaṃ gomahiṣoṣṭrāṇāṃ yūtʰaṃ kuryāc caturvr̥ṣam //E
   
śatyaṃ go-mahiṣa-uṣṭrāṇāṃ yūtʰaṃ kuryāc catur-vr̥ṣam //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.