TITUS
Kautiliya Arthasastra: Part No. 60

Chapter: 30 


(Superintendent of horses)


Sentence: 1 
   aśvādʰyakṣaḥ paṇyāgārikaṃ krayopāgatam āhavalabdʰam ājātaṃ sāhāyyāgatakaṃ paṇastʰitaṃ yāvatkālikaṃ vāśvaparyagraṃ kulavayovarṇacihnavargāgamair lekʰayet //
   
aśva-adʰyakṣaḥ paṇya-āgārikaṃ kraya-upāgatam āhava-labdʰam ājātaṃ sāhāyya-āgatakaṃ paṇa-stʰitaṃ yāvat-kālikaṃ vā+ aśva-paryagraṃ kula-vayo-varṇa-cihna-varga-āgamair lekʰayet //

Sentence: 2 
   apraśastanyaṅgavyādʰitāṃś cāvedayet //
   
apraśasta-nyaṅga-vyādʰitāṃś ca+ āvedayet //

Sentence: 3 
   kośakoṣṭʰāgārābʰyāṃ ca gr̥hītvā māsalābʰam aśvavāhaś cintayet //
   
kośa-koṣṭʰa-agārābʰyāṃ ca gr̥hītvā māsa-lābʰam aśva-vāhaś cintayet //

Sentence: 4 
   aśvavibʰavenāyatām aśvāyām adviguṇavistārāṃ caturdvāropāvartanamadʰyāṃ sa-pragrīvāṃ pradvārāsanapʰalakayuktānāṃ vānaramayūrapr̥ṣatanakulacakoraśukasārikākīrṇāṃ śālāṃ niveśayet //
   
aśva-vibʰavena+ āyatām aśvāyām advi-guṇa-vistārāṃ catur-dvāra-upāvartana-madʰyāṃ sa-pragrīvāṃ pradvāra-āsana-pʰalaka-yuktānāṃ vānara-mayūra-pr̥ṣata-nakula-cakora-śuka-sārika-ākīrṇāṃ śālāṃ niveśayet //

Sentence: 5 
   aśvāyām acaturaśraślakṣṇapʰalakāstāraṃ sa-kʰādanakoṣṭʰakaṃ sa-mūtrapurīṣotsargam ekaikaśaḥ prānmukʰam udanmukʰaṃ vā stʰānaṃ niveśayet //
   
aśvāyām acatur-aśra-ślakṣṇa-pʰalaka-āstāraṃ sa-kʰādana-koṣṭʰakaṃ sa-mūtra-purīṣa-utsargam eka-ekaśaḥ prān-mukʰam udan-mukʰaṃ vā stʰānaṃ niveśayet //

Sentence: 6 
   śālāvaśena vā digvibʰāgaṃ kalpayet //
   
śālā-vaśena vā dig-vibʰāgaṃ kalpayet //

Sentence: 7 
   vaḍavāvr̥ṣakiśorāṇām ekānteṣu //
   
vaḍavā-vr̥ṣa-kiśorāṇām eka-anteṣu //

Sentence: 8 
   vaḍavāyāḥ prajatāyās trirātraṃ gʰr̥taprastʰaḥ pānam //
   
vaḍavāyāḥ prajatāyās tri-rātraṃ gʰr̥ta-prastʰaḥ pānam //

Sentence: 9 
   ata ūrdʰvaṃ saktuprastʰaḥ snehabʰaiṣajyapratipānaṃ daśarātram //
   
ata ūrdʰvaṃ saktu-prastʰaḥ sneha-bʰaiṣajya-pratipānaṃ daśa-rātram //

Sentence: 10 
   tataḥ pulāko yavasam ārtavaś cāhāraḥ //
   
tataḥ pulāko yavasam ārtavaś ca+ āhāraḥ //

Sentence: 11 
   daśarātrād ūrdʰvaṃ kiśorasya gʰr̥tacaturbʰāgaḥ saktukuḍubaḥ kṣīraprastʰaś cāhāra āṣaṇmāsāt //
   
daśa-rātrād ūrdʰvaṃ kiśorasya gʰr̥ta-catur-bʰāgaḥ saktu-kuḍubaḥ kṣīra-prastʰaś ca+ āhāra ā-ṣaṇ-māsāt //

Sentence: 12 
   tataḥ paraṃ māsottaram ardʰavr̥ddʰir yavaprastʰa ātrivarṣāt, droṇa ācaturvarṣāt //
   
tataḥ paraṃ māsa-uttaram ardʰa-vr̥ddʰir yava-prastʰa ā-tri-varṣāt, droṇa ā-catur-varṣāt //

Sentence: 13 
   ata ūrdʰvaṃ caturvarṣaḥ pañcavarṣo vā karmaṇyaḥ pūrṇapramāṇaḥ //
   
ata ūrdʰvaṃ catur-varṣaḥ pañca-varṣo vā karmaṇyaḥ pūrṇa-pramāṇaḥ //

Sentence: 14 
   dvātriṃśadaṅgulaṃ mukʰam uttamāśvasya, pañcamukʰāny āyāmo, viṃśatyaṅgulā jaṅgʰā, caturjaṅgʰa utsedʰaḥ //
   
dvātriṃśad-aṅgulaṃ mukʰam uttama-aśvasya, pañca-mukʰāny āyāmo, viṃśaty-aṅgulā jaṅgʰā, catur-jaṅgʰa utsedʰaḥ //

Sentence: 15 
   tryaṅgulāvaraṃ madʰyamāvarayoḥ //
   
try-aṅgula-avaraṃ madʰyama-avarayoḥ //

Sentence: 16 
   śatāṅgulaḥ pariṇāhaḥ //
   
śata-aṅgulaḥ pariṇāhaḥ //

Sentence: 17 
   pañcabʰāgāvaro madʰyamāvarayoḥ //
   
pañca-bʰāga-avaro madʰyama-avarayoḥ //

Sentence: 18 
   uttamāśvasya dvidroṇaṃ śālivrīhiyavapriyaṅgūṇām ardʰaśuṣkam ardʰasiddʰaṃ vā mudgamāṣāṇāṃ vā pulākaḥ snehaprastʰaś ca, pañcapalaṃ lavaṇasya, māṃsaṃ pañcāśatpalikaṃ rasasyāḍʰakaṃ dviguṇaṃ vā dadʰnaḥ piṇḍakledanārtʰam, kṣārapañcapalikaḥ surāyāḥ prastʰaḥ payaso vā dviguṇaḥ pratipānam //
   
uttama-aśvasya dvi-droṇaṃ śāli-vrīhi-yava-priyaṅgūṇām ardʰa-śuṣkam ardʰa-siddʰaṃ vā mudga-māṣāṇāṃ vā pulākaḥ sneha-prastʰaś ca, pañca-palaṃ lavaṇasya, māṃsaṃ pañcāśat-palikaṃ rasasya+ āḍʰakaṃ dvi-guṇaṃ vā dadʰnaḥ piṇḍa-kledana-artʰam, kṣāra-pañca-palikaḥ surāyāḥ prastʰaḥ payaso vā dvi-guṇaḥ pratipānam //

Sentence: 19 
   dīrgʰapatʰabʰāraklāntānāṃ ca kʰādanārtʰaṃ snehaprastʰo ʼnuvāsanaṃ kuḍubo nasyakarmaṇaḥ, yavasasyārdʰabʰāras tr̥ṇasya dviguṇaḥ ṣaḍaratniparikṣepaḥ puñjīlagraho vā //
   
dīrgʰa-patʰa-bʰāra-klāntānāṃ ca kʰādana-artʰaṃ sneha-prastʰo+ anuvāsanaṃ kuḍubo nasya-karmaṇaḥ, yavasasya+ ardʰa-bʰāras tr̥ṇasya dvi-guṇaḥ ṣaḍ-aratni-parikṣepaḥ puñjīla-graho vā //

Sentence: 20 
   pādāvaram etan madʰyamāvarayoḥ //
   
pāda-avaram etan madʰyama-avarayoḥ //

Sentence: 21 
   uttamasamo ratʰyo vr̥ṣaś ca madʰyamaḥ //
   
uttama-samo ratʰyo vr̥ṣaś ca madʰyamaḥ //

Sentence: 22 
   madʰyamasamaś cāvaraḥ //
   
madʰyama-samaś ca+ avaraḥ //

Sentence: 23 
   pādahīnaṃ vaḍavānāṃ pāraśamānāṃ ca //
   
pāda-hīnaṃ vaḍavānāṃ pāraśamānāṃ ca //

Sentence: 24 
   ato ʼrdʰaṃ kiśorāṇāṃ ca //
   
ato+ ardʰaṃ kiśorāṇāṃ ca //

Sentence: 25 
   iti vidʰāyogaḥ //
   
iti vidʰā-yogaḥ //

Sentence: 26 
   vidʰāpācakasūtragrāhakacikitsakāḥ pratisvādabʰājaḥ //
   
vidʰā-pācaka-sūtra-grāhaka-cikitsakāḥ pratisvāda-bʰājaḥ //

Sentence: 27 
   yuddʰavyādʰijarākarmakṣīṇāḥ piṇḍagocarikāḥ syuḥ //
   
yuddʰa-vyādʰi-jarā-karma-kṣīṇāḥ piṇḍa-gocarikāḥ syuḥ //

Sentence: 28 
   asamaraprayogyāḥ paurajānapadānām artʰena vr̥ṣā vaḍavāsv āyojyāḥ //
   
asamara-prayogyāḥ paura-jānapadānām artʰena vr̥ṣā vaḍavāsv āyojyāḥ //

Sentence: 29 
   prayogyānām uttamāḥ kāmbojasaindʰavāraṭṭavanāyujāḥ, madʰyamā bāhlīkapāpeyakasauvīrakataitalāḥ, śeṣāḥ pratyavarāḥ //
   
prayogyānām uttamāḥ kāmboja-saindʰava-āraṭṭa-vanāyujāḥ, madʰyamā bāhlīka-pāpeyaka-sauvīraka-taitalāḥ, śeṣāḥ pratyavarāḥ //

Sentence: 30 
   teṣāṃ tīṣkṇabʰadramandavaśena sāmnāhyam aupavāhyakaṃ vā karma prayojayet //
   
teṣāṃ tīṣkṇa-bʰadra-manda-vaśena sāmnāhyam aupavāhyakaṃ vā karma prayojayet //

Sentence: 31 
   caturaśraṃ karmāśvasya sāmnāhyam //
   
catur-aśraṃ karma-aśvasya sāmnāhyam //

Sentence: 32 
   valgano nīcair gato laṅgʰano gʰoraṇo nāroṣṭraś caupavāhyāḥ //
   
valgano nīcair gato laṅgʰano gʰoraṇo nāroṣṭraś ca+ aupavāhyāḥ //

Sentence: 33 
   tatraupaveṇuko vardʰamānako yamaka ālīḍʰaplutaḥ pr̥tʰugastrikacālī ca valganaḥ //
   
tatra-aupaveṇuko vardʰamānako yamaka ālīḍʰa-plutaḥ pr̥tʰug-astrika-cālī ca valganaḥ //

Sentence: 34 
   sa eva śiraḥkarṇaviśuddʰo nīcair gataḥ, ṣoḍaśamārgo vā //
   
sa eva śiraḥ-karṇa-viśuddʰo nīcair gataḥ, ṣoḍaśa-mārgo vā //

Sentence: 35 
   prakīrṇakaḥ prakīrṇottaro niṣaṇṇaḥ pārśvānuvr̥tta ūrmimārgaḥ śarabʰakrīḍitaḥ śarabʰaplutas tritālo bāhyānuvr̥ttaḥ pañcapāṇiḥ siṃhāyataḥ svādʰūtaḥ kliṣṭaḥ śliṅgito br̥ṃhitaḥ puṣpābʰikīrṇaś ceti nīcair gatamārgaḥ //
   
prakīrṇakaḥ prakīrṇa-uttaro niṣaṇṇaḥ pārśva-anuvr̥tta ūrmi-mārgaḥ śarabʰa-krīḍitaḥ śarabʰa-plutas tri-tālo bāhya-anuvr̥ttaḥ pañca-pāṇiḥ siṃha-āyataḥ svādʰūtaḥ kliṣṭaḥ śliṅgito br̥ṃhitaḥ puṣpa-abʰikīrṇaś ca+ iti nīcair gata-mārgaḥ //

Sentence: 36 
   kapipluto bʰekaplutaiṇaplutaikapādaplutaḥ kokilasaṃcāryurasyo bakacārī ca laṅgʰanaḥ //
   
kapi-pluto bʰeka-pluta+ eṇa-pluta+ eka-pāda-plutaḥ kokila-saṃcāry-urasyo baka-cārī ca laṅgʰanaḥ //

Sentence: 37 
   kāṅko vārikāṅko māyūro ʼrdʰamāyūro nākulo ʼrdʰanākulo vārāho ʼrdʰavārāhaś ceti dʰoraṇaḥ //
   
kāṅko vāri-kāṅko māyūro+ ardʰa-māyūro nākulo+ ardʰa-nākulo vārāho+ ardʰa-vārāhaś ca+ iti dʰoraṇaḥ //

Sentence: 38 
   saṃjñāpratikāro nāroṣṭreti //
   
saṃjñā-pratikāro nāra-uṣṭra+ iti //

Sentence: 39 
   ṣaṇṇava dvādaśeti yojanāny dʰvā ratʰyānām, pañca yojanāny ardʰāṣṭamāni daśeti pr̥ṣṭʰavāhinām aśvānām adʰvā //
   
ṣaṇṇava dvādaśa+ iti yojanāny dʰvā ratʰyānām, pañca yojanāny ardʰa-aṣṭamāni daśa+ iti pr̥ṣṭʰa-vāhinām aśvānām adʰvā //

Sentence: 40 
   vikramo bʰadrāśvāso bʰāravāhya iti mārgāḥ //
   
vikramo bʰadra-aśvāso bʰāra-vāhya iti mārgāḥ //

Sentence: 41 
   vikramo valgitam upakaṇṭʰam upajavo javaś ca dʰārāḥ //
   
vikramo valgitam upakaṇṭʰam upajavo javaś ca dʰārāḥ //

Sentence: 42 
   teṣāṃ bandʰanopakaraṇaṃ yogyācāryāḥ pratidiśeyuḥ, sāṃgrāmikaṃ ratʰāśvālaṃkāraṃ ca sūtāḥ //
   
teṣāṃ bandʰana-upakaraṇaṃ yogya-ācāryāḥ pratidiśeyuḥ, sāṃgrāmikaṃ ratʰa-aśva-alaṃkāraṃ ca sūtāḥ //

Sentence: 43 
   aśvānāṃ cikitsakāḥ śarīrahrāsavr̥ddʰipratīkāram r̥tuvibʰaktaṃ cāhāram //
   
aśvānāṃ cikitsakāḥ śarīra-hrāsa-vr̥ddʰi-pratīkāram r̥tu-vibʰaktaṃ ca+ āhāram //

Sentence: 44 
   sūtragrāhakāśvabandʰakayāvasikavidʰāpācakastʰānapālakeśakārajāṅgulīvidaś ca svakarmabʰir aśvān ārādʰayeyuḥ //
   
sūtra-grāhaka-aśva-bandʰaka-yāvasika-vidʰā-pācaka-stʰāna-pāla-keśa-kāra-jāṅgulīvidaś ca sva-karmabʰir aśvān ārādʰayeyuḥ //

Sentence: 45 
   karmātikrame caiṣāṃ divasavetanaccʰedanaṃ kuryāt //
   
karma-atikrame ca+ eṣāṃ divasa-vetanac-cʰedanaṃ kuryāt //

Sentence: 46 
   nīrājanoparuddʰaṃ vāhayataś cikitsakoparuddʰaṃ vā dvādaśapaṇo daṇḍaḥ //
   
nīrājana-uparuddʰaṃ vāhayataś cikitsaka-uparuddʰaṃ vā dvādaśa-paṇo daṇḍaḥ //

Sentence: 47 
   kriyābʰaiṣajyasaṅgena vyādʰivr̥ddʰau pratīkāradviguṇo daṇḍaḥ //
   
kriyā-bʰaiṣajya-saṅgena vyādʰi-vr̥ddʰau pratīkāra-dvi-guṇo daṇḍaḥ //

Sentence: 48 
   tadaparādʰena vailomye pattramūlyaṃ daṇḍaḥ //
   
tad-aparādʰena vailomye pattra-mūlyaṃ daṇḍaḥ //

Sentence: 49 
   tena gomaṇḍalaṃ kʰaroṣṭramahiṣam ajāvikaṃ ca vyākʰyātam //
   
tena go-maṇḍalaṃ kʰara-uṣṭra-mahiṣam aja-avikaṃ ca vyākʰyātam //


Sentence: 50ab 
   dvir ahnaḥ snānam aśvānāṃ gandʰamālyaṃ ca dāpayet /
   
dvir ahnaḥ snānam aśvānāṃ gandʰa-mālyaṃ ca dāpayet /

Sentence: 50cd 
   kr̥ṣṇasaṃdʰiṣu bʰūtejyāḥ śukleṣu svastivācanam //
   
kr̥ṣṇa-saṃdʰiṣu bʰūta-ijyāḥ śukleṣu svasti-vācanam //

Sentence: 51ab 
   nīrājanām āśvayuje kārayen navame ʼhani /
   
nīrājanām āśvayuje kārayen navame+ ahani /

Sentence: 51cd 
   yātrādāv avasāne vā vyādʰau vā śāntike rataḥ //E
   
yātrā-ādāv avasāne vā vyādʰau vā śāntike rataḥ //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.