TITUS
Kautiliya Arthasastra: Part No. 60
Chapter: 30
(Superintendent of horses)
Sentence: 1
aśvādʰyakṣaḥ paṇyāgārikaṃ krayopāgatam āhavalabdʰam ājātaṃ sāhāyyāgatakaṃ paṇastʰitaṃ yāvatkālikaṃ vāśvaparyagraṃ kulavayovarṇacihnavargāgamair lekʰayet //
aśva-adʰyakṣaḥ paṇya-āgārikaṃ kraya-upāgatam āhava-labdʰam ājātaṃ sāhāyya-āgatakaṃ paṇa-stʰitaṃ yāvat-kālikaṃ vā+ aśva-paryagraṃ kula-vayo-varṇa-cihna-varga-āgamair lekʰayet //
Sentence: 2
apraśastanyaṅgavyādʰitāṃś cāvedayet //
apraśasta-nyaṅga-vyādʰitāṃś ca+ āvedayet //
Sentence: 3
kośakoṣṭʰāgārābʰyāṃ ca gr̥hītvā māsalābʰam aśvavāhaś cintayet //
kośa-koṣṭʰa-agārābʰyāṃ ca gr̥hītvā māsa-lābʰam aśva-vāhaś cintayet //
Sentence: 4
aśvavibʰavenāyatām aśvāyām adviguṇavistārāṃ caturdvāropāvartanamadʰyāṃ sa-pragrīvāṃ pradvārāsanapʰalakayuktānāṃ vānaramayūrapr̥ṣatanakulacakoraśukasārikākīrṇāṃ śālāṃ niveśayet //
aśva-vibʰavena+ āyatām aśvāyām advi-guṇa-vistārāṃ catur-dvāra-upāvartana-madʰyāṃ sa-pragrīvāṃ pradvāra-āsana-pʰalaka-yuktānāṃ vānara-mayūra-pr̥ṣata-nakula-cakora-śuka-sārika-ākīrṇāṃ śālāṃ niveśayet //
Sentence: 5
aśvāyām acaturaśraślakṣṇapʰalakāstāraṃ sa-kʰādanakoṣṭʰakaṃ sa-mūtrapurīṣotsargam ekaikaśaḥ prānmukʰam udanmukʰaṃ vā stʰānaṃ niveśayet //
aśvāyām acatur-aśra-ślakṣṇa-pʰalaka-āstāraṃ sa-kʰādana-koṣṭʰakaṃ sa-mūtra-purīṣa-utsargam eka-ekaśaḥ prān-mukʰam udan-mukʰaṃ vā stʰānaṃ niveśayet //
Sentence: 6
śālāvaśena vā digvibʰāgaṃ kalpayet //
śālā-vaśena vā dig-vibʰāgaṃ kalpayet //
Sentence: 7
vaḍavāvr̥ṣakiśorāṇām ekānteṣu //
vaḍavā-vr̥ṣa-kiśorāṇām eka-anteṣu //
Sentence: 8
vaḍavāyāḥ prajatāyās trirātraṃ gʰr̥taprastʰaḥ pānam //
vaḍavāyāḥ prajatāyās tri-rātraṃ gʰr̥ta-prastʰaḥ pānam //
Sentence: 9
ata ūrdʰvaṃ saktuprastʰaḥ snehabʰaiṣajyapratipānaṃ daśarātram //
ata ūrdʰvaṃ saktu-prastʰaḥ sneha-bʰaiṣajya-pratipānaṃ daśa-rātram //
Sentence: 10
tataḥ pulāko yavasam ārtavaś cāhāraḥ //
tataḥ pulāko yavasam ārtavaś ca+ āhāraḥ //
Sentence: 11
daśarātrād ūrdʰvaṃ kiśorasya gʰr̥tacaturbʰāgaḥ saktukuḍubaḥ kṣīraprastʰaś cāhāra āṣaṇmāsāt //
daśa-rātrād ūrdʰvaṃ kiśorasya gʰr̥ta-catur-bʰāgaḥ saktu-kuḍubaḥ kṣīra-prastʰaś ca+ āhāra ā-ṣaṇ-māsāt //
Sentence: 12
tataḥ paraṃ māsottaram ardʰavr̥ddʰir yavaprastʰa ātrivarṣāt, droṇa ācaturvarṣāt //
tataḥ paraṃ māsa-uttaram ardʰa-vr̥ddʰir yava-prastʰa ā-tri-varṣāt, droṇa ā-catur-varṣāt //
Sentence: 13
ata ūrdʰvaṃ caturvarṣaḥ pañcavarṣo vā karmaṇyaḥ pūrṇapramāṇaḥ //
ata ūrdʰvaṃ catur-varṣaḥ pañca-varṣo vā karmaṇyaḥ pūrṇa-pramāṇaḥ //
Sentence: 14
dvātriṃśadaṅgulaṃ mukʰam uttamāśvasya, pañcamukʰāny āyāmo, viṃśatyaṅgulā jaṅgʰā, caturjaṅgʰa utsedʰaḥ //
dvātriṃśad-aṅgulaṃ mukʰam uttama-aśvasya, pañca-mukʰāny āyāmo, viṃśaty-aṅgulā jaṅgʰā, catur-jaṅgʰa utsedʰaḥ //
Sentence: 15
tryaṅgulāvaraṃ madʰyamāvarayoḥ //
try-aṅgula-avaraṃ madʰyama-avarayoḥ //
Sentence: 16
śatāṅgulaḥ pariṇāhaḥ //
śata-aṅgulaḥ pariṇāhaḥ //
Sentence: 17
pañcabʰāgāvaro madʰyamāvarayoḥ //
pañca-bʰāga-avaro madʰyama-avarayoḥ //
Sentence: 18
uttamāśvasya dvidroṇaṃ śālivrīhiyavapriyaṅgūṇām ardʰaśuṣkam ardʰasiddʰaṃ vā mudgamāṣāṇāṃ vā pulākaḥ snehaprastʰaś ca, pañcapalaṃ lavaṇasya, māṃsaṃ pañcāśatpalikaṃ rasasyāḍʰakaṃ dviguṇaṃ vā dadʰnaḥ piṇḍakledanārtʰam, kṣārapañcapalikaḥ surāyāḥ prastʰaḥ payaso vā dviguṇaḥ pratipānam //
uttama-aśvasya dvi-droṇaṃ śāli-vrīhi-yava-priyaṅgūṇām ardʰa-śuṣkam ardʰa-siddʰaṃ vā mudga-māṣāṇāṃ vā pulākaḥ sneha-prastʰaś ca, pañca-palaṃ lavaṇasya, māṃsaṃ pañcāśat-palikaṃ rasasya+ āḍʰakaṃ dvi-guṇaṃ vā dadʰnaḥ piṇḍa-kledana-artʰam, kṣāra-pañca-palikaḥ surāyāḥ prastʰaḥ payaso vā dvi-guṇaḥ pratipānam //
Sentence: 19
dīrgʰapatʰabʰāraklāntānāṃ ca kʰādanārtʰaṃ snehaprastʰo ʼnuvāsanaṃ kuḍubo nasyakarmaṇaḥ, yavasasyārdʰabʰāras tr̥ṇasya dviguṇaḥ ṣaḍaratniparikṣepaḥ puñjīlagraho vā //
dīrgʰa-patʰa-bʰāra-klāntānāṃ ca kʰādana-artʰaṃ sneha-prastʰo+ anuvāsanaṃ kuḍubo nasya-karmaṇaḥ, yavasasya+ ardʰa-bʰāras tr̥ṇasya dvi-guṇaḥ ṣaḍ-aratni-parikṣepaḥ puñjīla-graho vā //
Sentence: 20
pādāvaram etan madʰyamāvarayoḥ //
pāda-avaram etan madʰyama-avarayoḥ //
Sentence: 21
uttamasamo ratʰyo vr̥ṣaś ca madʰyamaḥ //
uttama-samo ratʰyo vr̥ṣaś ca madʰyamaḥ //
Sentence: 22
madʰyamasamaś cāvaraḥ //
madʰyama-samaś ca+ avaraḥ //
Sentence: 23
pādahīnaṃ vaḍavānāṃ pāraśamānāṃ ca //
pāda-hīnaṃ vaḍavānāṃ pāraśamānāṃ ca //
Sentence: 24
ato ʼrdʰaṃ kiśorāṇāṃ ca //
ato+ ardʰaṃ kiśorāṇāṃ ca //
Sentence: 25
iti vidʰāyogaḥ //
iti vidʰā-yogaḥ //
Sentence: 26
vidʰāpācakasūtragrāhakacikitsakāḥ pratisvādabʰājaḥ //
vidʰā-pācaka-sūtra-grāhaka-cikitsakāḥ pratisvāda-bʰājaḥ //
Sentence: 27
yuddʰavyādʰijarākarmakṣīṇāḥ piṇḍagocarikāḥ syuḥ //
yuddʰa-vyādʰi-jarā-karma-kṣīṇāḥ piṇḍa-gocarikāḥ syuḥ //
Sentence: 28
asamaraprayogyāḥ paurajānapadānām artʰena vr̥ṣā vaḍavāsv āyojyāḥ //
asamara-prayogyāḥ paura-jānapadānām artʰena vr̥ṣā vaḍavāsv āyojyāḥ //
Sentence: 29
prayogyānām uttamāḥ kāmbojasaindʰavāraṭṭavanāyujāḥ, madʰyamā bāhlīkapāpeyakasauvīrakataitalāḥ, śeṣāḥ pratyavarāḥ //
prayogyānām uttamāḥ kāmboja-saindʰava-āraṭṭa-vanāyujāḥ, madʰyamā bāhlīka-pāpeyaka-sauvīraka-taitalāḥ, śeṣāḥ pratyavarāḥ //
Sentence: 30
teṣāṃ tīṣkṇabʰadramandavaśena sāmnāhyam aupavāhyakaṃ vā karma prayojayet //
teṣāṃ tīṣkṇa-bʰadra-manda-vaśena sāmnāhyam aupavāhyakaṃ vā karma prayojayet //
Sentence: 31
caturaśraṃ karmāśvasya sāmnāhyam //
catur-aśraṃ karma-aśvasya sāmnāhyam //
Sentence: 32
valgano nīcair gato laṅgʰano gʰoraṇo nāroṣṭraś caupavāhyāḥ //
valgano nīcair gato laṅgʰano gʰoraṇo nāroṣṭraś ca+ aupavāhyāḥ //
Sentence: 33
tatraupaveṇuko vardʰamānako yamaka ālīḍʰaplutaḥ pr̥tʰugastrikacālī ca valganaḥ //
tatra-aupaveṇuko vardʰamānako yamaka ālīḍʰa-plutaḥ pr̥tʰug-astrika-cālī ca valganaḥ //
Sentence: 34
sa eva śiraḥkarṇaviśuddʰo nīcair gataḥ, ṣoḍaśamārgo vā //
sa eva śiraḥ-karṇa-viśuddʰo nīcair gataḥ, ṣoḍaśa-mārgo vā //
Sentence: 35
prakīrṇakaḥ prakīrṇottaro niṣaṇṇaḥ pārśvānuvr̥tta ūrmimārgaḥ śarabʰakrīḍitaḥ śarabʰaplutas tritālo bāhyānuvr̥ttaḥ pañcapāṇiḥ siṃhāyataḥ svādʰūtaḥ kliṣṭaḥ śliṅgito br̥ṃhitaḥ puṣpābʰikīrṇaś ceti nīcair gatamārgaḥ //
prakīrṇakaḥ prakīrṇa-uttaro niṣaṇṇaḥ pārśva-anuvr̥tta ūrmi-mārgaḥ śarabʰa-krīḍitaḥ śarabʰa-plutas tri-tālo bāhya-anuvr̥ttaḥ pañca-pāṇiḥ siṃha-āyataḥ svādʰūtaḥ kliṣṭaḥ śliṅgito br̥ṃhitaḥ puṣpa-abʰikīrṇaś ca+ iti nīcair gata-mārgaḥ //
Sentence: 36
kapipluto bʰekaplutaiṇaplutaikapādaplutaḥ kokilasaṃcāryurasyo bakacārī ca laṅgʰanaḥ //
kapi-pluto bʰeka-pluta+ eṇa-pluta+ eka-pāda-plutaḥ kokila-saṃcāry-urasyo baka-cārī ca laṅgʰanaḥ //
Sentence: 37
kāṅko vārikāṅko māyūro ʼrdʰamāyūro nākulo ʼrdʰanākulo vārāho ʼrdʰavārāhaś ceti dʰoraṇaḥ //
kāṅko vāri-kāṅko māyūro+ ardʰa-māyūro nākulo+ ardʰa-nākulo vārāho+ ardʰa-vārāhaś ca+ iti dʰoraṇaḥ //
Sentence: 38
saṃjñāpratikāro nāroṣṭreti //
saṃjñā-pratikāro nāra-uṣṭra+ iti //
Sentence: 39
ṣaṇṇava dvādaśeti yojanāny dʰvā ratʰyānām, pañca yojanāny ardʰāṣṭamāni daśeti pr̥ṣṭʰavāhinām aśvānām adʰvā //
ṣaṇṇava dvādaśa+ iti yojanāny dʰvā ratʰyānām, pañca yojanāny ardʰa-aṣṭamāni daśa+ iti pr̥ṣṭʰa-vāhinām aśvānām adʰvā //
Sentence: 40
vikramo bʰadrāśvāso bʰāravāhya iti mārgāḥ //
vikramo bʰadra-aśvāso bʰāra-vāhya iti mārgāḥ //
Sentence: 41
vikramo valgitam upakaṇṭʰam upajavo javaś ca dʰārāḥ //
vikramo valgitam upakaṇṭʰam upajavo javaś ca dʰārāḥ //
Sentence: 42
teṣāṃ bandʰanopakaraṇaṃ yogyācāryāḥ pratidiśeyuḥ, sāṃgrāmikaṃ ratʰāśvālaṃkāraṃ ca sūtāḥ //
teṣāṃ bandʰana-upakaraṇaṃ yogya-ācāryāḥ pratidiśeyuḥ, sāṃgrāmikaṃ ratʰa-aśva-alaṃkāraṃ ca sūtāḥ //
Sentence: 43
aśvānāṃ cikitsakāḥ śarīrahrāsavr̥ddʰipratīkāram r̥tuvibʰaktaṃ cāhāram //
aśvānāṃ cikitsakāḥ śarīra-hrāsa-vr̥ddʰi-pratīkāram r̥tu-vibʰaktaṃ ca+ āhāram //
Sentence: 44
sūtragrāhakāśvabandʰakayāvasikavidʰāpācakastʰānapālakeśakārajāṅgulīvidaś ca svakarmabʰir aśvān ārādʰayeyuḥ //
sūtra-grāhaka-aśva-bandʰaka-yāvasika-vidʰā-pācaka-stʰāna-pāla-keśa-kāra-jāṅgulīvidaś ca sva-karmabʰir aśvān ārādʰayeyuḥ //
Sentence: 45
karmātikrame caiṣāṃ divasavetanaccʰedanaṃ kuryāt //
karma-atikrame ca+ eṣāṃ divasa-vetanac-cʰedanaṃ kuryāt //
Sentence: 46
nīrājanoparuddʰaṃ vāhayataś cikitsakoparuddʰaṃ vā dvādaśapaṇo daṇḍaḥ //
nīrājana-uparuddʰaṃ vāhayataś cikitsaka-uparuddʰaṃ vā dvādaśa-paṇo daṇḍaḥ //
Sentence: 47
kriyābʰaiṣajyasaṅgena vyādʰivr̥ddʰau pratīkāradviguṇo daṇḍaḥ //
kriyā-bʰaiṣajya-saṅgena vyādʰi-vr̥ddʰau pratīkāra-dvi-guṇo daṇḍaḥ //
Sentence: 48
tadaparādʰena vailomye pattramūlyaṃ daṇḍaḥ //
tad-aparādʰena vailomye pattra-mūlyaṃ daṇḍaḥ //
Sentence: 49
tena gomaṇḍalaṃ kʰaroṣṭramahiṣam ajāvikaṃ ca vyākʰyātam //
tena go-maṇḍalaṃ kʰara-uṣṭra-mahiṣam aja-avikaṃ ca vyākʰyātam //
Sentence: 50ab
dvir ahnaḥ snānam aśvānāṃ gandʰamālyaṃ ca dāpayet /
dvir ahnaḥ snānam aśvānāṃ gandʰa-mālyaṃ ca dāpayet /
Sentence: 50cd
kr̥ṣṇasaṃdʰiṣu bʰūtejyāḥ śukleṣu svastivācanam //
kr̥ṣṇa-saṃdʰiṣu bʰūta-ijyāḥ śukleṣu svasti-vācanam //
Sentence: 51ab
nīrājanām āśvayuje kārayen navame ʼhani /
nīrājanām āśvayuje kārayen navame+ ahani /
Sentence: 51cd
yātrādāv avasāne vā vyādʰau vā śāntike rataḥ //
E
yātrā-ādāv avasāne vā vyādʰau vā śāntike rataḥ //
E
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.