TITUS
Kautiliya Arthasastra: Part No. 61

Chapter: 31 


(Superintendent of elephants)


Sentence: 1 
   hastyadʰyakṣo hastivanarakṣāṃ damyakarmakṣāntānāṃ hastihastinīkalabʰānāṃ śālāstʰānaśayyākarmavidʰāyavasapramāṇaṃ karmasv āyogaṃ bandʰanopakaraṇaṃ sāṃgrāmikam alaṃkāraṃ cikitsakānīkastʰaupastʰāyikavargaṃ cānutiṣṭʰet //
   
hasty-adʰyakṣo hasti-vana-rakṣāṃ damya-karma-kṣāntānāṃ hasti-hastinī-kalabʰānāṃ śālā-stʰāna-śayyā-karma-vidʰā-yavasa-pramāṇaṃ karmasv āyogaṃ bandʰana-upakaraṇaṃ sāṃgrāmikam alaṃkāraṃ cikitsaka-anīkastʰa-aupastʰāyika-vargaṃ ca+ anutiṣṭʰet //

Sentence: 2 
   hastyāyāmadviguṇotsedʰaviṣkambʰāyāmāṃ hastinīstʰānādʰikāṃ sapragrīvāṃ kumārīsaṃgrahāṃ prānmukʰīm udanmukʰīṃ vā śālāṃ niveśayet //
   
hasty-āyāma-dvi-guṇa-utsedʰa-viṣkambʰa-āyāmāṃ hastinī-stʰāna-adʰikāṃ sapragrīvāṃ kumārī-saṃgrahāṃ prān-mukʰīm udan-mukʰīṃ vā śālāṃ niveśayet //

Sentence: 3 
   hastyāyāmacaturaśraślakṣṇālānastambʰapʰalakāstarakaṃ sa-mūtrapurīṣotsargaṃ stʰānaṃ niveśayet //
   
hasty-āyāma-catur-aśra-ślakṣṇa-ālāna-stambʰa-pʰalaka-āstarakaṃ sa-mūtra-purīṣa-utsargaṃ stʰānaṃ niveśayet //

Sentence: 4 
   stʰānasamāṃ śayyām ardʰāpāśrayāṃ durge sāmnāhyaupavāhyānāṃ bahir damyavyālānām //
   
stʰāna-samāṃ śayyām ardʰa-apāśrayāṃ durge sāmnāhya-aupavāhyānāṃ bahir damya-vyālānām //

Sentence: 5 
   pratʰamasaptama aṣṭamabʰāgāv ahnaḥ snānakālau, tadanantaraṃ vidʰāyāḥ //
   
pratʰama-saptama aṣṭama-bʰāgāv ahnaḥ snāna-kālau, tad-anantaraṃ vidʰāyāḥ //

Sentence: 6 
   pūrvāhne vyāyāmakālaḥ, paścāhnaḥ pratipānakālaḥ //
   
pūrva-ahne vyāyāma-kālaḥ, paśca-ahnaḥ pratipāna-kālaḥ //

Sentence: 7 
   rātribʰāgau dvau svapnakālā, tribʰāgaḥ saṃveśanottʰānikaḥ //
   
rātri-bʰāgau dvau svapna-kālā, tri-bʰāgaḥ saṃveśana-uttʰānikaḥ //

Sentence: 8 
   grīṣme grahaṇakālaḥ //
   
grīṣme grahaṇa-kālaḥ //

Sentence: 9 
   viṃśativarṣo grāhyaḥ //
   
viṃśati-varṣo grāhyaḥ //

Sentence: 10 
   vikko moḍʰo makkaṇo vyātʰito garbʰiṇī dʰenukā hastinī cāgrāhyāḥ //
   
vikko moḍʰo makkaṇo vyātʰito garbʰiṇī dʰenukā hastinī ca+ agrāhyāḥ //

Sentence: 11 
   saptāratni utsedʰo navāyāmo daśa pariṇāhaḥ pramāṇataś catvāriṃśadvarṣo bʰavaty uttamaḥ, triṃśadvarṣo madʰyamaḥ, pañcaviṃśativarṣo ʼvaraḥ //
   
sapta-aratni utsedʰo nava-āyāmo daśa pariṇāhaḥ pramāṇataś catvāriṃśad-varṣo bʰavaty uttamaḥ, triṃśad-varṣo madʰyamaḥ, pañca-viṃśati-varṣo+ avaraḥ //

Sentence: 12 
   tayoḥ pādāvaro vidʰāvidʰiḥ //
   
tayoḥ pāda-avaro vidʰā-vidʰiḥ //

Sentence: 13 
   aratnau taṇuladroṇaḥ, ardʰāḍʰakaṃ tailasya, sarpiṣas trayaḥ prastʰāḥ, daśapalaṃ lavaṇasya, māṃsaṃ pañcāśatpalikam, rasasyāḍʰakaṃ dviguṇaṃ vā dadʰnaḥ piṇḍakledanārtʰam, kṣāradaśapalikaṃ madyasyāḍʰakaṃ dviguṇaṃ vā payasaḥ pratipānam, gātrāvasekas tailaprastʰaḥ, śiraso ʼṣṭabʰāgaḥ prādīpikaś ca, yavasasya dvau bʰārau sa-pādau, śaṣpasya śuṣkasyārdʰatr̥tīyo bʰāraḥ, kaḍaṅkarasyāniyamaḥ //
   
aratnau taṇula-droṇaḥ, ardʰa-āḍʰakaṃ tailasya, sarpiṣas trayaḥ prastʰāḥ, daśa-palaṃ lavaṇasya, māṃsaṃ pañcāśat-palikam, rasasya+ āḍʰakaṃ dvi-guṇaṃ vā dadʰnaḥ piṇḍa-kledana-artʰam, kṣāra-daśa-palikaṃ madyasya+ āḍʰakaṃ dvi-guṇaṃ vā payasaḥ pratipānam, gātra-avasekas taila-prastʰaḥ, śiraso+ aṣṭa-bʰāgaḥ prādīpikaś ca, yavasasya dvau bʰārau sa-pādau, śaṣpasya śuṣkasya+ ardʰa-tr̥tīyo bʰāraḥ, kaḍaṅkarasya+ aniyamaḥ //

Sentence: 14 
   saptāratninā tulyabʰojano ʼṣṭāratnir atyarālaḥ //
   
sapta-aratninā tulya-bʰojano+ aṣṭa-aratnir atyarālaḥ //

Sentence: 15 
   yatʰāhastam avaśeṣaḥ ṣaḍaratniḥ pañcāratniś ca //
   
yatʰā-hastam avaśeṣaḥ ṣaḍ-aratniḥ pañca-aratniś ca //

Sentence: 16 
   kṣīrayāvasiko vikkaḥ krīḍārtʰaṃ grāhyaḥ //
   
kṣīra-yāvasiko vikkaḥ krīḍā-artʰaṃ grāhyaḥ //

Sentence: 17 
   saṃjātalohitā praticcʰannā samliptapakṣā samakakṣyā vyatikīrṇamāṃsā samatalpatalā jātadroṇiketi śobʰāḥ //
   
saṃjāta-lohitā praticcʰannā samlipta-pakṣā sama-kakṣyā vyatikīrṇa-māṃsā sama-talpa-talā jāta-droṇikā+ iti śobʰāḥ //


Sentence: 18ab 
   śobʰāvaśena vyāyāmaṃ bʰadrma mandaṃ ca kārayet /
   
śobʰā-vaśena vyāyāmaṃ bʰadrma mandaṃ ca kārayet /

Sentence: 18cd 
   mr̥gaṃ saṃkīrṇaliṅgaṃ ca karmasv r̥tuvaśena vā //
   
mr̥gaṃ saṃkīrṇa-liṅgaṃ ca karmasv r̥tu-vaśena vā //







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.