TITUS
Kautiliya Arthasastra: Part No. 62

Chapter: 32 


(Activity of elephants)


Sentence: 1 
   karmaskandʰāś catvāro damyaḥ sāmnāhya aupavāhyo vyālaś ca //
   
karma-skandʰāś catvāro damyaḥ sāmnāhya aupavāhyo vyālaś ca //

Sentence: 2 
   tatra damyaḥ pañcavidʰaḥ skandʰagataḥ stambʰagato vārigato ʼvapātagato yūtʰagataś ceti //
   
tatra damyaḥ pañca-vidʰaḥ skandʰa-gataḥ stambʰa-gato vāri-gato+ avapāta-gato yūtʰa-gataś ca+ iti //

Sentence: 3 
   tasyopavicāro vikkakarma //
   
tasya+ upavicāro vikka-karma //

Sentence: 4 
   sāmnāhyaḥ saptakriyāpatʰa upastʰānaṃ saṃvartanaṃ samyānaṃ vadʰāvadʰo hastiyuddʰaṃ nāgarāyaṇaṃ sāṃgrāmikaṃ ca //
   
sāmnāhyaḥ sapta-kriyā-patʰa upastʰānaṃ saṃvartanaṃ samyānaṃ vadʰa-āvadʰo hasti-yuddʰaṃ nāga-rāyaṇaṃ sāṃgrāmikaṃ ca //

Sentence: 5 
   tasyopavicāraḥ kakṣyākarma graiveyakarma yūtʰakarma ca //
   
tasya+ upavicāraḥ kakṣyā-karma graiveya-karma yūtʰa-karma ca //

Sentence: 6 
   aupavāhyo ʼṣṭavidʰa ācaraṇaḥ kuñjaraupavāhyo dʰoraṇa ādʰānagatiko yaṣṭyupavāhyas totropavāhyaḥ śuddʰopavāhyo mārgayukaś ceti //
   
aupavāhyo+ aṣṭa-vidʰa ācaraṇaḥ kuñjara-aupavāhyo dʰoraṇa ādʰāna-gatiko yaṣṭy-upavāhyas totra-upavāhyaḥ śuddʰa-upavāhyo mārgayukaś ca+ iti //

Sentence: 7 
   tasyopavicāraḥ śāradakarma hīnakarma nāroṣṭrakarma ca //
   
tasya+ upavicāraḥ śārada-karma hīna-karma nāra-uṣṭra-karma ca //

Sentence: 8 
   vyālaikakriyāpatʰaḥ śaṅkito ʼvaruddʰo viṣamaḥ prabʰinnaḥ prabʰinnaviniścayo madahetuviniścayaś ca //
   
vyāla+ eka-kriyā-patʰaḥ śaṅkito+ avaruddʰo viṣamaḥ prabʰinnaḥ prabʰinna-viniścayo mada-hetu-viniścayaś ca //

Sentence: 9 
   tasya-upavicāra āyamyaikarakṣākarma //
   
tasya-upavicāra āyamya+ eka-rakṣā-karma //

Sentence: 10 
   kriyāvipanno vyālaḥ śuddʰaḥ suvrato viṣamaḥ sarvadoṣapraduṣṭaś ca //
   
kriyā-vipanno vyālaḥ śuddʰaḥ su-vrato viṣamaḥ sarva-doṣa-praduṣṭaś ca //

Sentence: 11 
   teṣāṃ bandʰanopakaraṇam anīkastʰapramāṇam //
   
teṣāṃ bandʰana-upakaraṇam anīka-stʰa-pramāṇam //

Sentence: 12 
   ālānagraiveyakakṣyāpārāyaṇaparikṣepottarādikaṃ bandʰanam //
   
ālāna-graiveya-kakṣyā-pāra-ayaṇa-parikṣepa-uttara-ādikaṃ bandʰanam //

Sentence: 13 
   aṅkuśaveṇuyantrādikam upakaraṇam //
   
aṅkuśa-veṇu-yantra-ādikam upakaraṇam //

Sentence: 14 
   vaijayantīkṣurapramālāstaraṇakutʰādikaṃ bʰūṣaṇam //
   
vaijayantī-kṣura-pramāla-āstaraṇa-kutʰā-ādikaṃ bʰūṣaṇam //

Sentence: 15 
   varmatomaraśarāvāpayantrādikaḥ sāṃgrāmikālaṃkāraḥ //
   
varma-tomara-śara-āvāpa-yantra-ādikaḥ sāṃgrāmika-alaṃkāraḥ //

Sentence: 16 
   cikitsakānīkastʰārohakādʰoraṇahastipakaupacārikavidʰāpācakayāvasikapādapāśikakuṭīrrakṣakaupaśayaikādir aupastʰāyikavargaḥ //
   
cikitsaka-anīkastʰa-ārohaka-ādʰoraṇa-hastipa-kaupacārika-vidʰā-pācaka-yāvasika-pādapāśika-kuṭīr-rakṣaka-aupaśayaika-ādir aupastʰāyika-vargaḥ //

Sentence: 17 
   cikitsakakuṭīrakṣavidʰāpācakāḥ prastʰaudanaṃ snehaprasr̥tiṃ kṣāralavaṇayoś ca dvipalikaṃ hareyuḥ, daśapalaṃ māṃsasya, anyatra cikitsakebʰyaḥ //
   
cikitsaka-kuṭī-rakṣa-vidʰā-pācakāḥ prastʰa-odanaṃ sneha-prasr̥tiṃ kṣāra-lavaṇayoś ca dvi-palikaṃ hareyuḥ, daśa-palaṃ māṃsasya, anyatra cikitsakebʰyaḥ //

Sentence: 18 
   patʰivyādʰikarmamadajarābʰitaptānāṃ cikitsakāḥ pratikuryuḥ //
   
patʰi-vyādʰi-karma-mada-jarā-abʰitaptānāṃ cikitsakāḥ pratikuryuḥ //

Sentence: 19 
   stʰānasyāśuddʰir yavasasyāgrahaṇaṃ stʰale śāyanam abʰāge gʰātaḥ parārohaṇam akāle yānam abʰūmāv atīrtʰe ʼvatāraṇaṃ taruṣaṇḍa ity atyayastʰānāni //
   
stʰānasya+ aśuddʰir yavasasya+ agrahaṇaṃ stʰale śāyanam abʰāge gʰātaḥ para-ārohaṇam akāle yānam abʰūmāv atīrtʰe+ avatāraṇaṃ taru-ṣaṇḍa ity atyaya-stʰānāni //

Sentence: 20 
   tam eṣāṃ bʰaktavetanād ādadīta //
   
tam eṣāṃ bʰakta-vetanād ādadīta //


Sentence: 21ab 
   tisro nīrājanāḥ kāryāś cāturmāsyartusaṃdʰiṣu /
   
tisro nīrājanāḥ kāryāś cāturmāsya-r̥tu-saṃdʰiṣu /

Sentence: 21cd 
   bʰūtānāṃ kr̥ṣṇasaṃdʰījyāḥ senānyaḥ śuklasaṃdʰuṣu //
   
bʰūtānāṃ kr̥ṣṇa-saṃdʰī+ ijyāḥ senānyaḥ śukla-saṃdʰuṣu //

Sentence: 22ab 
   dantamūlaparīṇāhadviguṇaṃ projjʰya kalpayet /
   
danta-mūla-parīṇāha-dvi-guṇaṃ projjʰya kalpayet /

Sentence: 22cd 
   abde dvyardʰe nadījānāṃ pañcābde parvataukasām //E
   
abde dvy-ardʰe nadī-jānāṃ pañca-abde parvata-okasām //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.