TITUS
Kautiliya Arthasastra: Part No. 62
Chapter: 32
(Activity of elephants)
Sentence: 1
karmaskandʰāś catvāro damyaḥ sāmnāhya aupavāhyo vyālaś ca //
karma-skandʰāś catvāro damyaḥ sāmnāhya aupavāhyo vyālaś ca //
Sentence: 2
tatra damyaḥ pañcavidʰaḥ skandʰagataḥ stambʰagato vārigato ʼvapātagato yūtʰagataś ceti //
tatra damyaḥ pañca-vidʰaḥ skandʰa-gataḥ stambʰa-gato vāri-gato+ avapāta-gato yūtʰa-gataś ca+ iti //
Sentence: 3
tasyopavicāro vikkakarma //
tasya+ upavicāro vikka-karma //
Sentence: 4
sāmnāhyaḥ saptakriyāpatʰa upastʰānaṃ saṃvartanaṃ samyānaṃ vadʰāvadʰo hastiyuddʰaṃ nāgarāyaṇaṃ sāṃgrāmikaṃ ca //
sāmnāhyaḥ sapta-kriyā-patʰa upastʰānaṃ saṃvartanaṃ samyānaṃ vadʰa-āvadʰo hasti-yuddʰaṃ nāga-rāyaṇaṃ sāṃgrāmikaṃ ca //
Sentence: 5
tasyopavicāraḥ kakṣyākarma graiveyakarma yūtʰakarma ca //
tasya+ upavicāraḥ kakṣyā-karma graiveya-karma yūtʰa-karma ca //
Sentence: 6
aupavāhyo ʼṣṭavidʰa ācaraṇaḥ kuñjaraupavāhyo dʰoraṇa ādʰānagatiko yaṣṭyupavāhyas totropavāhyaḥ śuddʰopavāhyo mārgayukaś ceti //
aupavāhyo+ aṣṭa-vidʰa ācaraṇaḥ kuñjara-aupavāhyo dʰoraṇa ādʰāna-gatiko yaṣṭy-upavāhyas totra-upavāhyaḥ śuddʰa-upavāhyo mārgayukaś ca+ iti //
Sentence: 7
tasyopavicāraḥ śāradakarma hīnakarma nāroṣṭrakarma ca //
tasya+ upavicāraḥ śārada-karma hīna-karma nāra-uṣṭra-karma ca //
Sentence: 8
vyālaikakriyāpatʰaḥ śaṅkito ʼvaruddʰo viṣamaḥ prabʰinnaḥ prabʰinnaviniścayo madahetuviniścayaś ca //
vyāla+ eka-kriyā-patʰaḥ śaṅkito+ avaruddʰo viṣamaḥ prabʰinnaḥ prabʰinna-viniścayo mada-hetu-viniścayaś ca //
Sentence: 9
tasya-upavicāra āyamyaikarakṣākarma //
tasya-upavicāra āyamya+ eka-rakṣā-karma //
Sentence: 10
kriyāvipanno vyālaḥ śuddʰaḥ suvrato viṣamaḥ sarvadoṣapraduṣṭaś ca //
kriyā-vipanno vyālaḥ śuddʰaḥ su-vrato viṣamaḥ sarva-doṣa-praduṣṭaś ca //
Sentence: 11
teṣāṃ bandʰanopakaraṇam anīkastʰapramāṇam //
teṣāṃ bandʰana-upakaraṇam anīka-stʰa-pramāṇam //
Sentence: 12
ālānagraiveyakakṣyāpārāyaṇaparikṣepottarādikaṃ bandʰanam //
ālāna-graiveya-kakṣyā-pāra-ayaṇa-parikṣepa-uttara-ādikaṃ bandʰanam //
Sentence: 13
aṅkuśaveṇuyantrādikam upakaraṇam //
aṅkuśa-veṇu-yantra-ādikam upakaraṇam //
Sentence: 14
vaijayantīkṣurapramālāstaraṇakutʰādikaṃ bʰūṣaṇam //
vaijayantī-kṣura-pramāla-āstaraṇa-kutʰā-ādikaṃ bʰūṣaṇam //
Sentence: 15
varmatomaraśarāvāpayantrādikaḥ sāṃgrāmikālaṃkāraḥ //
varma-tomara-śara-āvāpa-yantra-ādikaḥ sāṃgrāmika-alaṃkāraḥ //
Sentence: 16
cikitsakānīkastʰārohakādʰoraṇahastipakaupacārikavidʰāpācakayāvasikapādapāśikakuṭīrrakṣakaupaśayaikādir aupastʰāyikavargaḥ //
cikitsaka-anīkastʰa-ārohaka-ādʰoraṇa-hastipa-kaupacārika-vidʰā-pācaka-yāvasika-pādapāśika-kuṭīr-rakṣaka-aupaśayaika-ādir aupastʰāyika-vargaḥ //
Sentence: 17
cikitsakakuṭīrakṣavidʰāpācakāḥ prastʰaudanaṃ snehaprasr̥tiṃ kṣāralavaṇayoś ca dvipalikaṃ hareyuḥ, daśapalaṃ māṃsasya, anyatra cikitsakebʰyaḥ //
cikitsaka-kuṭī-rakṣa-vidʰā-pācakāḥ prastʰa-odanaṃ sneha-prasr̥tiṃ kṣāra-lavaṇayoś ca dvi-palikaṃ hareyuḥ, daśa-palaṃ māṃsasya, anyatra cikitsakebʰyaḥ //
Sentence: 18
patʰivyādʰikarmamadajarābʰitaptānāṃ cikitsakāḥ pratikuryuḥ //
patʰi-vyādʰi-karma-mada-jarā-abʰitaptānāṃ cikitsakāḥ pratikuryuḥ //
Sentence: 19
stʰānasyāśuddʰir yavasasyāgrahaṇaṃ stʰale śāyanam abʰāge gʰātaḥ parārohaṇam akāle yānam abʰūmāv atīrtʰe ʼvatāraṇaṃ taruṣaṇḍa ity atyayastʰānāni //
stʰānasya+ aśuddʰir yavasasya+ agrahaṇaṃ stʰale śāyanam abʰāge gʰātaḥ para-ārohaṇam akāle yānam abʰūmāv atīrtʰe+ avatāraṇaṃ taru-ṣaṇḍa ity atyaya-stʰānāni //
Sentence: 20
tam eṣāṃ bʰaktavetanād ādadīta //
tam eṣāṃ bʰakta-vetanād ādadīta //
Sentence: 21ab
tisro nīrājanāḥ kāryāś cāturmāsyartusaṃdʰiṣu /
tisro nīrājanāḥ kāryāś cāturmāsya-r̥tu-saṃdʰiṣu /
Sentence: 21cd
bʰūtānāṃ kr̥ṣṇasaṃdʰījyāḥ senānyaḥ śuklasaṃdʰuṣu //
bʰūtānāṃ kr̥ṣṇa-saṃdʰī+ ijyāḥ senānyaḥ śukla-saṃdʰuṣu //
Sentence: 22ab
dantamūlaparīṇāhadviguṇaṃ projjʰya kalpayet /
danta-mūla-parīṇāha-dvi-guṇaṃ projjʰya kalpayet /
Sentence: 22cd
abde dvyardʰe nadījānāṃ pañcābde parvataukasām //
E
abde dvy-ardʰe nadī-jānāṃ pañca-abde parvata-okasām //
E
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.