TITUS
Kautiliya Arthasastra: Part No. 63

Chapter: 33 


(Superintendent of chariots)
(Activity of the commandant of the army)
(Superintendent of foot-soldiers)


Sentence: 1 
   aśvādʰyakṣeṇa ratʰādʰyakṣo vyākʰyātaḥ //
   
aśva-adʰyakṣeṇa ratʰa-adʰyakṣo vyākʰyātaḥ //

Sentence: 2 
   sa ratʰakarmāntān kārayet //
   
sa ratʰa-karma-antān kārayet //

Sentence: 3 
   daśapuruṣo dvādaśāntaro ratʰaḥ //
   
daśa-puruṣo dvādaśa-antaro ratʰaḥ //

Sentence: 4 
   tasmād ekāntarāvarā āṣaḍantarād iti sapta ratʰāḥ //
   
tasmād eka-antara-avarā ā-ṣaḍ-antarād iti sapta ratʰāḥ //

Sentence: 5 
   devaratʰapuṣyaratʰasāṃgrāmikapāriyāṇikaparapurābʰiyānikavainayikāṃś ca ratʰān kārayet //
   
deva-ratʰa-puṣya-ratʰa-sāṃgrāmika-pāriyāṇika-para-pura-abʰiyānika-vainayikāṃś ca ratʰān kārayet //

Sentence: 6 
   iṣvastrapraharaṇāvaraṇopakaraṇakalpanāḥ sāratʰiratʰikaratʰyānāṃ ca karmasv āyogaṃ vidyāt, ākarmabʰyaś ca bʰaktavetanaṃ bʰr̥tānām abʰr̥tānāṃ ca yogyārakṣānuṣṭʰānam artʰamānakarma ca //
   
iṣv-astra-praharaṇa-āvaraṇa-upakaraṇa-kalpanāḥ sāratʰi-ratʰika-ratʰyānāṃ ca karmasv āyogaṃ vidyāt, ā-karmabʰyaś ca bʰakta-vetanaṃ bʰr̥tānām abʰr̥tānāṃ ca yogyā-rakṣā-anuṣṭʰānam artʰa-māna-karma ca //

Sentence: 7 
   etena pattyadʰyakṣo vyākʰyātaḥ //
   
etena patty-adʰyakṣo vyākʰyātaḥ //

Sentence: 8 
   sa maulabʰr̥taśreṇimitrāmitrāṭavībalānāṃ sārapʰalgutāṃ vidyāt, nimnastʰalaprakāśakūṭakʰanakākāśadivārātriyuddʰavyāyāmaṃ ca, āyogam ayogaṃ ca karmasu //
   
sa maula-bʰr̥ta-śreṇi-mitra-amitra-aṭavī-balānāṃ sāra-pʰalgutāṃ vidyāt, nimna-stʰala-prakāśa-kūṭa-kʰanaka-ākāśa-divā-rātri-yuddʰa-vyāyāmaṃ ca, āyogam ayogaṃ ca karmasu //

Sentence: 9 
   ted eva senāpatiḥ sarvayuddʰapraharaṇavidyāvinīto hastyaśvaratʰacaryāsaṃgʰuṣṭaś caturaṅgasya balasyānuṣṭʰānādʰiṣṭʰānaṃ vidyāt //
   
ted eva senā-patiḥ sarva-yuddʰa-praharaṇa-vidyā-vinīto hasty-aśva-ratʰa-caryā-saṃgʰuṣṭaś catur-aṅgasya balasya+ anuṣṭʰāna-adʰiṣṭʰānaṃ vidyāt //

Sentence: 10 
   svabʰūmiṃ yuddʰakālaṃ pratyanīkam abʰinnabʰedanaṃ bʰinnasaṃdʰānaṃ saṃhatabʰedanaṃ bʰinnavadʰaṃ durgavadʰaṃ yātrākālaṃ ca paśyet //
   
sva-bʰūmiṃ yuddʰa-kālaṃ pratyanīkam abʰinna-bʰedanaṃ bʰinna-saṃdʰānaṃ saṃhata-bʰedanaṃ bʰinna-vadʰaṃ durga-vadʰaṃ yātrā-kālaṃ ca paśyet //


Sentence: 11ab 
   tūryadʰvajapatākābʰir vyūhasaṃjñāḥ prakalpayet /
   
tūrya-dʰvaja-patākābʰir vyūha-saṃjñāḥ prakalpayet /

Sentence: 11cd 
   stʰāne yāne praharaṇe sainyānāṃ vinaye rataḥ //E
   
stʰāne yāne praharaṇe sainyānāṃ vinaye rataḥ //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.