devaratʰapuṣyaratʰasāṃgrāmikapāriyāṇikaparapurābʰiyānikavainayikāṃś ca ratʰān kārayet // deva-ratʰa-puṣya-ratʰa-sāṃgrāmika-pāriyāṇika-para-pura-abʰiyānika-vainayikāṃś ca ratʰān kārayet //
Sentence: 6
iṣvastrapraharaṇāvaraṇopakaraṇakalpanāḥ sāratʰiratʰikaratʰyānāṃ ca karmasv āyogaṃ vidyāt, ākarmabʰyaś ca bʰaktavetanaṃ bʰr̥tānām abʰr̥tānāṃ ca yogyārakṣānuṣṭʰānam artʰamānakarma ca // iṣv-astra-praharaṇa-āvaraṇa-upakaraṇa-kalpanāḥ sāratʰi-ratʰika-ratʰyānāṃ ca karmasv āyogaṃ vidyāt, ā-karmabʰyaś ca bʰakta-vetanaṃ bʰr̥tānām abʰr̥tānāṃ ca yogyā-rakṣā-anuṣṭʰānam artʰa-māna-karma ca //
sa maulabʰr̥taśreṇimitrāmitrāṭavībalānāṃ sārapʰalgutāṃ vidyāt, nimnastʰalaprakāśakūṭakʰanakākāśadivārātriyuddʰavyāyāmaṃ ca, āyogam ayogaṃ ca karmasu // sa maula-bʰr̥ta-śreṇi-mitra-amitra-aṭavī-balānāṃ sāra-pʰalgutāṃ vidyāt, nimna-stʰala-prakāśa-kūṭa-kʰanaka-ākāśa-divā-rātri-yuddʰa-vyāyāmaṃ ca, āyogam ayogaṃ ca karmasu //
Sentence: 9
ted eva senāpatiḥ sarvayuddʰapraharaṇavidyāvinīto hastyaśvaratʰacaryāsaṃgʰuṣṭaś caturaṅgasya balasyānuṣṭʰānādʰiṣṭʰānaṃ vidyāt // ted eva senā-patiḥ sarva-yuddʰa-praharaṇa-vidyā-vinīto hasty-aśva-ratʰa-caryā-saṃgʰuṣṭaś catur-aṅgasya balasya+ anuṣṭʰāna-adʰiṣṭʰānaṃ vidyāt //
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.