TITUS
Kautiliya Arthasastra: Part No. 64

Chapter: 34 


(Superintendent of pasture lands)
(Superintendent of passports)


Sentence: 1 
   mudrādʰyakṣo mudrāṃ māṣakeṇa dadyāt //
   
mudrā-adʰyakṣo mudrāṃ māṣakeṇa dadyāt //

Sentence: 2 
   sa-mudro janapadaṃ praveṣṭuṃ niṣkramituṃ vā labʰeta //
   
sa-mudro jana-padaṃ praveṣṭuṃ niṣkramituṃ vā labʰeta //

Sentence: 3 
   dvādaśapaṇam amudro jānapado dadyāt //
   
dvādaśa-paṇam amudro jānapado dadyāt //

Sentence: 4 
   kūṭamudrāyāṃ pūrvaḥ sāhasadaṇḍaḥ tirojanapadasyottamaḥ //
   
kūṭa-mudrāyāṃ pūrvaḥ sāhasa-daṇḍaḥ tiro-jana-padasya+ uttamaḥ //

Sentence: 5 
   vivītādʰyakṣo mudrāṃ paśyet //
   
vivīta-adʰyakṣo mudrāṃ paśyet //

Sentence: 6 
   grāmāntareṣu ca vivītaṃ stʰāpayet //
   
grāma-antareṣu ca vivītaṃ stʰāpayet //

Sentence: 7 
   coravyālabʰayānnimnāraṇyāni śodʰayet //
   
cora-vyāla-bʰayān-nimna-araṇyāni śodʰayet //

Sentence: 8 
   anudake kūpasetubandʰotsān stʰāpayet, puṣpapʰalavāṭāṃś ca //
   
anudake kūpa-setu-bandʰa-utsān stʰāpayet, puṣpa-pʰala-vāṭāṃś ca //

Sentence: 9 
   lubdʰakaśvagaṇinaḥ parivrajeyur araṇyāni //
   
lubdʰaka-śva-gaṇinaḥ parivrajeyur araṇyāni //

Sentence: 10 
   taskarāmitrābʰyāgame śaṅkʰadundubʰiśabdam agrāhyāḥ kuryuḥ śailavr̥kṣādʰirūḍʰā vā śīgʰravāhanā vā //
   
taskara-amitra-abʰyāgame śaṅkʰa-dundubʰi-śabdam agrāhyāḥ kuryuḥ śaila-vr̥kṣa-adʰirūḍʰā vā śīgʰra-vāhanā vā //

Sentence: 11 
   amitrāṭavīsaṃcāraṃ ca rājño gr̥hakapotair mudrāyuktair hārayet, dʰūmāgniparamparayā vā //
   
amitra-aṭavī-saṃcāraṃ ca rājño gr̥ha-kapotair mudrā-yuktair hārayet, dʰūma-agni-paramparayā vā //


Sentence: 12ab 
   dravyahastivanājīvaṃ vartanīṃ corarakṣaṇam /
   
dravya-hasti-vana-ājīvaṃ vartanīṃ cora-rakṣaṇam /

Sentence: 12cd 
   sārtʰātivāhyaṃ gorakṣyaṃ vyavahāraṃ ca kārayet //E
   
sārtʰa-ativāhyaṃ go-rakṣyaṃ vyavahāraṃ ca kārayet //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.