sīmāvarodʰena grāmāgram, kr̥ṣṭākr̥ṣṭastʰalakedārārāmaṣaṇḍavāṭavanavāstucaityadevagr̥hasetubandʰaśmaśānasattraprapāpuṇyastʰānavivītapatʰisaṅkʰyānena kṣetrāgram, tena sīmnāṃ kṣetrāṇāṃ ca karadākaradasaṅkʰyānena // sīma-avarodʰena grāma-agram, kr̥ṣṭa-akr̥ṣṭa-stʰala-kedāra-ārāma-ṣaṇḍa-vāṭa-vana-vāstu-caitya-deva-gr̥ha-setu-bandʰa-śmaśāna-sattra-prapā-puṇya-stʰāna-vivīta-patʰi-saṅkʰyānena kṣetra-agram, tena sīmnāṃ kṣetrāṇāṃ ca karada-akarada-saṅkʰyānena //
Sentence: 4
teṣu caitāvac cāturvārṇyam, etāvantaḥ karṣakagorakṣakavaidehakakārukarmakaradāsāś ca, etāvac ca dvipadacatuṣpadam, idaṃ caiṣu hiraṇyalviṣṭiśulkadaṇḍaṃ samuttiṣṭʰatīti // teṣu ca+ etāvat cātur-vārṇyam, etāvantaḥ karṣaka-go-rakṣaka-vaidehaka-kāru-karma-kara-dāsāś ca, etāvac ca dvi-pada-catuṣ-padam, idaṃ ca+ eṣu hiraṇyalviṣṭi-śulka-daṇḍaṃ samuttiṣṭʰati+ iti //
Sentence: 5
kulānāṃ ca strīpuruṣāṇāṃ bālavr̥ddʰakarmacaritrājīvavyayaparimāṇaṃ vidyāt // kulānāṃ ca strī-puruṣāṇāṃ bāla-vr̥ddʰa-karma-caritra-ājīva-vyaya-parimāṇaṃ vidyāt //
Sentence: 6
evaṃ ca janapadacaturbʰāgaṃ stʰānikaś cintayet // evaṃ ca jana-pada-catur-bʰāgaṃ stʰānikaś cintayet //
Sentence: 7
gopastʰānikastʰāneṣu pradeṣṭāraḥ kāryakaraṇaṃ balipragrahaṃ ca kuryuḥ // gopa-stʰānika-stʰāneṣu pradeṣṭāraḥ kārya-karaṇaṃ bali-pragrahaṃ ca kuryuḥ //
Sentence: 8
samāhartr̥pradiṣṭāś ca gr̥hapatikavyañjanā yeṣu grāmeṣu praṇihitās teṣāṃ grāmāṇāṃ kṣetragr̥hakulāgraṃ vidyuḥ, mānasaṃjātābʰyāṃ kṣetrāṇi bʰogaparihārābʰyāṃ gr̥hāṇi varṇakarmabʰyāṃ kulāni ca // samāhartr̥-pradiṣṭāś ca gr̥ha-patika-vyañjanā yeṣu grāmeṣu praṇihitās teṣāṃ grāmāṇāṃ kṣetra-gr̥ha-kula-agraṃ vidyuḥ, māna-saṃjātābʰyāṃ kṣetrāṇi bʰoga-parihārābʰyāṃ gr̥hāṇi varṇa-karmabʰyāṃ kulāni ca //
Sentence: 9
teṣāṃ jaṅgʰāgram āyavyayau ca vidyuḥ // teṣāṃ jaṅgʰa-agram āya-vyayau ca vidyuḥ //
Sentence: 10
prastʰitāgatānāṃ ca pravāsāvāsakāraṇam, anartʰyānāṃ ca strīpuruṣāṇāṃ cārapracāraṃ ca vidyuḥ // prastʰita-āgatānāṃ ca pravāsa-āvāsa-kāraṇam, anartʰyānāṃ ca strī-puruṣāṇāṃ cāra-pracāraṃ ca vidyuḥ //
Sentence: 11
evaṃ vaidehakavyañjanāḥ svabʰūmijānāṃ rājapaṇyānāṃ kʰanisetuvanakarmāntakṣetrajānāṃ pramāṇam argʰaṃ ca vidyuḥ // evaṃ vaidehaka-vyañjanāḥ sva-bʰūmijānāṃ rāja-paṇyānāṃ kʰani-setu-vana-karma-anta-kṣetrajānāṃ pramāṇam argʰaṃ ca vidyuḥ //
Sentence: 12
parabʰūmijātānāṃ vāristʰalapatʰopayātānāṃ sārapʰalgupuṇyānāṃ karmasu ca śulkavartanyātivāhikagulmataradeyabʰāgabʰaktapaṇyāgārapramāṇaṃ vidyuḥ // para-bʰūmi-jātānāṃ vāri-stʰala-patʰa-upayātānāṃ sāra-pʰalgu-puṇyānāṃ karmasu ca śulka-vartany-ātivāhika-gulma-tara-deya-bʰāga-bʰakta-paṇya-agāra-pramāṇaṃ vidyuḥ //
Sentence: 13
evaṃ samāhartr̥pradiṣṭās tāpasavyañjanāḥ karṣakagorakṣakavaidehakānām adʰyakṣāṇāṃ ca śaucāśaucaṃ vidyuḥ // evaṃ samāhartr̥-pradiṣṭās tāpasa-vyañjanāḥ karṣaka-go-rakṣaka-vaidehakānām adʰyakṣāṇāṃ ca śauca-āśaucaṃ vidyuḥ //
Sentence: 14
purāṇa coravyañjanāś cāntevāsinaś caityacatuṣpatʰaśūnyapadodapānanadīnipānatīrtʰāyatanāśramāraṇyaśailavanagahaneṣu stenāmitrapravīrapuruṣāṇāṃ ca praveśanastʰānagamanaprayojanāny upalabʰeran // purāṇa cora-vyañjanāś ca+ antevāsinaś caitya-catuṣpatʰa-śūnya-pada-uda-pāna-nadī-nipāna-tīrtʰa-āyatana-āśrama-araṇya-śaila-vana-gahaneṣu stena-amitra-pravīra-puruṣāṇāṃ ca praveśana-stʰāna-gamana-prayojanāny upalabʰeran //
cintayeyuś ca saṃstʰās tāḥ saṃstʰāś cānyāḥ svayonayaḥ //E
cintayeyuś ca saṃstʰās tāḥ saṃstʰāś ca+ anyāḥ sva-yonayaḥ //E
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.