TITUS
Kautiliya Arthasastra: Part No. 65

Chapter: 35 


(Secret agents in the disguise of householders, traders, and ascetics)
(Activity of the adiministrator)


Sentence: 1 
   samāhartā caturdʰā janāpdaṃ vibʰajya jyeṣṭʰamadʰyamakaniṣṭʰavibʰāgena grāmāgraṃ parihārakam āyudʰīyaṃ dʰānyapaśuhiraṇyakupyaviṣṭipratikaram idam etāvad iti nibandʰayet //
   
samāhartā caturdʰā jana-apdaṃ vibʰajya jyeṣṭʰa-madʰyama-kaniṣṭʰa-vibʰāgena grāma-agraṃ parihārakam āyudʰīyaṃ dʰānya-paśu-hiraṇya-kupya-viṣṭi-pratikaram idam etāvad iti nibandʰayet //

Sentence: 2 
   tatpradiṣṭaḥ pañcagrāmīṃ daśagrāmīṃ vā gopaś cintayet //
   
tat-pradiṣṭaḥ pañca-grāmīṃ daśa-grāmīṃ vā gopaś cintayet //

Sentence: 3 
   sīmāvarodʰena grāmāgram, kr̥ṣṭākr̥ṣṭastʰalakedārārāmaṣaṇḍavāṭavanavāstucaityadevagr̥hasetubandʰaśmaśānasattraprapāpuṇyastʰānavivītapatʰisaṅkʰyānena kṣetrāgram, tena sīmnāṃ kṣetrāṇāṃ ca karadākaradasaṅkʰyānena //
   
sīma-avarodʰena grāma-agram, kr̥ṣṭa-akr̥ṣṭa-stʰala-kedāra-ārāma-ṣaṇḍa-vāṭa-vana-vāstu-caitya-deva-gr̥ha-setu-bandʰa-śmaśāna-sattra-prapā-puṇya-stʰāna-vivīta-patʰi-saṅkʰyānena kṣetra-agram, tena sīmnāṃ kṣetrāṇāṃ ca karada-akarada-saṅkʰyānena //

Sentence: 4 
   teṣu caitāvac cāturvārṇyam, etāvantaḥ karṣakagorakṣakavaidehakakārukarmakaradāsāś ca, etāvac ca dvipadacatuṣpadam, idaṃ caiṣu hiraṇyalviṣṭiśulkadaṇḍaṃ samuttiṣṭʰatīti //
   
teṣu ca+ etāvat cātur-vārṇyam, etāvantaḥ karṣaka-go-rakṣaka-vaidehaka-kāru-karma-kara-dāsāś ca, etāvac ca dvi-pada-catuṣ-padam, idaṃ ca+ eṣu hiraṇyalviṣṭi-śulka-daṇḍaṃ samuttiṣṭʰati+ iti //

Sentence: 5 
   kulānāṃ ca strīpuruṣāṇāṃ bālavr̥ddʰakarmacaritrājīvavyayaparimāṇaṃ vidyāt //
   
kulānāṃ ca strī-puruṣāṇāṃ bāla-vr̥ddʰa-karma-caritra-ājīva-vyaya-parimāṇaṃ vidyāt //

Sentence: 6 
   evaṃ ca janapadacaturbʰāgaṃ stʰānikaś cintayet //
   
evaṃ ca jana-pada-catur-bʰāgaṃ stʰānikaś cintayet //

Sentence: 7 
   gopastʰānikastʰāneṣu pradeṣṭāraḥ kāryakaraṇaṃ balipragrahaṃ ca kuryuḥ //
   
gopa-stʰānika-stʰāneṣu pradeṣṭāraḥ kārya-karaṇaṃ bali-pragrahaṃ ca kuryuḥ //

Sentence: 8 
   samāhartr̥pradiṣṭāś ca gr̥hapatikavyañjanā yeṣu grāmeṣu praṇihitās teṣāṃ grāmāṇāṃ kṣetragr̥hakulāgraṃ vidyuḥ, mānasaṃjātābʰyāṃ kṣetrāṇi bʰogaparihārābʰyāṃ gr̥hāṇi varṇakarmabʰyāṃ kulāni ca //
   
samāhartr̥-pradiṣṭāś ca gr̥ha-patika-vyañjanā yeṣu grāmeṣu praṇihitās teṣāṃ grāmāṇāṃ kṣetra-gr̥ha-kula-agraṃ vidyuḥ, māna-saṃjātābʰyāṃ kṣetrāṇi bʰoga-parihārābʰyāṃ gr̥hāṇi varṇa-karmabʰyāṃ kulāni ca //

Sentence: 9 
   teṣāṃ jaṅgʰāgram āyavyayau ca vidyuḥ //
   
teṣāṃ jaṅgʰa-agram āya-vyayau ca vidyuḥ //

Sentence: 10 
   prastʰitāgatānāṃ ca pravāsāvāsakāraṇam, anartʰyānāṃ ca strīpuruṣāṇāṃ cārapracāraṃ ca vidyuḥ //
   
prastʰita-āgatānāṃ ca pravāsa-āvāsa-kāraṇam, anartʰyānāṃ ca strī-puruṣāṇāṃ cāra-pracāraṃ ca vidyuḥ //

Sentence: 11 
   evaṃ vaidehakavyañjanāḥ svabʰūmijānāṃ rājapaṇyānāṃ kʰanisetuvanakarmāntakṣetrajānāṃ pramāṇam argʰaṃ ca vidyuḥ //
   
evaṃ vaidehaka-vyañjanāḥ sva-bʰūmijānāṃ rāja-paṇyānāṃ kʰani-setu-vana-karma-anta-kṣetrajānāṃ pramāṇam argʰaṃ ca vidyuḥ //

Sentence: 12 
   parabʰūmijātānāṃ vāristʰalapatʰopayātānāṃ sārapʰalgupuṇyānāṃ karmasu ca śulkavartanyātivāhikagulmataradeyabʰāgabʰaktapaṇyāgārapramāṇaṃ vidyuḥ //
   
para-bʰūmi-jātānāṃ vāri-stʰala-patʰa-upayātānāṃ sāra-pʰalgu-puṇyānāṃ karmasu ca śulka-vartany-ātivāhika-gulma-tara-deya-bʰāga-bʰakta-paṇya-agāra-pramāṇaṃ vidyuḥ //

Sentence: 13 
   evaṃ samāhartr̥pradiṣṭās tāpasavyañjanāḥ karṣakagorakṣakavaidehakānām adʰyakṣāṇāṃ ca śaucāśaucaṃ vidyuḥ //
   
evaṃ samāhartr̥-pradiṣṭās tāpasa-vyañjanāḥ karṣaka-go-rakṣaka-vaidehakānām adʰyakṣāṇāṃ ca śauca-āśaucaṃ vidyuḥ //

Sentence: 14 
   purāṇa coravyañjanāś cāntevāsinaś caityacatuṣpatʰaśūnyapadodapānanadīnipānatīrtʰāyatanāśramāraṇyaśailavanagahaneṣu stenāmitrapravīrapuruṣāṇāṃ ca praveśanastʰānagamanaprayojanāny upalabʰeran //
   
purāṇa cora-vyañjanāś ca+ antevāsinaś caitya-catuṣpatʰa-śūnya-pada-uda-pāna-nadī-nipāna-tīrtʰa-āyatana-āśrama-araṇya-śaila-vana-gahaneṣu stena-amitra-pravīra-puruṣāṇāṃ ca praveśana-stʰāna-gamana-prayojanāny upalabʰeran //


Sentence: 15ab 
   samāhartā janapadaṃ cintayed evam uttʰitaḥ /
   
samāhartā jana-padaṃ cintayed evam uttʰitaḥ /

Sentence: 15cd 
   cintayeyuś ca saṃstʰās tāḥ saṃstʰāś cānyāḥ svayonayaḥ //E
   
cintayeyuś ca saṃstʰās tāḥ saṃstʰāś ca+ anyāḥ sva-yonayaḥ //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.