TITUS
Kautiliya Arthasastra: Part No. 66

Chapter: 36 


(Rules for the city-superintendent)


Sentence: 1 
   samāhartr̥van nāgariko nagaraṃ cintayet //
   
samāhartr̥van nāgariko nagaraṃ cintayet //

Sentence: 2 
   daśakulīṃ gopo viṃśatikulīṃ catvāriṃśatkulīṃ vā //
   
daśa-kulīṃ gopo viṃśati-kulīṃ catvāriṃśat-kulīṃ vā //

Sentence: 3 
   sa tasyāṃ strīpuruṣāṇāṃ jātigotranāmakarmabʰiḥ jaṅgʰāgram āyavyayau ca vidyāt //
   
sa tasyāṃ strī-puruṣāṇāṃ jāti-gotra-nāma-karmabʰiḥ jaṅgʰa-agram āya-vyayau ca vidyāt //

Sentence: 4 
   evaṃ durgacaturbʰāgaṃ stʰānikaś cintayet //
   
evaṃ durga-catur-bʰāgaṃ stʰānikaś cintayet //

Sentence: 5 
   dʰarmāvasatʰinaḥ pāṣaṇḍipatʰikān āvedya vāsayeyuḥ, svapratyayāś ca tapasvinaḥ śrotriyāṃś ca //
   
dʰarma-āvasatʰinaḥ pāṣaṇḍi-patʰikān āvedya vāsayeyuḥ, sva-pratyayāś ca tapasvinaḥ śrotriyāṃś ca //

Sentence: 6 
   kāruśilpinaḥ svakarmastʰāneṣu svajanaṃ vāsayeyuḥ, vaidehakāś cānyonyaṃ svakarmastʰāneṣu //
   
kāru-śilpinaḥ sva-karma-stʰāneṣu sva-janaṃ vāsayeyuḥ, vaidehakāś ca+ anyonyaṃ sva-karma-stʰāneṣu //

Sentence: 7 
   paṇyānām adeśakālavikretāram asvakaraṇaṃ ca nivedayeyuḥ //
   
paṇyānām adeśa-kāla-vikretāram asvakaraṇaṃ ca nivedayeyuḥ //

Sentence: 8 
   śauṇḍikapākvamāṃsikaudanikarūpājīvāḥ parijñātam āvāsayeyuḥ //
   
śauṇḍika-pākva-māṃsika-audanika-rūpa-ājīvāḥ parijñātam āvāsayeyuḥ //

Sentence: 9 
   ativyayakartāram atyāhitakarmāṇaṃ ca nivedayeyuḥ //
   
ativyaya-kartāram atyāhita-karmāṇaṃ ca nivedayeyuḥ //

Sentence: 10 
   cikitsakaḥ praccʰannavraṇapratīkārakārayitāram apatʰyakāriṇaṃ ca gr̥hasvāmī ca nivedya gopastʰānikayor mucyeta, anyatʰā tulyadoṣaḥ syāt //
   
cikitsakaḥ praccʰanna-vraṇa-pratīkāra-kārayitāram apatʰya-kāriṇaṃ ca gr̥ha-svāmī ca nivedya gopa-stʰānikayor mucyeta, anyatʰā tulya-doṣaḥ syāt //

Sentence: 11 
   prastʰitāgatau ca nivedayet, anyatʰā rātridoṣaṃ bʰajeta //
   
prastʰita-āgatau ca nivedayet, anyatʰā rātri-doṣaṃ bʰajeta //

Sentence: 12 
   kṣemarātriṣu tripaṇaṃ dadyāt //
   
kṣema-rātriṣu tri-paṇaṃ dadyāt //

Sentence: 13 
   patʰikotpatʰikāś ca bahirantaś ca nagarasya devagr̥hapuṇyastʰānavanaśmaśāneṣu sa-vraṇam aniṣṭopakaraṇam udbʰāṇḍīkr̥tam āvignam atisvapnam adʰvaklāntam apūrvaṃ vā gr̥hṇīyuḥ //
   
patʰika-utpatʰikāś ca bahir-antaś ca nagarasya deva-gr̥ha-puṇya-stʰāna-vana-śmaśāneṣu sa-vraṇam aniṣṭa-upakaraṇam udbʰāṇḍī-kr̥tam āvignam atisvapnam adʰva-klāntam apūrvaṃ vā gr̥hṇīyuḥ //

Sentence: 14 
   evam abʰyantare śūnyaniveśāveśanaśauṇḍikaudanikapākvamāṃsikadyūtapāṣaṇḍāvāseṣu vicayaṃ kuryuḥ //
   
evam abʰyantare śūnya-niveśa-āveśana-śauṇḍika-audanika-pākva-māṃsika-dyūta-pāṣaṇḍa-āvāseṣu vicayaṃ kuryuḥ //

Sentence: 15 
   agnipratīkāraṃ ca grīṣme //
   
agni-pratīkāraṃ ca grīṣme //

Sentence: 16 
   madʰyamayor ahnaś caturbʰāgayor aṣṭabʰāgo ʼgnidaṇḍaḥ //
   
madʰyamayor ahnaś catur-bʰāgayor aṣṭa-bʰāgo+ agni-daṇḍaḥ //

Sentence: 17 
   bahiradʰiśrayaṇaṃ vā kuryuḥ //
   
bahir-adʰiśrayaṇaṃ vā kuryuḥ //

Sentence: 18 
   pādaḥ pañcagʰaṭīnāṃ kumbʰadroṇinihśreṇīparaśuśūrpāṅkuśakacagrahaṇīdr̥tīnāṃ cākaraṇe //
   
pādaḥ pañca-gʰaṭīnāṃ kumbʰa-droṇi-nihśreṇī-paraśu-śūrpa-aṅkuśa-kaca-grahaṇī-dr̥tīnāṃ ca+ akaraṇe //

Sentence: 19 
   tr̥ṇakaṭaccʰannāny apanayet //
   
tr̥ṇa-kaṭac-cʰannāny apanayet //

Sentence: 20 
   agnijīvina ekastʰān vāsayet //
   
agni-jīvina ekastʰān vāsayet //

Sentence: 21 
   svagr̥hapradvāreṣu gr̥hasvāmino vaseyuḥ asampātino rātrau //
   
sva-gr̥ha-pradvāreṣu gr̥ha-svāmino vaseyuḥ asampātino rātrau //

Sentence: 22 
   ratʰyāsu kuṭavrajāḥ sahasraṃ tiṣṭʰeyuḥ, catuṣpatʰadvārarājaparigraheṣu ca //
   
ratʰyāsu kuṭa-vrajāḥ sahasraṃ tiṣṭʰeyuḥ, catuṣpatʰa-dvāra-rāja-parigraheṣu ca //

Sentence: 23 
   pradīptam anabʰidʰāvato gr̥hasvāmino dvādaśapaṇo daṇḍaḥ, ṣaṭpaṇo ʼvakrayiṇaḥ //
   
pradīptam anabʰidʰāvato gr̥ha-svāmino dvādaśa-paṇo daṇḍaḥ, ṣaṭ-paṇo+ avakrayiṇaḥ //

Sentence: 24 
   pramādād dīpteṣu catuṣpañcāśatpaṇo daṇḍaḥ //
   
pramādād dīpteṣu catuṣ-pañcāśat-paṇo daṇḍaḥ //

Sentence: 25 
   pradīpiko ʼgninā vadʰyaḥ //
   
pradīpiko+ agninā vadʰyaḥ //

Sentence: 26 
   pāṃsunyāse ratʰyāyām aṣṭabʰāgo daṇḍaḥ, paṅkodakasamnirodʰe pādaḥ //
   
pāṃsu-nyāse ratʰyāyām aṣṭa-bʰāgo daṇḍaḥ, paṅka-udaka-samnirodʰe pādaḥ //

Sentence: 27 
   rājamārge dviguṇaḥ //
   
rāja-mārge dvi-guṇaḥ //

Sentence: 28 
   paṇyastʰānodakastʰānadevagr̥harājaparigraheṣu paṇottarā viṣṭādaṇḍāḥ, mūtreṣv ardʰadaṇḍāḥ //
   
paṇya-stʰāna-udaka-stʰāna-deva-gr̥ha-rāja-parigraheṣu paṇa-uttarā viṣṭā-daṇḍāḥ, mūtreṣv ardʰa-daṇḍāḥ //

Sentence: 29 
   bʰaiṣajyavyādʰibʰayanimittam adaṇḍyāḥ //
   
bʰaiṣajya-vyādʰi-bʰaya-nimittam adaṇḍyāḥ //

Sentence: 30 
   mārjāraśvanakulasarpapretānāṃ nagarasyāntarutsarge tripaṇo daṇḍaḥ, kʰaroṣṭrāśvatarāśvapretānāṃ ṣaṭpaṇaḥ, manuṣyapretānāṃ pañcāśatpaṇaḥ //
   
mārjāra-śva-nakula-sarpa-pretānāṃ nagarasya-antar-utsarge tri-paṇo daṇḍaḥ, kʰara-uṣṭra-aśvatara-aśva-pretānāṃ ṣaṭ-paṇaḥ, manuṣya-pretānāṃ pañcāśat-paṇaḥ //

Sentence: 31 
   mārgaviparyāse śavadvārād anyataś ca śavanirṇayane pūrvaḥ sāhasadaṇḍaḥ //
   
mārga-viparyāse śava-dvārād anyataś ca śava-nirṇayane pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 32 
   dvāḥstʰānāṃ dviśatam //
   
dvāḥ-stʰānāṃ dviśatam //

Sentence: 33 
   śmaśānād anyatra nyāse dahane ca dvādaśapaṇo daṇḍaḥ //
   
śmaśānād anyatra nyāse dahane ca dvādaśa-paṇo daṇḍaḥ //

Sentence: 34 
   viṣaṇṇālikam ubʰayator ātraṃ yāmatūryam //
   
viṣaṇṇa-alikam ubʰayator ātraṃ yāma-tūryam //

Sentence: 35 
   tūryaśabde rājño gr̥hābʰyāśe sapādapaṇaṃakṣaṇatāḍanaṃ pratʰamapaścimayāmikam, madʰyamayāmikaṃ dviguṇam, antaścaturguṇam //
   
tūrya-śabde rājño gr̥ha-abʰyāśe sa-pāda-paṇaṃ-akṣaṇa-tāḍanaṃ pratʰama-paścima-yāmikam, madʰyama-yāmikaṃ dvi-guṇam, antaś-catur-guṇam //

Sentence: 36 
   śaṅkanīye deśe liṅge pūrvāpadāne ca gr̥hītam anuyuñjīta //
   
śaṅkanīye deśe liṅge pūrva-apadāne ca gr̥hītam anuyuñjīta //

Sentence: 37 
   rājaparigrahopagamane nagararakṣārohaṇe ca madʰyamaḥ sāhasadaṇḍaḥ //
   
rāja-parigraha-upagamane nagara-rakṣā-ārohaṇe ca madʰyamaḥ sāhasa-daṇḍaḥ //

Sentence: 38 
   sūtikācikitsakapretapradīpayānanāgarikatūryaprekṣāgninimittaṃ mudrābʰiś cāgrāhyāḥ //
   
sūtikā-cikitsaka-preta-pradīpa-yāna-nāgarika-tūrya-prekṣā-agni-nimittaṃ mudrābʰiś ca+ agrāhyāḥ //

Sentence: 39 
   cārarātriṣu praccʰannaviparītaveṣāḥ pravrajitā daṇḍaśastrahastāś ca manuṣyā doṣato daṇḍyāḥ //
   
cāra-rātriṣu praccʰanna-viparīta-veṣāḥ pravrajitā daṇḍa-śastra-hastāś ca manuṣyā doṣato daṇḍyāḥ //

Sentence: 40 
   rakṣiṇām avāryaṃ vārayatāṃ vāryaṃ cāvārayatāṃ kṣaṇadviguṇo daṇḍaḥ //
   
rakṣiṇām avāryaṃ vārayatāṃ vāryaṃ ca+ āvārayatāṃ kṣaṇa-dvi-guṇo daṇḍaḥ //

Sentence: 41 
   striyaṃ dāsīm adʰimehayatāṃ pūrvaḥ sāhasadaṇḍaḥ, adāsīṃ madʰyamaḥ, kr̥tāvarodʰām uttamaḥ, kulastriyaṃ vadʰaḥ //
   
striyaṃ dāsīm adʰimehayatāṃ pūrvaḥ sāhasa-daṇḍaḥ, adāsīṃ madʰyamaḥ, kr̥ta-avarodʰām uttamaḥ, kula-striyaṃ vadʰaḥ //

Sentence: 42 
   cetanācetanikaṃ rātridoṣam aśaṃsato nāgarikasya doṣānurūpo daṇḍaḥ, pramādastʰāne ca //
   
cetana-acetanikaṃ rātri-doṣam aśaṃsato nāgarikasya doṣa-anurūpo daṇḍaḥ, pramāda-stʰāne ca //

Sentence: 43 
   nityam udakastʰānamārgabʰramaccʰannapatʰavapraprākārarakṣāvekṣaṇaṃ naṣṭaprasmr̥tāpasr̥tānāṃ ca rakṣaṇam //
   
nityam udaka-stʰāna-mārga-bʰramac-cʰanna-patʰa-vapra-prākāra-rakṣā-avekṣaṇaṃ naṣṭa-prasmr̥ta-apasr̥tānāṃ ca rakṣaṇam //

Sentence: 44 
   bandʰanāgāre ca bālavr̥ddʰavyādʰitānātʰānāṃ jātanakṣatrapaurṇamāsīṣu visargaḥ //
   
bandʰana-agāre ca bāla-vr̥ddʰa-vyādʰita-anātʰānāṃ jāta-nakṣatra-paurṇamāsīṣu visargaḥ //

Sentence: 45 
   paṇyaśīlāḥ samayānubaddʰā vā doṣaniṣkrayaṃ dadyuḥ //
   
paṇya-śīlāḥ samaya-anubaddʰā vā doṣa-niṣkrayaṃ dadyuḥ //


Sentence: 46ab 
   divase pañcarātre vā bandʰanastʰān viśodʰayet /
   
divase pañca-rātre vā bandʰanastʰān viśodʰayet /

Sentence: 46cd 
   karmaṇā kāyadaṇḍena hiraṇyānugraheṇa vā //
   
karmaṇā kāya-daṇḍena hiraṇya-anugraheṇa vā //

Sentence: 47ab 
   apūrvadeśādʰigame yuvarājābʰiṣecane /
   
apūrva-deśa-adʰigame yuva-rāja-abʰiṣecane /

Sentence: 47cd 
   putrajanmani vā mokṣo bandʰanasya vidʰīyate //E
   
putra-janmani vā mokṣo bandʰanasya vidʰīyate //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.