TITUS
Kautiliya Arthasastra: Part No. 67

Book: 3 


(Determination of (valid and invalid) transactions)

Chapter: 1 


(Filing of law-suits)


Sentence: 1 
   dʰarmastʰās trayas trayo ʼmātyā janapadasaṃdʰisaṃgrahaṇadroṇamukʰastʰānīyeṣu vyāvahārikān artʰān kuryuḥ //
   
dʰarmastʰās trayas trayo+ amātyā jana-pada-saṃdʰi-saṃgrahaṇa-droṇa-mukʰa-stʰānīyeṣu vyāvahārikān artʰān kuryuḥ //

Sentence: 2 
   tirohitāntaragāranaktāraṇyopadʰyupahvarakr̥tāṃś ca vyavahārān pratiṣedʰayeyuḥ //
   
tirohita-antar-agāra-nakta-araṇya-upadʰy-upahvara-kr̥tāṃś ca vyavahārān pratiṣedʰayeyuḥ //

Sentence: 3 
   kartuḥ kārayituḥ pūrvaḥ sāhasadaṇḍaḥ //
   
kartuḥ kārayituḥ pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 4 
   śrotr̥̄ṇām ekaikaṃ pratyardʰadaṇḍāḥ //
   
śrotr̥̄ṇām eka-ekaṃ pratyardʰa-daṇḍāḥ //

Sentence: 5 
   śraddʰeyānāṃ tu dravyavyapanayaḥ //
   
śraddʰeyānāṃ tu dravya-vyapanayaḥ //

Sentence: 6 
   parokṣeṇādʰikarṇagrahaṇam avaktavyakarā vā tirohitāḥ sidʰyeyuḥ //
   
parokṣeṇa+ adʰika-r̥ṇa-grahaṇam avaktavya-karā vā tirohitāḥ sidʰyeyuḥ //

Sentence: 7 
   dāyanikṣepopanidʰivivāhayuktāḥ strīṇām aniṣkāsinīnāṃ vyādʰitānāṃ cāmūḍʰasaṃjñānām antaragārakr̥tāḥ sidʰyeyuḥ //
   
dāya-nikṣepa-upanidʰi-vivāha-yuktāḥ strīṇām aniṣkāsinīnāṃ vyādʰitānāṃ ca+ amūḍʰa-saṃjñānām antar-agāra-kr̥tāḥ sidʰyeyuḥ //

Sentence: 8 
   sāhasānupraveśakalahavivāharājaniyogayuktāḥ pūrvarātravyavahāriṇāṃ ca rātrikr̥tāḥ sidʰyeyuḥ //
   
sāhasa-anupraveśa-kalaha-vivāha-rāja-niyoga-yuktāḥ pūrva-rātra-vyavahāriṇāṃ ca rātri-kr̥tāḥ sidʰyeyuḥ //

Sentence: 9 
   sārtʰavrajāśramavyādʰacāraṇamadʰyeṣv araṇyacarāṇām araṇyakr̥tāḥ sidʰyeyuḥ //
   
sārtʰa-vraja-āśrama-vyādʰa-cāraṇa-madʰyeṣv araṇya-carāṇām araṇya-kr̥tāḥ sidʰyeyuḥ //

Sentence: 10 
   gūḍʰājīviṣu copadʰikr̥tāḥ sidʰyeyuḥ //
   
gūḍʰa-ājīviṣu ca+ upadʰi-kr̥tāḥ sidʰyeyuḥ //

Sentence: 11 
   mitʰaḥsamavāye copahvarakr̥tāḥ sidʰyeyuḥ //
   
mitʰaḥ-samavāye ca+ upahvara-kr̥tāḥ sidʰyeyuḥ //

Sentence: 12 
   ato ʼnyatʰā na sidʰyeyuḥ, apāśrayavadbʰiś ca kr̥tāḥ, pitr̥matā putreṇa, pitrā putravatā, niṣkulena bʰrātrā, kaniṣṭʰenāvibʰaktāṃśena, patimatyā putravatyā ca striyā, dāsāhitakābʰyām, aprāptātītavyavahārābʰyām, abʰiśastapravrajitanyaṅgavyasanibʰiś ca, anyatra niṣr̥ṣṭavyavahārebʰyaḥ //
   
ato+ anyatʰā na sidʰyeyuḥ, apāśrayavadbʰiś ca kr̥tāḥ, pitr̥matā putreṇa, pitrā putravatā, niṣkulena bʰrātrā, kaniṣṭʰena+ avibʰakta-aṃśena, patimatyā putravatyā ca striyā, dāsa-āhitakābʰyām, aprāpta-atīta-vyavahārābʰyām, abʰiśasta-pravrajita-nyaṅga-vyasanibʰiś ca, anyatra niṣr̥ṣṭa-vyavahārebʰyaḥ //

Sentence: 13 
   tatrāpi kruddʰenārtena mattenonmattenāvagr̥hītena vā kr̥tā vyavahārā na sidʰyeyuḥ //
   
tatra+ api kruddʰena+ ārtena mattena-unmattena+ avagr̥hītena vā kr̥tā vyavahārā na sidʰyeyuḥ //

Sentence: 14 
   kartr̥kārayitr̥śrotr̥̄ṇāṃ pr̥tʰag yatʰoktā daṇḍāḥ //
   
kartr̥-kārayitr̥-śrotr̥̄ṇāṃ pr̥tʰag yatʰā-uktā daṇḍāḥ //

Sentence: 15 
   sve sve tu varge deśe kāle ca svakaraṇakr̥tāḥ sampūrṇācārāḥ śuddʰadeśā dr̥ṣṭarūpalakṣaṇapramāṇaguṇāḥ sarvavyavahārāḥ sidʰyeyuḥ //
   
sve sve tu varge deśe kāle ca sva-karaṇa-kr̥tāḥ sampūrṇa-ācārāḥ śuddʰa-deśā dr̥ṣṭa-rūpa-lakṣaṇa-pramāṇa-guṇāḥ sarva-vyavahārāḥ sidʰyeyuḥ //

Sentence: 16 
   paścimaṃ caiṣāṃ karaṇam ādeśādʰivarjaṃ śraddʰeyam // iti vyavahārastʰāpanā /
   
paścimaṃ ca+ eṣāṃ karaṇam ādeśa-ādʰivarjaṃ śraddʰeyam // iti vyavahāra-stʰāpanā /

Sentence: 17 
   saṃvatsaram r̥tuṃ māsaṃ pakṣaṃ divasaṃ karaṇam adʰikaraṇam r̥ṇaṃ vedakāvedakayoḥ kr̥tasamartʰāvastʰayor deśagrāmajātigotranāmakarmāṇi cābʰilikʰya vādiprativādipraśnān artʰānupūrvyā niveśayet //
   
saṃvatsaram r̥tuṃ māsaṃ pakṣaṃ divasaṃ karaṇam adʰikaraṇam r̥ṇaṃ vedaka-āvedakayoḥ kr̥ta-samartʰa-avastʰayor deśa-grāma-jāti-gotra-nāma-karmāṇi ca+ abʰilikʰya vādi-prativādi-praśnān artʰa-ānupūrvyā niveśayet //

Sentence: 18 
   niviṣṭāṃś cāvekṣeta //
   
niviṣṭāṃś ca+ avekṣeta //

Sentence: 19 
   nibaddʰaṃ vādam utsr̥jyānyaṃ vādaṃ saṃkrāmati, pūrvoktaṃ paścimenārtʰena nābʰisaṃdʰatte, paravākyam anabʰigrāhyam abʰigrāhyāvatiṣṭʰate, pratijñāya deśaṃ nirdiśety ukte na nirdiśati, hīnadeśam adeśaṃ vā nirdiśati, nirdiṣṭād deśād anyaṃ deśam upastʰāpayati, upastʰite deśe ʼrtʰavacanaṃ naivam ity apavyayate, sākṣibʰir avadʰr̥taṃ neccʰati, asambʰāṣye deśe sākṣibʰir mitʰaḥ sambʰāṣate, iti paroktahetavaḥ //
   
nibaddʰaṃ vādam utsr̥jya+ anyaṃ vādaṃ saṃkrāmati, pūrva-uktaṃ paścimena+ artʰena na+ abʰisaṃdʰatte, para-vākyam anabʰigrāhyam abʰigrāhya+ avatiṣṭʰate, pratijñāya deśaṃ nirdiśa+ ity ukte na nirdiśati, hīna-deśam adeśaṃ vā nirdiśati, nirdiṣṭād deśād anyaṃ deśam upastʰāpayati, upastʰite deśe+ artʰa-vacanaṃ na+ evam ity apavyayate, sākṣibʰir avadʰr̥taṃ na+ iccʰati, asambʰāṣye deśe sākṣibʰir mitʰaḥ sambʰāṣate, iti parā-ukta-hetavaḥ //

Sentence: 20 
   paroktadaṇḍaḥ pañcabandʰaḥ //
   
parā-ukta-daṇḍaḥ pañca-bandʰaḥ //

Sentence: 21 
   svayaṃvādidaṇḍo daśabandʰaḥ //
   
svayaṃ-vādi-daṇḍo daśa-bandʰaḥ //

Sentence: 22 
   puruṣabʰr̥tir aṣṭāṃśaḥ //
   
puruṣa-bʰr̥tir aṣṭa-aṃśaḥ //

Sentence: 23 
   patʰibʰaktam argʰaviśeṣataḥ //
   
patʰi-bʰaktam argʰa-viśeṣataḥ //

Sentence: 24 
   tad ubʰayaṃ niyamyo dadyāt //
   
tad ubʰayaṃ niyamyo dadyāt //

Sentence: 25 
   abʰiyukto na pratyabʰiyuñjīta, anyatra kalahasāhasasārtʰasamavāyebʰyaḥ //
   
abʰiyukto na pratyabʰiyuñjīta, anyatra kalaha-sāhasa-sārtʰa-samavāyebʰyaḥ //

Sentence: 26 
   na cābʰiyukte ʼbʰiyoge ʼsti //
   
na ca+ abʰiyukte+ abʰiyoge+ asti //

Sentence: 27 
   abʰiyoktā cet pratyuktas tadahar eva na pratibrūyāt paroktaḥ syāt //
   
abʰiyoktā cet pratyuktas tad-ahar eva na pratibrūyāt parā-uktaḥ syāt //

Sentence: 28 
   kr̥takāryaviniścayo hy abʰiyoktā nābʰiyuktaḥ //
   
kr̥ta-kārya-viniścayo hy abʰiyoktā na+ abʰiyuktaḥ //

Sentence: 29 
   tasyāpratibruvatas trirātraṃ saptarātram iti //
   
tasya+ apratibruvatas tri-rātraṃ sapta-rātram iti //

Sentence: 30 
   ata ūrdʰvaṃ tripaṇāvarārdʰyaṃ dvādaśapaṇaparaṃ daṇḍaṃ kuryāt //
   
ata ūrdʰvaṃ tri-paṇa-avara-ardʰyaṃ dvādaśa-paṇa-paraṃ daṇḍaṃ kuryāt //

Sentence: 31 
   tripakṣād ūrdʰvam apratibruvataḥ paroktadaṇḍaṃ kr̥tvā yāny asya dravyāṇi syus tato ʼbʰiyoktāraṃ pratipādayed, anyatra vr̥ttyupakaraṇebʰyaḥ //
   
tri-pakṣād ūrdʰvam apratibruvataḥ parā-ukta-daṇḍaṃ kr̥tvā yāny asya dravyāṇi syus tato+ abʰiyoktāraṃ pratipādayed, anyatra vr̥tty-upakaraṇebʰyaḥ //

Sentence: 32 
   tad eva niṣpatato ʼbʰiyuktasya kuryāt //
   
tad eva niṣpatato+ abʰiyuktasya kuryāt //

Sentence: 33 
   abʰiyoktur niṣpātasamakālaḥ paroktabʰāvaḥ //
   
abʰiyoktur niṣpāta-sama-kālaḥ parā-ukta-bʰāvaḥ //

Sentence: 34 
   pretasya vyasanino vā sākṣivacanam asāram //
   
pretasya vyasanino vā sākṣi-vacanam asāram //

Sentence: 35 
   abʰiyoktā daṇḍaṃ dattvā karma kārayet //
   
abʰiyoktā daṇḍaṃ dattvā karma kārayet //

Sentence: 36 
   ādʰiṃ vā sa kāmaṃ praveśayet //
   
ādʰiṃ vā sa kāmaṃ praveśayet //

Sentence: 37 
   rakṣogʰnarakṣitaṃ vā karmaṇā pratipādayed, anyatra brāhmaṇāt //
   
rakṣogʰna-rakṣitaṃ vā karmaṇā pratipādayed, anyatra brāhmaṇāt //


Sentence: 38ab 
   caturvarṇāśramasyāyaṃ lokasyācārarakṣaṇāt /
   
catur-varṇa-āśramasya+ ayaṃ lokasya+ ācāra-rakṣaṇāt /

Sentence: 38cd 
   naśyatāṃ sarvadʰarmāṇāṃ rājā dʰarmapravartakaḥ //
   
naśyatāṃ sarva-dʰarmāṇāṃ rājā dʰarma-pravartakaḥ //

Sentence: 39ab 
   dʰarmaś ca vyavahāraś ca caritraṃ rājaśāsanam /
   
dʰarmaś ca vyavahāraś ca caritraṃ rāja-śāsanam /

Sentence: 39cd 
   vivādārtʰaś catuṣpādaḥ paścimaḥ pūrvabādʰakaḥ //
   
vivāda-artʰaś catuṣpādaḥ paścimaḥ pūrva-bādʰakaḥ //

Sentence: 40ab 
   tatra satye stʰito dʰarmo vyavahāras tu sākṣiṣu /
   
tatra satye stʰito dʰarmo vyavahāras tu sākṣiṣu /

Sentence: 40cd 
   caritraṃ saṃgrahe puṃsāṃ rājñām ājñā tu śāsanam //
   
caritraṃ saṃgrahe puṃsāṃ rājñām ājñā tu śāsanam //

Sentence: 41ab 
   rājñaḥ svadʰarmaḥ svargāya prajā dʰarmeṇa rakṣituḥ /
   
rājñaḥ sva-dʰarmaḥ svargāya prajā dʰarmeṇa rakṣituḥ /

Sentence: 41cd 
   arakṣitur vā kṣeptur vā mitʰyādaṇḍam ato ʼnyatʰā //
   
arakṣitur vā kṣeptur vā mitʰyā-daṇḍam ato+ anyatʰā //

Sentence: 42ab 
   daṇḍo hi kevalo lokaṃ paraṃ cemaṃ ca rakṣati /
   
daṇḍo hi kevalo lokaṃ paraṃ ca+ imaṃ ca rakṣati /

Sentence: 42cd 
   rājñā putre ca śatrau ca yatʰādoṣaṃ samaṃ dʰr̥taḥ //
   
rājñā putre ca śatrau ca yatʰā-doṣaṃ samaṃ dʰr̥taḥ //

Sentence: 43ab 
   anuśāsadd hi dʰarmeṇa vyavahāreṇa saṃstʰayā /
   
anuśāsadd hi dʰarmeṇa vyavahāreṇa saṃstʰayā /

Sentence: 43cd 
   nyāyena ca caturtʰena caturantāṃ vā mahīṃ jayet //
   
nyāyena ca caturtʰena catur-antāṃ vā mahīṃ jayet //

Sentence: 44ab 
   saṃstʰā yā dʰarmaśāstreṇa śāstraṃ vā vyāvahārikam /
   
saṃstʰā yā dʰarma-śāstreṇa śāstraṃ vā vyāvahārikam /

Sentence: 44cd 
   yasminn artʰe virudʰyeta dʰarmeṇārtʰaṃ vinirṇayet //
   
yasminn artʰe virudʰyeta dʰarmeṇa+ artʰaṃ vinirṇayet //

Sentence: 45ab 
   śāstraṃ vipratipadyeta dʰarme nyāyena kenacit /
   
śāstraṃ vipratipadyeta dʰarme nyāyena kenacit /

Sentence: 45cd 
   nyāyas tatra pramāṇaṃ syāt tatra pāṭʰo hi naśyati //
   
nyāyas tatra pramāṇaṃ syāt tatra pāṭʰo hi naśyati //

Sentence: 46ab 
   dr̥ṣṭadoṣaḥ svayaṃvādaḥ svapakṣaparapakṣayoḥ /
   
dr̥ṣṭa-doṣaḥ svayaṃ-vādaḥ sva-pakṣa-para-pakṣayoḥ /

Sentence: 46cd 
   anuyogārjavaṃ hetuḥ śapatʰaś cārtʰasādʰakaḥ //
   
anuyoga-ārjavaṃ hetuḥ śapatʰaś ca+ artʰa-sādʰakaḥ //

Sentence: 47ab 
   pūrvottarārtʰavyāgʰāte sākṣivaktavyakāraṇe /
   
pūrva-uttara-artʰa-vyāgʰāte sākṣi-vaktavya-kāraṇe /

Sentence: 47cd 
   cārahastāc ca niṣpāte pradeṣṭavyaḥ parājayaḥ //E
   
cāra-hastāc ca niṣpāte pradeṣṭavyaḥ parājayaḥ //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.