TITUS
Kautiliya Arthasastra: Part No. 68
Chapter: 2
((i) Law of marriage, (ii) Rules concerning womanʼs property, (iii) Concerning supersession (of a wife) by a second marriage)
(Concerning marriage)
Sentence: 1
vivāhapūrvo vyavahāraḥ //
vivāha-pūrvo vyavahāraḥ //
Sentence: 2
kanyādānaṃ kanyām alaṃkr̥tya brāhmo viobʰaya
kanyā-dānaṃ kanyām alaṃkr̥tya brāhmo via+ ubʰaya
Sentence: 3
sahadʰarmacaryā prājāpatyaḥ //
saha-dʰarma-caryā prājāpatyaḥ //
Sentence: 4
gomitʰunādānād ārṣaḥ //
go-mitʰuna-ādānād ārṣaḥ //
Sentence: 5
antarvedyām r̥tvije dānād daivaḥ //
antar-vedyām r̥tvije dānād daivaḥ //
Sentence: 6
mitʰaḥsamavāyād gāndʰarvaḥ //
mitʰaḥ-samavāyād gāndʰarvaḥ //
Sentence: 7
śulkādānād āsuraḥ //
śulka-ādānād āsuraḥ //
Sentence: 8
prasahyādānād rākṣasaḥ //
prasahya-ādānād rākṣasaḥ //
Sentence: 9
suptamattādānāt paiśācaḥ //
supta-matta-ādānāt paiśācaḥ //
Sentence: 10
pitr̥pramāṇāś catvāraḥ pūrve dʰarmyāḥ, mātāpitr̥pramāṇāḥ śeṣāḥ //
pitr̥-pramāṇāś catvāraḥ pūrve dʰarmyāḥ, mātā-pitr̥-pramāṇāḥ śeṣāḥ //
Sentence: 11
tau hi śulkaharau duhituḥ, anyatarābʰāve ʼnyataro vā //
tau hi śulka-harau duhituḥ, anyatara-abʰāve+ anyataro vā //
Sentence: 12
dvitīyaṃ śulkaṃ strī hareta //
dvitīyaṃ śulkaṃ strī hareta //
Sentence: 13
sarveṣāṃ prītyāropaṇam apratiṣiddʰam // iti vivāhadʰarmaḥ /
sarveṣāṃ prīty-āropaṇam apratiṣiddʰam // iti vivāha-dʰarmaḥ /
Sentence: 14
vr̥ttir ābandʰyaṃ vā strīdʰanam //
vr̥ttir ābandʰyaṃ vā strī-dʰanam //
Sentence: 15
paradvisāhasrā stʰāpyā vr̥ttiḥ, ābandʰyāniyamaḥ //
para-dvi-sāhasrā stʰāpyā vr̥ttiḥ, ābandʰya-aniyamaḥ //
Sentence: 16
tad ātmaputrasnuṣābʰarmaṇi pravāsāpratividʰāne ca bʰāryāyā bʰoktum adoṣaḥ, pratirodʰakavyādʰidurbʰikṣabʰayapratīkāre dʰarmakārye ca patyuḥ, sambʰūya vā dampatyor mitʰunaṃ prajātayoḥ //
tad ātma-putra-snuṣā-bʰarmaṇi pravāsa-apratividʰāne ca bʰāryāyā bʰoktum adoṣaḥ, pratirodʰaka-vyādʰi-durbʰikṣa-bʰaya-pratīkāre dʰarma-kārye ca patyuḥ, sambʰūya vā dampatyor mitʰunaṃ prajātayoḥ //
Sentence: 17
trivarṣopabʰuktaṃ ca dʰarmiṣṭʰeṣu vivāheṣu nānuyuñjīta //
tri-varṣa-upabʰuktaṃ ca dʰarmiṣṭʰeṣu vivāheṣu na+ anuyuñjīta //
Sentence: 18
gāndʰarvāsuropabʰuktaṃ sa-vr̥ddʰikam ubʰayaṃ dāpyeta, rākṣasapaiśācopabʰuktaṃ steyaṃ dadyāt //
gāndʰarva-āsura-upabʰuktaṃ sa-vr̥ddʰikam ubʰayaṃ dāpyeta, rākṣasa-paiśāca-upabʰuktaṃ steyaṃ dadyāt //
Sentence: 19
mr̥te bʰartari dʰarmakāmā tadānīm eva stʰāpyābʰaraṇaṃ śulkaśeṣaṃ ca labʰeta //
mr̥te bʰartari dʰarma-kāmā tadānīm eva stʰāpya+ ābʰaraṇaṃ śulka-śeṣaṃ ca labʰeta //
Sentence: 20
labdʰvā vā vindamānā sa-vr̥ddʰikam ubʰayaṃ dāpyeta //
labdʰvā vā vindamānā sa-vr̥ddʰikam ubʰayaṃ dāpyeta //
Sentence: 21
kuṭumbakāmā tu śvaśurapatidattaṃ niveśakāle labʰeta //
kuṭumba-kāmā tu śvaśura-pati-dattaṃ niveśa-kāle labʰeta //
Sentence: 22
niveśakālaṃ hi dīrgʰapravāse vyākʰyāsyāmaḥ //
niveśa-kālaṃ hi dīrgʰa-pravāse vyākʰyāsyāmaḥ //
Sentence: 23
śvaśuraprātilomyena vā niviṣṭā śvaśurapatidattaṃ jīyeta //
śvaśura-prātilomyena vā niviṣṭā śvaśura-pati-dattaṃ jīyeta //
Sentence: 24
jñātihastādabʰimr̥ṣṭāyā jñātayo yatʰāgr̥hītaṃ dadyuḥ //
jñāti-hastād-abʰimr̥ṣṭāyā jñātayo yatʰā-gr̥hītaṃ dadyuḥ //
Sentence: 25
nyāyopagatāyāḥ pratipattā strīdʰanaṃ gopayet //
nyāya-upagatāyāḥ pratipattā strī-dʰanaṃ gopayet //
Sentence: 26
patidāyaṃ vindamānā jīyeta //
pati-dāyaṃ vindamānā jīyeta //
Sentence: 27
dʰarmakāmā bʰuñjīta //
dʰarma-kāmā bʰuñjīta //
Sentence: 28
putravatī vindamānā strīdʰanaṃ jīyeta //
putravatī vindamānā strī-dʰanaṃ jīyeta //
Sentence: 29
tat tu strīdʰanaṃ putrā hareyuḥ //
tat tu strī-dʰanaṃ putrā hareyuḥ //
Sentence: 30
putrabʰaraṇārtʰaṃ vā vindamānā putrārtʰaṃ spʰātīkuryāt //
putra-bʰaraṇa-artʰaṃ vā vindamānā putra-artʰaṃ spʰātī-kuryāt //
Sentence: 31
bahupuruṣaprajānāṃ putrāṇāṃ yatʰāpitr̥dattaṃ strīdʰanam avastʰāpayet //
bahu-puruṣa-prajānāṃ putrāṇāṃ yatʰā-pitr̥-dattaṃ strī-dʰanam avastʰāpayet //
Sentence: 32
kāmakaraṇīyam api strīdʰanaṃ vindamānā putrasaṃstʰaṃ kuryāt //
kāma-karaṇīyam api strī-dʰanaṃ vindamānā putra-saṃstʰaṃ kuryāt //
Sentence: 33
aputrā patiśayanaṃ pālayantī gurusamīpe strīdʰanam āyuḥkṣayād bʰuñjīta //
aputrā pati-śayanaṃ pālayantī guru-samīpe strī-dʰanam āyuḥ-kṣayād bʰuñjīta //
Sentence: 34
āpadartʰaṃ hi strīdʰanam //
āpad-artʰaṃ hi strī-dʰanam //
Sentence: 35
ūrdʰvaṃ dāyādaṃ gaccʰet //
ūrdʰvaṃ dāyādaṃ gaccʰet //
Sentence: 36
jīvati bʰartari mr̥tāyāḥ putrā duhitaraś ca strīdʰanaṃ vibʰajeran, aputrāyā duhitaraḥ, tadabʰāve bʰartā //
jīvati bʰartari mr̥tāyāḥ putrā duhitaraś ca strī-dʰanaṃ vibʰajeran, aputrāyā duhitaraḥ, tad-abʰāve bʰartā //
Sentence: 37
śulkam anvādʰeyam anyad vā bandʰubʰir dattaṃ bāndʰavā hareyuḥ // iti strīdʰanakalpaḥ /
śulkam anvādʰeyam anyad vā bandʰubʰir dattaṃ bāndʰavā hareyuḥ // iti strī-dʰana-kalpaḥ /
Sentence: 38
varṣāṇy aṣṭāv aprajāyamānām aputrāṃ vandʰyāṃ cākāṅkṣeta, daśa nindum, dvādaśa kanyāprasavinīm //
varṣāṇy aṣṭāv aprajāyamānām aputrāṃ vandʰyāṃ ca+ ākāṅkṣeta, daśa nindum, dvādaśa kanyā-prasavinīm //
Sentence: 39
tataḥ putrārtʰī dvitīyāṃ vindeta //
tataḥ putra-artʰī dvitīyāṃ vindeta //
Sentence: 40
tasyātikrame śulkaṃ strīdʰanam ardʰaṃ cādʰivedanikaṃ dadyāt, caturviṃśatipaṇaparaṃ ca daṇḍam //
tasya+ atikrame śulkaṃ strī-dʰanam ardʰaṃ ca+ ādʰivedanikaṃ dadyāt, catur-viṃśati-paṇa-paraṃ ca daṇḍam //
Sentence: 41
śulkaṃ strīdʰanam aśulkastrīdʰanāyās tatpramāṇam ādʰivedanikam anurūpāṃ ca vr̥ttiṃ dattvā bahvīr api vindeta //
śulkaṃ strī-dʰanam aśulka-strī-dʰanāyās tat-pramāṇam ādʰivedanikam anurūpāṃ ca vr̥ttiṃ dattvā bahvīr api vindeta //
Sentence: 42
putrārtʰā hi striyaḥ //
putra-artʰā hi striyaḥ //
Sentence: 43
tīrtʰasamavāye cāsāṃ yatʰāvivāhaṃ pūrvoḍʰāṃ jīvatputrāṃ vā pūrvaṃ gaccʰet //
tīrtʰa-samavāye ca+ āsāṃ yatʰā-vivāhaṃ pūrva-ūḍʰāṃ jīvat-putrāṃ vā pūrvaṃ gaccʰet //
Sentence: 44
tīrtʰagūhanāgamane ṣaṇṇavatir daṇḍaḥ //
tīrtʰa-gūhana-āgamane ṣaṇ-ṇavatir daṇḍaḥ //
Sentence: 45
putravatīṃ dʰarmakāmāṃ vandʰyāṃ ninduṃ nīrajaskāṃ vā nākāmām upeyāt //
putravatīṃ dʰarma-kāmāṃ vandʰyāṃ ninduṃ nīrajaskāṃ vā na+ akāmām upeyāt //
Sentence: 46
na cākāmaḥ puruṣaḥ kuṣṭʰinīm unmattāṃ vā gaccʰet //
na ca+ akāmaḥ puruṣaḥ kuṣṭʰinīm unmattāṃ vā gaccʰet //
Sentence: 47
strī tu putrārtʰam evaṃbʰūtaṃ vopagaccʰet //
strī tu putra-artʰam evaṃ-bʰūtaṃ vā+ upagaccʰet //
Sentence: 48ab
nīcatvaṃ paradeśaṃ vā prastʰito rājakilbiṣī /
nīcatvaṃ para-deśaṃ vā prastʰito rāja-kilbiṣī /
Sentence: 48cd
prāṇābʰihantā patitas tyājyaḥ klībo ʼpi vā patiḥ //E
prāṇa-abʰihantā patitas tyājyaḥ klībo+ api vā patiḥ //E
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.