TITUS
Kautiliya Arthasastra: Part No. 68

Chapter: 2 


((i) Law of marriage, (ii) Rules concerning womanʼs property, (iii) Concerning supersession (of a wife) by a second marriage)
(Concerning marriage)


Sentence: 1 
   vivāhapūrvo vyavahāraḥ //
   
vivāha-pūrvo vyavahāraḥ //

Sentence: 2 
   kanyādānaṃ kanyām alaṃkr̥tya brāhmo viobʰaya
   
kanyā-dānaṃ kanyām alaṃkr̥tya brāhmo via+ ubʰaya

Sentence: 3 
   sahadʰarmacaryā prājāpatyaḥ //
   
saha-dʰarma-caryā prājāpatyaḥ //

Sentence: 4 
   gomitʰunādānād ārṣaḥ //
   
go-mitʰuna-ādānād ārṣaḥ //

Sentence: 5 
   antarvedyām r̥tvije dānād daivaḥ //
   
antar-vedyām r̥tvije dānād daivaḥ //

Sentence: 6 
   mitʰaḥsamavāyād gāndʰarvaḥ //
   
mitʰaḥ-samavāyād gāndʰarvaḥ //

Sentence: 7 
   śulkādānād āsuraḥ //
   
śulka-ādānād āsuraḥ //

Sentence: 8 
   prasahyādānād rākṣasaḥ //
   
prasahya-ādānād rākṣasaḥ //

Sentence: 9 
   suptamattādānāt paiśācaḥ //
   
supta-matta-ādānāt paiśācaḥ //

Sentence: 10 
   pitr̥pramāṇāś catvāraḥ pūrve dʰarmyāḥ, mātāpitr̥pramāṇāḥ śeṣāḥ //
   
pitr̥-pramāṇāś catvāraḥ pūrve dʰarmyāḥ, mātā-pitr̥-pramāṇāḥ śeṣāḥ //

Sentence: 11 
   tau hi śulkaharau duhituḥ, anyatarābʰāve ʼnyataro vā //
   
tau hi śulka-harau duhituḥ, anyatara-abʰāve+ anyataro vā //

Sentence: 12 
   dvitīyaṃ śulkaṃ strī hareta //
   
dvitīyaṃ śulkaṃ strī hareta //

Sentence: 13 
   sarveṣāṃ prītyāropaṇam apratiṣiddʰam // iti vivāhadʰarmaḥ /
   
sarveṣāṃ prīty-āropaṇam apratiṣiddʰam // iti vivāha-dʰarmaḥ /

Sentence: 14 
   vr̥ttir ābandʰyaṃ vā strīdʰanam //
   
vr̥ttir ābandʰyaṃ vā strī-dʰanam //

Sentence: 15 
   paradvisāhasrā stʰāpyā vr̥ttiḥ, ābandʰyāniyamaḥ //
   
para-dvi-sāhasrā stʰāpyā vr̥ttiḥ, ābandʰya-aniyamaḥ //

Sentence: 16 
   tad ātmaputrasnuṣābʰarmaṇi pravāsāpratividʰāne ca bʰāryāyā bʰoktum adoṣaḥ, pratirodʰakavyādʰidurbʰikṣabʰayapratīkāre dʰarmakārye ca patyuḥ, sambʰūya vā dampatyor mitʰunaṃ prajātayoḥ //
   
tad ātma-putra-snuṣā-bʰarmaṇi pravāsa-apratividʰāne ca bʰāryāyā bʰoktum adoṣaḥ, pratirodʰaka-vyādʰi-durbʰikṣa-bʰaya-pratīkāre dʰarma-kārye ca patyuḥ, sambʰūya vā dampatyor mitʰunaṃ prajātayoḥ //

Sentence: 17 
   trivarṣopabʰuktaṃ ca dʰarmiṣṭʰeṣu vivāheṣu nānuyuñjīta //
   
tri-varṣa-upabʰuktaṃ ca dʰarmiṣṭʰeṣu vivāheṣu na+ anuyuñjīta //

Sentence: 18 
   gāndʰarvāsuropabʰuktaṃ sa-vr̥ddʰikam ubʰayaṃ dāpyeta, rākṣasapaiśācopabʰuktaṃ steyaṃ dadyāt //
   
gāndʰarva-āsura-upabʰuktaṃ sa-vr̥ddʰikam ubʰayaṃ dāpyeta, rākṣasa-paiśāca-upabʰuktaṃ steyaṃ dadyāt //

Sentence: 19 
   mr̥te bʰartari dʰarmakāmā tadānīm eva stʰāpyābʰaraṇaṃ śulkaśeṣaṃ ca labʰeta //
   
mr̥te bʰartari dʰarma-kāmā tadānīm eva stʰāpya+ ābʰaraṇaṃ śulka-śeṣaṃ ca labʰeta //

Sentence: 20 
   labdʰvā vā vindamānā sa-vr̥ddʰikam ubʰayaṃ dāpyeta //
   
labdʰvā vā vindamānā sa-vr̥ddʰikam ubʰayaṃ dāpyeta //

Sentence: 21 
   kuṭumbakāmā tu śvaśurapatidattaṃ niveśakāle labʰeta //
   
kuṭumba-kāmā tu śvaśura-pati-dattaṃ niveśa-kāle labʰeta //

Sentence: 22 
   niveśakālaṃ hi dīrgʰapravāse vyākʰyāsyāmaḥ //
   
niveśa-kālaṃ hi dīrgʰa-pravāse vyākʰyāsyāmaḥ //

Sentence: 23 
   śvaśuraprātilomyena vā niviṣṭā śvaśurapatidattaṃ jīyeta //
   
śvaśura-prātilomyena vā niviṣṭā śvaśura-pati-dattaṃ jīyeta //

Sentence: 24 
   jñātihastādabʰimr̥ṣṭāyā jñātayo yatʰāgr̥hītaṃ dadyuḥ //
   
jñāti-hastād-abʰimr̥ṣṭāyā jñātayo yatʰā-gr̥hītaṃ dadyuḥ //

Sentence: 25 
   nyāyopagatāyāḥ pratipattā strīdʰanaṃ gopayet //
   
nyāya-upagatāyāḥ pratipattā strī-dʰanaṃ gopayet //

Sentence: 26 
   patidāyaṃ vindamānā jīyeta //
   
pati-dāyaṃ vindamānā jīyeta //

Sentence: 27 
   dʰarmakāmā bʰuñjīta //
   
dʰarma-kāmā bʰuñjīta //

Sentence: 28 
   putravatī vindamānā strīdʰanaṃ jīyeta //
   
putravatī vindamānā strī-dʰanaṃ jīyeta //

Sentence: 29 
   tat tu strīdʰanaṃ putrā hareyuḥ //
   
tat tu strī-dʰanaṃ putrā hareyuḥ //

Sentence: 30 
   putrabʰaraṇārtʰaṃ vā vindamānā putrārtʰaṃ spʰātīkuryāt //
   
putra-bʰaraṇa-artʰaṃ vā vindamānā putra-artʰaṃ spʰātī-kuryāt //

Sentence: 31 
   bahupuruṣaprajānāṃ putrāṇāṃ yatʰāpitr̥dattaṃ strīdʰanam avastʰāpayet //
   
bahu-puruṣa-prajānāṃ putrāṇāṃ yatʰā-pitr̥-dattaṃ strī-dʰanam avastʰāpayet //

Sentence: 32 
   kāmakaraṇīyam api strīdʰanaṃ vindamānā putrasaṃstʰaṃ kuryāt //
   
kāma-karaṇīyam api strī-dʰanaṃ vindamānā putra-saṃstʰaṃ kuryāt //

Sentence: 33 
   aputrā patiśayanaṃ pālayantī gurusamīpe strīdʰanam āyuḥkṣayād bʰuñjīta //
   
aputrā pati-śayanaṃ pālayantī guru-samīpe strī-dʰanam āyuḥ-kṣayād bʰuñjīta //

Sentence: 34 
   āpadartʰaṃ hi strīdʰanam //
   
āpad-artʰaṃ hi strī-dʰanam //

Sentence: 35 
   ūrdʰvaṃ dāyādaṃ gaccʰet //
   
ūrdʰvaṃ dāyādaṃ gaccʰet //

Sentence: 36 
   jīvati bʰartari mr̥tāyāḥ putrā duhitaraś ca strīdʰanaṃ vibʰajeran, aputrāyā duhitaraḥ, tadabʰāve bʰartā //
   
jīvati bʰartari mr̥tāyāḥ putrā duhitaraś ca strī-dʰanaṃ vibʰajeran, aputrāyā duhitaraḥ, tad-abʰāve bʰartā //

Sentence: 37 
   śulkam anvādʰeyam anyad vā bandʰubʰir dattaṃ bāndʰavā hareyuḥ // iti strīdʰanakalpaḥ /
   
śulkam anvādʰeyam anyad vā bandʰubʰir dattaṃ bāndʰavā hareyuḥ // iti strī-dʰana-kalpaḥ /

Sentence: 38 
   varṣāṇy aṣṭāv aprajāyamānām aputrāṃ vandʰyāṃ cākāṅkṣeta, daśa nindum, dvādaśa kanyāprasavinīm //
   
varṣāṇy aṣṭāv aprajāyamānām aputrāṃ vandʰyāṃ ca+ ākāṅkṣeta, daśa nindum, dvādaśa kanyā-prasavinīm //

Sentence: 39 
   tataḥ putrārtʰī dvitīyāṃ vindeta //
   
tataḥ putra-artʰī dvitīyāṃ vindeta //

Sentence: 40 
   tasyātikrame śulkaṃ strīdʰanam ardʰaṃ cādʰivedanikaṃ dadyāt, caturviṃśatipaṇaparaṃ ca daṇḍam //
   
tasya+ atikrame śulkaṃ strī-dʰanam ardʰaṃ ca+ ādʰivedanikaṃ dadyāt, catur-viṃśati-paṇa-paraṃ ca daṇḍam //

Sentence: 41 
   śulkaṃ strīdʰanam aśulkastrīdʰanāyās tatpramāṇam ādʰivedanikam anurūpāṃ ca vr̥ttiṃ dattvā bahvīr api vindeta //
   
śulkaṃ strī-dʰanam aśulka-strī-dʰanāyās tat-pramāṇam ādʰivedanikam anurūpāṃ ca vr̥ttiṃ dattvā bahvīr api vindeta //

Sentence: 42 
   putrārtʰā hi striyaḥ //
   
putra-artʰā hi striyaḥ //

Sentence: 43 
   tīrtʰasamavāye cāsāṃ yatʰāvivāhaṃ pūrvoḍʰāṃ jīvatputrāṃ vā pūrvaṃ gaccʰet //
   
tīrtʰa-samavāye ca+ āsāṃ yatʰā-vivāhaṃ pūrva-ūḍʰāṃ jīvat-putrāṃ vā pūrvaṃ gaccʰet //

Sentence: 44 
   tīrtʰagūhanāgamane ṣaṇṇavatir daṇḍaḥ //
   
tīrtʰa-gūhana-āgamane ṣaṇ-ṇavatir daṇḍaḥ //

Sentence: 45 
   putravatīṃ dʰarmakāmāṃ vandʰyāṃ ninduṃ nīrajaskāṃ vā nākāmām upeyāt //
   
putravatīṃ dʰarma-kāmāṃ vandʰyāṃ ninduṃ nīrajaskāṃ vā na+ akāmām upeyāt //

Sentence: 46 
   na cākāmaḥ puruṣaḥ kuṣṭʰinīm unmattāṃ vā gaccʰet //
   
na ca+ akāmaḥ puruṣaḥ kuṣṭʰinīm unmattāṃ vā gaccʰet //

Sentence: 47 
   strī tu putrārtʰam evaṃbʰūtaṃ vopagaccʰet //
   
strī tu putra-artʰam evaṃ-bʰūtaṃ vā+ upagaccʰet //


Sentence: 48ab 
   nīcatvaṃ paradeśaṃ vā prastʰito rājakilbiṣī /
   
nīcatvaṃ para-deśaṃ vā prastʰito rāja-kilbiṣī /

Sentence: 48cd 
   prāṇābʰihantā patitas tyājyaḥ klībo ʼpi vā patiḥ //E
   
prāṇa-abʰihantā patitas tyājyaḥ klībo+ api vā patiḥ //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.