TITUS
Kautiliya Arthasastra: Part No. 69
Chapter: 3
((iv) Marital duty, (v) Maintenance, (vi) Cruelty, (vii) Disaffection, (viii) Misconduct, (ix) Prohibition of favours and dealings)
Sentence: 1
dvādaśavarṣā strī prāptavyavahārā bʰavati, ṣoḍaśavarṣaḥ pumān //
dvādaśa-varṣā strī prāpta-vyavahārā bʰavati, ṣoḍaśa-varṣaḥ pumān //
Sentence: 2
ata ūrdʰvam aśuśrūṣāyāṃ dvādaśapaṇaḥ striyā daṇḍaḥ, puṃso dviguṇaḥ // iti śuśrūṣā /
ata ūrdʰvam aśuśrūṣāyāṃ dvādaśa-paṇaḥ striyā daṇḍaḥ, puṃso dvi-guṇaḥ // iti śuśrūṣā /
Sentence: 3
bʰarmaṇyāyām anirdiṣṭakālāyāṃ grāsāccʰādanaṃ vādʰikaṃ yatʰāpuruṣaparivāpaṃ saviśeṣaṃ dadyāt //
bʰarmaṇyāyām anirdiṣṭa-kālāyāṃ grāsa-āccʰādanaṃ vā+ adʰikaṃ yatʰā-puruṣa-parivāpaṃ saviśeṣaṃ dadyāt //
Sentence: 4
nirdiṣṭakālāyāṃ tad eva saṃkʰyāya bandʰaṃ ca dadyāt //
nirdiṣṭa-kālāyāṃ tad eva saṃkʰyāya bandʰaṃ ca dadyāt //
Sentence: 5
śulkastrīdʰanādʰivedanikānām anādāne ca //
śulka-strī-dʰana-ādʰivedanikānām anādāne ca //
Sentence: 6
śvaśurakulapraviṣṭāyāṃ vibʰaktāyāṃ vā nābʰiyojyaḥ patiḥ // iti bʰarma /
śvaśura-kula-praviṣṭāyāṃ vibʰaktāyāṃ vā na+ abʰiyojyaḥ patiḥ // iti bʰarma /
Sentence: 7
"naṣṭe" "vinaṣṭe" "nyaṅge" "apitr̥ke" "amātr̥ke" ity anirdeśena vinayagrāhaṇam //
"naṣṭe" "vinaṣṭe" "nyaṅge" "apitr̥ke" "amātr̥ke" ity anirdeśena vinaya-grāhaṇam //
Sentence: 8
veṇudalarajjuhastānām anyatamena vā pr̥ṣṭʰe trir āgʰātaḥ //
veṇu-dala-rajju-hastānām anyatamena vā pr̥ṣṭʰe trir āgʰātaḥ //
Sentence: 9
tasyātikrame vāgdaṇḍapāruṣyadaṇḍābʰyām ardʰadaṇḍāḥ //
tasya+ atikrame vāg-daṇḍa-pāruṣya-daṇḍābʰyām ardʰa-daṇḍāḥ //
Sentence: 10
tad eva striyā bʰartari prasiddʰadoṣāyāḥ //
tad eva striyā bʰartari prasiddʰa-doṣāyāḥ //
Sentence: 11
īrṣyayā bāhyavihāreṣu dvāreṣv atyayo yatʰānirdiṣṭaḥ // iti pāruṣyam /
īrṣyayā bāhya-vihāreṣu dvāreṣv atyayo yatʰā-nirdiṣṭaḥ // iti pāruṣyam /
Sentence: 12
bʰartāraṃ dviṣatī strī saptārtavāny amaṇḍayamānā tadānīm eva stʰāpyābʰaraṇaṃ nidʰāya bʰartāram anyayā saha śayānam anuśayīta //
bʰartāraṃ dviṣatī strī sapta-ārtavāny amaṇḍayamānā tadānīm eva stʰāpya+ ābʰaraṇaṃ nidʰāya bʰartāram anyayā saha śayānam anuśayīta //
Sentence: 13
bʰikṣukyanvādʰijñātikulānām anyatame vā bʰartā dviṣan striyam ekām anuśayīta //
bʰikṣuky-anvādʰi-jñāti-kulānām anyatame vā bʰartā dviṣan striyam ekām anuśayīta //
Sentence: 14
dr̥ṣṭaliṅge maitʰunāpahāre savarṇāpasarpopagame vā mitʰyāvādī dvādaśapaṇaṃ dadyāt //
dr̥ṣṭa-liṅge maitʰuna-apahāre savarṇa-apasarpa-upagame vā mitʰyā-vādī dvādaśa-paṇaṃ dadyāt //
Sentence: 15
amokṣyā bʰartur akāmasya dviṣatī bʰāryā, bʰāryāyāś ca bʰartā //
amokṣyā bʰartur akāmasya dviṣatī bʰāryā, bʰāryāyāś ca bʰartā //
Sentence: 16
parasparaṃdveṣān mokṣaḥ //
parasparaṃ-dveṣān mokṣaḥ //
Sentence: 17
strīviprakārād vā puruṣaś cen mokṣam iccʰed yatʰāgr̥hītam asyai dadyāt //
strī-viprakārād vā puruṣaś cen mokṣam iccʰed yatʰā-gr̥hītam asyai dadyāt //
Sentence: 18
puruṣaviprakārād vā strī cen mokṣam iccʰen nāsyai yatʰāgr̥hītaṃ dadyāt //
puruṣa-viprakārād vā strī cen mokṣam iccʰen na+ asyai yatʰā-gr̥hītaṃ dadyāt //
Sentence: 19
amokṣo dʰarmavivāhānām // iti dveṣaḥ /
amokṣo dʰarma-vivāhānām // iti dveṣaḥ /
Sentence: 20
pratiṣiddʰā strī darpamadyakrīḍāyāṃ tripaṇaṃ daṇḍaṃ dadyāt //
pratiṣiddʰā strī darpa-madya-krīḍāyāṃ tri-paṇaṃ daṇḍaṃ dadyāt //
Sentence: 21
divā strīprekṣāvihāragamane ṣaṭpaṇo daṇḍaḥ, puruṣaprekṣāvihāragamane dvādaśapaṇaḥ //
divā strī-prekṣā-vihāra-gamane ṣaṭ-paṇo daṇḍaḥ, puruṣa-prekṣā-vihāra-gamane dvādaśa-paṇaḥ //
Sentence: 22
rātrau dviguṇaḥ //
rātrau dvi-guṇaḥ //
Sentence: 23
suptamattapravrajane bʰartur adāne ca dvārasya dvādaśapaṇaḥ //
supta-matta-pravrajane bʰartur adāne ca dvārasya dvādaśa-paṇaḥ //
Sentence: 24
rātrau niṣkasane dviguṇaḥ //
rātrau niṣkasane dvi-guṇaḥ //
Sentence: 25
strīpuṃsayor maitʰunārtʰenāṅgaviceṣṭāyāṃ raho ʼślīlasambʰāṣāyāṃ vā caturviṃśatipaṇaḥ striyā daṇḍaḥ, puṃso dviguṇaḥ //
strī-puṃsayor maitʰuna-artʰena+ aṅga-viceṣṭāyāṃ raho+ aślīla-sambʰāṣāyāṃ vā catur-viṃśati-paṇaḥ striyā daṇḍaḥ, puṃso dvi-guṇaḥ //
Sentence: 26
keśanīvidantanakʰālambaneṣu pūrvaḥ sāhasadaṇḍaḥ, puṃso dviguṇaḥ //
keśa-nīvi-danta-nakʰa-ālambaneṣu pūrvaḥ sāhasa-daṇḍaḥ, puṃso dvi-guṇaḥ //
Sentence: 27
śaṅkitastʰāne sambʰāṣāyāṃ ca paṇastʰāne śipʰādaṇḍaḥ //
śaṅkita-stʰāne sambʰāṣāyāṃ ca paṇa-stʰāne śipʰā-daṇḍaḥ //
Sentence: 28
strīṇāṃ grāmamadʰye caṇḍālaḥ pakṣāntare pañcaśipʰā dadyāt //
strīṇāṃ grāma-madʰye caṇḍālaḥ pakṣa-antare pañca-śipʰā dadyāt //
Sentence: 29
paṇikaṃ vā prahāraṃ mokṣayet // ity atīcāraḥ /
paṇikaṃ vā prahāraṃ mokṣayet // ity atīcāraḥ /
Sentence: 30
pratiṣiddʰayoḥ strīpuṃsayor anyonyopakāre kṣudrakadravyāṇāṃ dvādaśapaṇo daṇḍaḥ, stʰūlakadravyāṇāṃ caturviṃśatipaṇaḥ, hiraṇyasuvarṇayoś catuṣpañcāśatpaṇaḥ striyā daṇḍaḥ, puṃsor dviguṇaḥ //
pratiṣiddʰayoḥ strī-puṃsayor anyonya-upakāre kṣudraka-dravyāṇāṃ dvādaśa-paṇo daṇḍaḥ, stʰūlaka-dravyāṇāṃ catur-viṃśati-paṇaḥ, hiraṇya-suvarṇayoś catuṣ-pañcāśat-paṇaḥ striyā daṇḍaḥ, puṃsor dvi-guṇaḥ //
Sentence: 31
ta evāgamyayor ardʰadaṇḍāḥ, tatʰā pratiṣiddʰapuruṣavyavahāreṣu ca // iti pratiṣedʰaḥ /
ta eva+ agamyayor ardʰa-daṇḍāḥ, tatʰā pratiṣiddʰa-puruṣa-vyavahāreṣu ca // iti pratiṣedʰaḥ /
Sentence: 32ab
rājadviṣṭāticārābʰyām ātmāpakramaṇena ca /
rāja-dviṣṭa-aticārābʰyām ātma-apakramaṇena ca /
Sentence: 32cd
strīdʰanānītaśulkānām asvāmyaṃ jāyate striyāḥ //E
strī-dʰana-ānīta-śulkānām asvāmyaṃ jāyate striyāḥ //E
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.