TITUS
Kautiliya Arthasastra: Part No. 69

Chapter: 3 


((iv) Marital duty, (v) Maintenance, (vi) Cruelty, (vii) Disaffection, (viii) Misconduct, (ix) Prohibition of favours and dealings)


Sentence: 1 
   dvādaśavarṣā strī prāptavyavahārā bʰavati, ṣoḍaśavarṣaḥ pumān //
   
dvādaśa-varṣā strī prāpta-vyavahārā bʰavati, ṣoḍaśa-varṣaḥ pumān //

Sentence: 2 
   ata ūrdʰvam aśuśrūṣāyāṃ dvādaśapaṇaḥ striyā daṇḍaḥ, puṃso dviguṇaḥ // iti śuśrūṣā /
   
ata ūrdʰvam aśuśrūṣāyāṃ dvādaśa-paṇaḥ striyā daṇḍaḥ, puṃso dvi-guṇaḥ // iti śuśrūṣā /

Sentence: 3 
   bʰarmaṇyāyām anirdiṣṭakālāyāṃ grāsāccʰādanaṃ vādʰikaṃ yatʰāpuruṣaparivāpaṃ saviśeṣaṃ dadyāt //
   
bʰarmaṇyāyām anirdiṣṭa-kālāyāṃ grāsa-āccʰādanaṃ vā+ adʰikaṃ yatʰā-puruṣa-parivāpaṃ saviśeṣaṃ dadyāt //

Sentence: 4 
   nirdiṣṭakālāyāṃ tad eva saṃkʰyāya bandʰaṃ ca dadyāt //
   
nirdiṣṭa-kālāyāṃ tad eva saṃkʰyāya bandʰaṃ ca dadyāt //

Sentence: 5 
   śulkastrīdʰanādʰivedanikānām anādāne ca //
   
śulka-strī-dʰana-ādʰivedanikānām anādāne ca //

Sentence: 6 
   śvaśurakulapraviṣṭāyāṃ vibʰaktāyāṃ vā nābʰiyojyaḥ patiḥ // iti bʰarma /
   
śvaśura-kula-praviṣṭāyāṃ vibʰaktāyāṃ vā na+ abʰiyojyaḥ patiḥ // iti bʰarma /

Sentence: 7 
   "naṣṭe" "vinaṣṭe" "nyaṅge" "apitr̥ke" "amātr̥ke" ity anirdeśena vinayagrāhaṇam //
   
"naṣṭe" "vinaṣṭe" "nyaṅge" "apitr̥ke" "amātr̥ke" ity anirdeśena vinaya-grāhaṇam //

Sentence: 8 
   veṇudalarajjuhastānām anyatamena vā pr̥ṣṭʰe trir āgʰātaḥ //
   
veṇu-dala-rajju-hastānām anyatamena vā pr̥ṣṭʰe trir āgʰātaḥ //

Sentence: 9 
   tasyātikrame vāgdaṇḍapāruṣyadaṇḍābʰyām ardʰadaṇḍāḥ //
   
tasya+ atikrame vāg-daṇḍa-pāruṣya-daṇḍābʰyām ardʰa-daṇḍāḥ //

Sentence: 10 
   tad eva striyā bʰartari prasiddʰadoṣāyāḥ //
   
tad eva striyā bʰartari prasiddʰa-doṣāyāḥ //

Sentence: 11 
   īrṣyayā bāhyavihāreṣu dvāreṣv atyayo yatʰānirdiṣṭaḥ // iti pāruṣyam /
   
īrṣyayā bāhya-vihāreṣu dvāreṣv atyayo yatʰā-nirdiṣṭaḥ // iti pāruṣyam /

Sentence: 12 
   bʰartāraṃ dviṣatī strī saptārtavāny amaṇḍayamānā tadānīm eva stʰāpyābʰaraṇaṃ nidʰāya bʰartāram anyayā saha śayānam anuśayīta //
   
bʰartāraṃ dviṣatī strī sapta-ārtavāny amaṇḍayamānā tadānīm eva stʰāpya+ ābʰaraṇaṃ nidʰāya bʰartāram anyayā saha śayānam anuśayīta //

Sentence: 13 
   bʰikṣukyanvādʰijñātikulānām anyatame vā bʰartā dviṣan striyam ekām anuśayīta //
   
bʰikṣuky-anvādʰi-jñāti-kulānām anyatame vā bʰartā dviṣan striyam ekām anuśayīta //

Sentence: 14 
   dr̥ṣṭaliṅge maitʰunāpahāre savarṇāpasarpopagame vā mitʰyāvādī dvādaśapaṇaṃ dadyāt //
   
dr̥ṣṭa-liṅge maitʰuna-apahāre savarṇa-apasarpa-upagame vā mitʰyā-vādī dvādaśa-paṇaṃ dadyāt //

Sentence: 15 
   amokṣyā bʰartur akāmasya dviṣatī bʰāryā, bʰāryāyāś ca bʰartā //
   
amokṣyā bʰartur akāmasya dviṣatī bʰāryā, bʰāryāyāś ca bʰartā //

Sentence: 16 
   parasparaṃdveṣān mokṣaḥ //
   
parasparaṃ-dveṣān mokṣaḥ //

Sentence: 17 
   strīviprakārād vā puruṣaś cen mokṣam iccʰed yatʰāgr̥hītam asyai dadyāt //
   
strī-viprakārād vā puruṣaś cen mokṣam iccʰed yatʰā-gr̥hītam asyai dadyāt //

Sentence: 18 
   puruṣaviprakārād vā strī cen mokṣam iccʰen nāsyai yatʰāgr̥hītaṃ dadyāt //
   
puruṣa-viprakārād vā strī cen mokṣam iccʰen na+ asyai yatʰā-gr̥hītaṃ dadyāt //

Sentence: 19 
   amokṣo dʰarmavivāhānām // iti dveṣaḥ /
   
amokṣo dʰarma-vivāhānām // iti dveṣaḥ /

Sentence: 20 
   pratiṣiddʰā strī darpamadyakrīḍāyāṃ tripaṇaṃ daṇḍaṃ dadyāt //
   
pratiṣiddʰā strī darpa-madya-krīḍāyāṃ tri-paṇaṃ daṇḍaṃ dadyāt //

Sentence: 21 
   divā strīprekṣāvihāragamane ṣaṭpaṇo daṇḍaḥ, puruṣaprekṣāvihāragamane dvādaśapaṇaḥ //
   
divā strī-prekṣā-vihāra-gamane ṣaṭ-paṇo daṇḍaḥ, puruṣa-prekṣā-vihāra-gamane dvādaśa-paṇaḥ //

Sentence: 22 
   rātrau dviguṇaḥ //
   
rātrau dvi-guṇaḥ //

Sentence: 23 
   suptamattapravrajane bʰartur adāne ca dvārasya dvādaśapaṇaḥ //
   
supta-matta-pravrajane bʰartur adāne ca dvārasya dvādaśa-paṇaḥ //

Sentence: 24 
   rātrau niṣkasane dviguṇaḥ //
   
rātrau niṣkasane dvi-guṇaḥ //

Sentence: 25 
   strīpuṃsayor maitʰunārtʰenāṅgaviceṣṭāyāṃ raho ʼślīlasambʰāṣāyāṃ vā caturviṃśatipaṇaḥ striyā daṇḍaḥ, puṃso dviguṇaḥ //
   
strī-puṃsayor maitʰuna-artʰena+ aṅga-viceṣṭāyāṃ raho+ aślīla-sambʰāṣāyāṃ vā catur-viṃśati-paṇaḥ striyā daṇḍaḥ, puṃso dvi-guṇaḥ //

Sentence: 26 
   keśanīvidantanakʰālambaneṣu pūrvaḥ sāhasadaṇḍaḥ, puṃso dviguṇaḥ //
   
keśa-nīvi-danta-nakʰa-ālambaneṣu pūrvaḥ sāhasa-daṇḍaḥ, puṃso dvi-guṇaḥ //

Sentence: 27 
   śaṅkitastʰāne sambʰāṣāyāṃ ca paṇastʰāne śipʰādaṇḍaḥ //
   
śaṅkita-stʰāne sambʰāṣāyāṃ ca paṇa-stʰāne śipʰā-daṇḍaḥ //

Sentence: 28 
   strīṇāṃ grāmamadʰye caṇḍālaḥ pakṣāntare pañcaśipʰā dadyāt //
   
strīṇāṃ grāma-madʰye caṇḍālaḥ pakṣa-antare pañca-śipʰā dadyāt //

Sentence: 29 
   paṇikaṃ vā prahāraṃ mokṣayet // ity atīcāraḥ /
   
paṇikaṃ vā prahāraṃ mokṣayet // ity atīcāraḥ /

Sentence: 30 
   pratiṣiddʰayoḥ strīpuṃsayor anyonyopakāre kṣudrakadravyāṇāṃ dvādaśapaṇo daṇḍaḥ, stʰūlakadravyāṇāṃ caturviṃśatipaṇaḥ, hiraṇyasuvarṇayoś catuṣpañcāśatpaṇaḥ striyā daṇḍaḥ, puṃsor dviguṇaḥ //
   
pratiṣiddʰayoḥ strī-puṃsayor anyonya-upakāre kṣudraka-dravyāṇāṃ dvādaśa-paṇo daṇḍaḥ, stʰūlaka-dravyāṇāṃ catur-viṃśati-paṇaḥ, hiraṇya-suvarṇayoś catuṣ-pañcāśat-paṇaḥ striyā daṇḍaḥ, puṃsor dvi-guṇaḥ //

Sentence: 31 
   ta evāgamyayor ardʰadaṇḍāḥ, tatʰā pratiṣiddʰapuruṣavyavahāreṣu ca // iti pratiṣedʰaḥ /
   
ta eva+ agamyayor ardʰa-daṇḍāḥ, tatʰā pratiṣiddʰa-puruṣa-vyavahāreṣu ca // iti pratiṣedʰaḥ /


Sentence: 32ab 
   rājadviṣṭāticārābʰyām ātmāpakramaṇena ca /
   
rāja-dviṣṭa-aticārābʰyām ātma-apakramaṇena ca /

Sentence: 32cd 
   strīdʰanānītaśulkānām asvāmyaṃ jāyate striyāḥ //E
   
strī-dʰana-ānīta-śulkānām asvāmyaṃ jāyate striyāḥ //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.