TITUS
Kautiliya Arthasastra: Part No. 70
Chapter: 4
(Leaving home, Going away (with a man), Short absence from home, Long absence from home)
Sentence: 1
patikulān niṣpatitāyāḥ striyāḥ ṣaṭpaṇo daṇḍaḥ, anyatra viprakārāt //
pati-kulān niṣpatitāyāḥ striyāḥ ṣaṭ-paṇo daṇḍaḥ, anyatra viprakārāt //
Sentence: 2
pratiṣiddʰāyāṃ dvādaśapaṇaḥ //
pratiṣiddʰāyāṃ dvādaśa-paṇaḥ //
Sentence: 3
prativeśagr̥hātigatāyāḥ ṣaṭpaṇaḥ //
prativeśa-gr̥ha-atigatāyāḥ ṣaṭ-paṇaḥ //
Sentence: 4
prātiveśikabʰikṣukavaidehakānām avakāśabʰikṣāpaṇyadāne dvādaśapaṇo daṇḍaḥ //
prātiveśika-bʰikṣuka-vaidehakānām avakāśa-bʰikṣā-paṇya-dāne dvādaśa-paṇo daṇḍaḥ //
Sentence: 5
pratiṣiddʰānāṃ pūrvaḥ sāhasadaṇḍaḥ //
pratiṣiddʰānāṃ pūrvaḥ sāhasa-daṇḍaḥ //
Sentence: 6
paragr̥hātigatāyāś caturviṃśatipaṇaḥ //
para-gr̥ha-atigatāyāś catur-viṃśati-paṇaḥ //
Sentence: 7
parabʰāryāvakāśadāne śatyo daṇḍaḥ, anyatrāpadbʰyaḥ //
para-bʰāryā-avakāśa-dāne śatyo daṇḍaḥ, anyatra+ āpadbʰyaḥ //
Sentence: 8
vāraṇājñānayor nirdoṣaḥ //
vāraṇa-ajñānayor nirdoṣaḥ //
Sentence: 9
"pativiprakārāt patijñātisukʰāvastʰagrāmikānvādʰibʰikṣukījñātikulānām anyatamam apuruṣaṃ gantum adoṣaḥ" iti ācāryāḥ //
"pati-viprakārāt pati-jñāti-sukʰa-avastʰa-grāmika-anvādʰi-bʰikṣukī-jñāti-kulānām anyatamam apuruṣaṃ gantum adoṣaḥ" iti ācāryāḥ //
Sentence: 10
sa-puruṣaṃ vā jñātikulam //
sa-puruṣaṃ vā jñāti-kulam //
Sentence: 11
kuto hi sādʰvījanasyac cʰalam //
kuto hi sādʰvī-janasyat cʰalam //
Sentence: 12
sukʰam etad avaboddʰum, iti kauṭilyaḥ //
sukʰam etad avaboddʰum, iti kauṭilyaḥ //
Sentence: 13
pretavyādʰivyasanagarbʰanimittam apratiṣiddʰam eva jñātikulagamanam //
preta-vyādʰi-vyasana-garbʰa-nimittam apratiṣiddʰam eva jñāti-kula-gamanam //
Sentence: 14
tannimittaṃ vārayato dvādaśapaṇo daṇḍaḥ //
tan-nimittaṃ vārayato dvādaśa-paṇo daṇḍaḥ //
Sentence: 15
tatrāpi gūhamānā strīdʰanaṃ jīyeta, jñātayo vā cʰādayantaḥ śulkaśeṣam // iti niṣpatanam /
tatra+ api gūhamānā strī-dʰanaṃ jīyeta, jñātayo vā cʰādayantaḥ śulka-śeṣam // iti niṣpatanam /
Sentence: 16
patikulān niṣpatya grāmāntaragamane dvādaśapaṇo daṇḍaḥ stʰāpyābʰaraṇalopaś ca //
pati-kulān niṣpatya grāma-antara-gamane dvādaśa-paṇo daṇḍaḥ stʰāpyā-ābʰaraṇa-lopaś ca //
Sentence: 17
gamyena vā puṃsā saha prastʰāne caturviṃśatipaṇaḥ sarvadʰarmalopaś ca, anyatra bʰarmadānatīrtʰagamanābʰyām //
gamyena vā puṃsā saha prastʰāne catur-viṃśati-paṇaḥ sarva-dʰarma-lopaś ca, anyatra bʰarma-dāna-tīrtʰa-gamanābʰyām //
Sentence: 18
puṃsaḥ pūrvaḥ sāhasadaṇḍaḥ tulyaśreyasoḥ, pāpīyaso madʰyamaḥ //
puṃsaḥ pūrvaḥ sāhasa-daṇḍaḥ tulya-śreyasoḥ, pāpīyaso madʰyamaḥ //
Sentence: 19
bandʰuradaṇḍyaḥ //
bandʰur-adaṇḍyaḥ //
Sentence: 20
pratiṣedʰe ʼrdʰadaṇḍāḥ //
pratiṣedʰe+ ardʰa-daṇḍāḥ //
Sentence: 21
patʰi vyantare gūḍʰadeśābʰigamane maitʰunārtʰena śaṅkitapratiṣiddʰāyāṃ vā patʰyanusaraṇe saṃgrahaṇaṃ vidyāt //
patʰi vyantare gūḍʰa-deśa-abʰigamane maitʰuna-artʰena śaṅkita-pratiṣiddʰāyāṃ vā patʰy-anusaraṇe saṃgrahaṇaṃ vidyāt //
Sentence: 22
tālāvacaracāraṇamatsyabandʰakalubdʰakagopālakaśauṇḍikānām anyeṣāṃ ca prasr̥ṣṭastrīkāṇāṃ patʰyanusaraṇam adoṣaḥ //
tāla-avacara-cāraṇa-matsya-bandʰaka-lubdʰaka-go-pālaka-śauṇḍikānām anyeṣāṃ ca prasr̥ṣṭa-strīkāṇāṃ patʰy-anusaraṇam adoṣaḥ //
Sentence: 23
pratiṣiddʰe vā nayataḥ puṃsaḥ striyo vā gaccʰantyās ta evārdʰadaṇḍāḥ // iti patʰyanusaraṇam /
pratiṣiddʰe vā nayataḥ puṃsaḥ striyo vā gaccʰantyās ta eva+ ardʰa-daṇḍāḥ // iti patʰy-anusaraṇam /
Sentence: 24
hrasvapravāsināṃ śūdravaiśyakṣatriyabrāhmaṇānāṃ bʰāryāḥ saṃvatsarottaraṃ kālam ākāṅkṣeran aprajātāḥ, saṃvatsarādʰikaṃ prajātāḥ //
hrasva-pravāsināṃ śūdra-vaiśya-kṣatriya-brāhmaṇānāṃ bʰāryāḥ saṃvatsara-uttaraṃ kālam ākāṅkṣeran aprajātāḥ, saṃvatsara-adʰikaṃ prajātāḥ //
Sentence: 25
prativihitā dviguṇaṃ kālam //
prativihitā dvi-guṇaṃ kālam //
Sentence: 26
aprativihitāḥ sukʰāvastʰā bibʰr̥yuḥ, paraṃ catvāri varṣāṇy aṣṭau vā jñātayaḥ //
aprativihitāḥ sukʰa-avastʰā bibʰr̥yuḥ, paraṃ catvāri varṣāṇy aṣṭau vā jñātayaḥ //
Sentence: 27
tato yatʰādattam ādāya pramuñceyuḥ //
tato yatʰā-dattam ādāya pramuñceyuḥ //
Sentence: 28
brāhmaṇam adʰīyānaṃ daśavarṣāṇy aprajātā, dvādaśa prajātā, rājapuruṣam āyuḥkṣayād ākāṅkṣeta //
brāhmaṇam adʰīyānaṃ daśa-varṣāṇy aprajātā, dvādaśa prajātā, rāja-puruṣam āyuḥ-kṣayād ākāṅkṣeta //
Sentence: 29
savarṇataś ca prajātā nāpavādaṃ labʰeta //
savarṇataś ca prajātā na+ apavādaṃ labʰeta //
Sentence: 30
kuṭumbarddʰilope vā sukʰāvastʰair vimuktā yatʰeṣṭaṃ vindeta, jīvitārtʰam āpadgatā vā //
kuṭumba-r̥ddʰi-lope vā sukʰa-avastʰair vimuktā yatʰā-iṣṭaṃ vindeta, jīvita-artʰam āpad-gatā vā //
Sentence: 31
dʰarmavivāhāt kumārī parigrahītāram anākʰyāya proṣitam aśrūyamāṇaṃ sapta tīrtʰāny ākāṅkṣeta, saṃvatsaraṃ śrūyamāṇam //
dʰarma-vivāhāt kumārī parigrahītāram anākʰyāya proṣitam aśrūyamāṇaṃ sapta tīrtʰāny ākāṅkṣeta, saṃvatsaraṃ śrūyamāṇam //
Sentence: 32
ākʰyāya proṣitam aśrūyamāṇaṃ pañca tīrtʰāny ākāṅkṣeta, daśa śrūyamāṇam //
ākʰyāya proṣitam aśrūyamāṇaṃ pañca tīrtʰāny ākāṅkṣeta, daśa śrūyamāṇam //
Sentence: 33
ekadeśadattaśulkaṃ trīṇi tīrtʰāny aśrūyamāṇam, śrūyamāṇaṃ sapta tīrtʰāny ākāṅkṣeta //
eka-deśa-datta-śulkaṃ trīṇi tīrtʰāny aśrūyamāṇam, śrūyamāṇaṃ sapta tīrtʰāny ākāṅkṣeta //
Sentence: 34
dattaśulkaṃ pañca tīrtʰāny aśrūyamāṇam, daśa śrūyamāṇam //
datta-śulkaṃ pañca tīrtʰāny aśrūyamāṇam, daśa śrūyamāṇam //
Sentence: 35
tataḥ paraṃ dʰarmastʰair visr̥ṣṭā yatʰeṣṭaṃ vindeta //
tataḥ paraṃ dʰarmastʰair visr̥ṣṭā yatʰā-iṣṭaṃ vindeta //
Sentence: 36
tīrtʰoparodʰo hi dʰarmavadʰa iti kauṭilyaḥ // iti hrasvapravāsaḥ //
tīrtʰa-uparodʰo hi dʰarma-vadʰa iti kauṭilyaḥ // iti hrasva-pravāsaḥ //
Sentence: 37
dīrgʰapravāsinaḥ pravrajitasya pretasya vā bʰāryā sapta tīrtʰāny ākāṅkṣeta, saṃvatsaraṃ prajātā //
dīrgʰa-pravāsinaḥ pravrajitasya pretasya vā bʰāryā sapta tīrtʰāny ākāṅkṣeta, saṃvatsaraṃ prajātā //
Sentence: 38
tataḥ patisodaryaṃ gaccʰet //
tataḥ pati-sodaryaṃ gaccʰet //
Sentence: 39
bahuṣu pratyāsannaṃ dʰārmikaṃ bʰarmasamartʰaṃ kaniṣṭʰam abʰāryaṃ vā //
bahuṣu pratyāsannaṃ dʰārmikaṃ bʰarma-samartʰaṃ kaniṣṭʰam abʰāryaṃ vā //
Sentence: 40
tadabʰāve ʼpy asodaryaṃ sapiṇḍaṃ kulyaṃ vāsannam //
tad-abʰāve+ apy asodaryaṃ sapiṇḍaṃ kulyaṃ vā+ āsannam //
Sentence: 41
eteṣām eṣa eva kramaḥ //
eteṣām eṣa eva kramaḥ //
Sentence: 42ab
etān utkramya dāyādān vedane jārakarmaṇi /
etān utkramya dāyādān vedane jāra-karmaṇi /
Sentence: 42cd
jārastrīdātr̥vettāraḥ samprāptāḥ saṃgrahātyayam //E
jāra-strī-dātr̥-vettāraḥ samprāptāḥ saṃgraha-atyayam //E
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.