TITUS
Kautiliya Arthasastra: Part No. 70

Chapter: 4 


(Leaving home, Going away (with a man), Short absence from home, Long absence from home)


Sentence: 1 
   patikulān niṣpatitāyāḥ striyāḥ ṣaṭpaṇo daṇḍaḥ, anyatra viprakārāt //
   
pati-kulān niṣpatitāyāḥ striyāḥ ṣaṭ-paṇo daṇḍaḥ, anyatra viprakārāt //

Sentence: 2 
   pratiṣiddʰāyāṃ dvādaśapaṇaḥ //
   
pratiṣiddʰāyāṃ dvādaśa-paṇaḥ //

Sentence: 3 
   prativeśagr̥hātigatāyāḥ ṣaṭpaṇaḥ //
   
prativeśa-gr̥ha-atigatāyāḥ ṣaṭ-paṇaḥ //

Sentence: 4 
   prātiveśikabʰikṣukavaidehakānām avakāśabʰikṣāpaṇyadāne dvādaśapaṇo daṇḍaḥ //
   
prātiveśika-bʰikṣuka-vaidehakānām avakāśa-bʰikṣā-paṇya-dāne dvādaśa-paṇo daṇḍaḥ //

Sentence: 5 
   pratiṣiddʰānāṃ pūrvaḥ sāhasadaṇḍaḥ //
   
pratiṣiddʰānāṃ pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 6 
   paragr̥hātigatāyāś caturviṃśatipaṇaḥ //
   
para-gr̥ha-atigatāyāś catur-viṃśati-paṇaḥ //

Sentence: 7 
   parabʰāryāvakāśadāne śatyo daṇḍaḥ, anyatrāpadbʰyaḥ //
   
para-bʰāryā-avakāśa-dāne śatyo daṇḍaḥ, anyatra+ āpadbʰyaḥ //

Sentence: 8 
   vāraṇājñānayor nirdoṣaḥ //
   
vāraṇa-ajñānayor nirdoṣaḥ //

Sentence: 9 
   "pativiprakārāt patijñātisukʰāvastʰagrāmikānvādʰibʰikṣukījñātikulānām anyatamam apuruṣaṃ gantum adoṣaḥ" iti ācāryāḥ //
   
"pati-viprakārāt pati-jñāti-sukʰa-avastʰa-grāmika-anvādʰi-bʰikṣukī-jñāti-kulānām anyatamam apuruṣaṃ gantum adoṣaḥ" iti ācāryāḥ //

Sentence: 10 
   sa-puruṣaṃ vā jñātikulam //
   
sa-puruṣaṃ vā jñāti-kulam //

Sentence: 11 
   kuto hi sādʰvījanasyac cʰalam //
   
kuto hi sādʰvī-janasyat cʰalam //

Sentence: 12 
   sukʰam etad avaboddʰum, iti kauṭilyaḥ //
   
sukʰam etad avaboddʰum, iti kauṭilyaḥ //

Sentence: 13 
   pretavyādʰivyasanagarbʰanimittam apratiṣiddʰam eva jñātikulagamanam //
   
preta-vyādʰi-vyasana-garbʰa-nimittam apratiṣiddʰam eva jñāti-kula-gamanam //

Sentence: 14 
   tannimittaṃ vārayato dvādaśapaṇo daṇḍaḥ //
   
tan-nimittaṃ vārayato dvādaśa-paṇo daṇḍaḥ //

Sentence: 15 
   tatrāpi gūhamānā strīdʰanaṃ jīyeta, jñātayo vā cʰādayantaḥ śulkaśeṣam // iti niṣpatanam /
   
tatra+ api gūhamānā strī-dʰanaṃ jīyeta, jñātayo vā cʰādayantaḥ śulka-śeṣam // iti niṣpatanam /

Sentence: 16 
   patikulān niṣpatya grāmāntaragamane dvādaśapaṇo daṇḍaḥ stʰāpyābʰaraṇalopaś ca //
   
pati-kulān niṣpatya grāma-antara-gamane dvādaśa-paṇo daṇḍaḥ stʰāpyā-ābʰaraṇa-lopaś ca //

Sentence: 17 
   gamyena vā puṃsā saha prastʰāne caturviṃśatipaṇaḥ sarvadʰarmalopaś ca, anyatra bʰarmadānatīrtʰagamanābʰyām //
   
gamyena vā puṃsā saha prastʰāne catur-viṃśati-paṇaḥ sarva-dʰarma-lopaś ca, anyatra bʰarma-dāna-tīrtʰa-gamanābʰyām //

Sentence: 18 
   puṃsaḥ pūrvaḥ sāhasadaṇḍaḥ tulyaśreyasoḥ, pāpīyaso madʰyamaḥ //
   
puṃsaḥ pūrvaḥ sāhasa-daṇḍaḥ tulya-śreyasoḥ, pāpīyaso madʰyamaḥ //

Sentence: 19 
   bandʰuradaṇḍyaḥ //
   
bandʰur-adaṇḍyaḥ //

Sentence: 20 
   pratiṣedʰe ʼrdʰadaṇḍāḥ //
   
pratiṣedʰe+ ardʰa-daṇḍāḥ //

Sentence: 21 
   patʰi vyantare gūḍʰadeśābʰigamane maitʰunārtʰena śaṅkitapratiṣiddʰāyāṃ vā patʰyanusaraṇe saṃgrahaṇaṃ vidyāt //
   
patʰi vyantare gūḍʰa-deśa-abʰigamane maitʰuna-artʰena śaṅkita-pratiṣiddʰāyāṃ vā patʰy-anusaraṇe saṃgrahaṇaṃ vidyāt //

Sentence: 22 
   tālāvacaracāraṇamatsyabandʰakalubdʰakagopālakaśauṇḍikānām anyeṣāṃ ca prasr̥ṣṭastrīkāṇāṃ patʰyanusaraṇam adoṣaḥ //
   
tāla-avacara-cāraṇa-matsya-bandʰaka-lubdʰaka-go-pālaka-śauṇḍikānām anyeṣāṃ ca prasr̥ṣṭa-strīkāṇāṃ patʰy-anusaraṇam adoṣaḥ //

Sentence: 23 
   pratiṣiddʰe vā nayataḥ puṃsaḥ striyo vā gaccʰantyās ta evārdʰadaṇḍāḥ // iti patʰyanusaraṇam /
   
pratiṣiddʰe vā nayataḥ puṃsaḥ striyo vā gaccʰantyās ta eva+ ardʰa-daṇḍāḥ // iti patʰy-anusaraṇam /

Sentence: 24 
   hrasvapravāsināṃ śūdravaiśyakṣatriyabrāhmaṇānāṃ bʰāryāḥ saṃvatsarottaraṃ kālam ākāṅkṣeran aprajātāḥ, saṃvatsarādʰikaṃ prajātāḥ //
   
hrasva-pravāsināṃ śūdra-vaiśya-kṣatriya-brāhmaṇānāṃ bʰāryāḥ saṃvatsara-uttaraṃ kālam ākāṅkṣeran aprajātāḥ, saṃvatsara-adʰikaṃ prajātāḥ //

Sentence: 25 
   prativihitā dviguṇaṃ kālam //
   
prativihitā dvi-guṇaṃ kālam //

Sentence: 26 
   aprativihitāḥ sukʰāvastʰā bibʰr̥yuḥ, paraṃ catvāri varṣāṇy aṣṭau vā jñātayaḥ //
   
aprativihitāḥ sukʰa-avastʰā bibʰr̥yuḥ, paraṃ catvāri varṣāṇy aṣṭau vā jñātayaḥ //

Sentence: 27 
   tato yatʰādattam ādāya pramuñceyuḥ //
   
tato yatʰā-dattam ādāya pramuñceyuḥ //

Sentence: 28 
   brāhmaṇam adʰīyānaṃ daśavarṣāṇy aprajātā, dvādaśa prajātā, rājapuruṣam āyuḥkṣayād ākāṅkṣeta //
   
brāhmaṇam adʰīyānaṃ daśa-varṣāṇy aprajātā, dvādaśa prajātā, rāja-puruṣam āyuḥ-kṣayād ākāṅkṣeta //

Sentence: 29 
   savarṇataś ca prajātā nāpavādaṃ labʰeta //
   
savarṇataś ca prajātā na+ apavādaṃ labʰeta //

Sentence: 30 
   kuṭumbarddʰilope vā sukʰāvastʰair vimuktā yatʰeṣṭaṃ vindeta, jīvitārtʰam āpadgatā vā //
   
kuṭumba-r̥ddʰi-lope vā sukʰa-avastʰair vimuktā yatʰā-iṣṭaṃ vindeta, jīvita-artʰam āpad-gatā vā //

Sentence: 31 
   dʰarmavivāhāt kumārī parigrahītāram anākʰyāya proṣitam aśrūyamāṇaṃ sapta tīrtʰāny ākāṅkṣeta, saṃvatsaraṃ śrūyamāṇam //
   
dʰarma-vivāhāt kumārī parigrahītāram anākʰyāya proṣitam aśrūyamāṇaṃ sapta tīrtʰāny ākāṅkṣeta, saṃvatsaraṃ śrūyamāṇam //

Sentence: 32 
   ākʰyāya proṣitam aśrūyamāṇaṃ pañca tīrtʰāny ākāṅkṣeta, daśa śrūyamāṇam //
   
ākʰyāya proṣitam aśrūyamāṇaṃ pañca tīrtʰāny ākāṅkṣeta, daśa śrūyamāṇam //

Sentence: 33 
   ekadeśadattaśulkaṃ trīṇi tīrtʰāny aśrūyamāṇam, śrūyamāṇaṃ sapta tīrtʰāny ākāṅkṣeta //
   
eka-deśa-datta-śulkaṃ trīṇi tīrtʰāny aśrūyamāṇam, śrūyamāṇaṃ sapta tīrtʰāny ākāṅkṣeta //

Sentence: 34 
   dattaśulkaṃ pañca tīrtʰāny aśrūyamāṇam, daśa śrūyamāṇam //
   
datta-śulkaṃ pañca tīrtʰāny aśrūyamāṇam, daśa śrūyamāṇam //

Sentence: 35 
   tataḥ paraṃ dʰarmastʰair visr̥ṣṭā yatʰeṣṭaṃ vindeta //
   
tataḥ paraṃ dʰarmastʰair visr̥ṣṭā yatʰā-iṣṭaṃ vindeta //

Sentence: 36 
   tīrtʰoparodʰo hi dʰarmavadʰa iti kauṭilyaḥ // iti hrasvapravāsaḥ //
   
tīrtʰa-uparodʰo hi dʰarma-vadʰa iti kauṭilyaḥ // iti hrasva-pravāsaḥ //

Sentence: 37 
   dīrgʰapravāsinaḥ pravrajitasya pretasya vā bʰāryā sapta tīrtʰāny ākāṅkṣeta, saṃvatsaraṃ prajātā //
   
dīrgʰa-pravāsinaḥ pravrajitasya pretasya vā bʰāryā sapta tīrtʰāny ākāṅkṣeta, saṃvatsaraṃ prajātā //

Sentence: 38 
   tataḥ patisodaryaṃ gaccʰet //
   
tataḥ pati-sodaryaṃ gaccʰet //

Sentence: 39 
   bahuṣu pratyāsannaṃ dʰārmikaṃ bʰarmasamartʰaṃ kaniṣṭʰam abʰāryaṃ vā //
   
bahuṣu pratyāsannaṃ dʰārmikaṃ bʰarma-samartʰaṃ kaniṣṭʰam abʰāryaṃ vā //

Sentence: 40 
   tadabʰāve ʼpy asodaryaṃ sapiṇḍaṃ kulyaṃ vāsannam //
   
tad-abʰāve+ apy asodaryaṃ sapiṇḍaṃ kulyaṃ vā+ āsannam //

Sentence: 41 
   eteṣām eṣa eva kramaḥ //
   
eteṣām eṣa eva kramaḥ //


Sentence: 42ab 
   etān utkramya dāyādān vedane jārakarmaṇi /
   
etān utkramya dāyādān vedane jāra-karmaṇi /

Sentence: 42cd 
   jārastrīdātr̥vettāraḥ samprāptāḥ saṃgrahātyayam //E
   
jāra-strī-dātr̥-vettāraḥ samprāptāḥ saṃgraha-atyayam //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.