TITUS
Kautiliya Arthasastra: Part No. 71

Chapter: 5 


(Order of inheritance)
(Partition of inheritance)


Sentence: 1 
   anīśvarāḥ pitr̥mantaḥ stʰitapitr̥mātr̥kāḥ putrāḥ //
   
anīśvarāḥ pitr̥mantaḥ stʰita-pitr̥-mātr̥kāḥ putrāḥ //

Sentence: 2 
   teṣām ūrdʰvaṃ pitr̥to dāyavibʰāgaḥ pitr̥dravyāṇām //
   
teṣām ūrdʰvaṃ pitr̥to dāya-vibʰāgaḥ pitr̥-dravyāṇām //

Sentence: 3 
   svayaṃārjitam avibʰājyam, anyatra pitr̥dravyād uttʰitebʰyaḥ //
   
svayaṃ-ārjitam avibʰājyam, anyatra pitr̥-dravyād uttʰitebʰyaḥ //

Sentence: 4 
   pitr̥dravyād avibʰaktopagatānāṃ putrāḥ pautrā vā ācaturtʰād ity aṃśabʰājaḥ //
   
pitr̥-dravyād avibʰakta-upagatānāṃ putrāḥ pautrā vā ā-caturtʰād ity aṃśa-bʰājaḥ //

Sentence: 5 
   tāvad aviccʰinnaḥ piṇḍo bʰavati //
   
tāvad aviccʰinnaḥ piṇḍo bʰavati //

Sentence: 6 
   viccʰinnapiṇḍāḥ sarve samaṃ vibʰajeran //
   
viccʰinna-piṇḍāḥ sarve samaṃ vibʰajeran //

Sentence: 7 
   apitr̥dravyā vibʰaktapitr̥dravyā vā saha jīvantaḥ punar vibʰajeran //
   
apitr̥-dravyā vibʰakta-pitr̥-dravyā vā saha jīvantaḥ punar vibʰajeran //

Sentence: 8 
   yataś cottiṣṭʰeta sa dvyaṃśaṃ labʰeta //
   
yataś ca+ uttiṣṭʰeta sa dvy-aṃśaṃ labʰeta //

Sentence: 9 
   dravyam aputrasya sodaryā bʰrātaraḥ sahajīvino vā hareyuḥ kanyāś ca //
   
dravyam aputrasya sodaryā bʰrātaraḥ saha-jīvino vā hareyuḥ kanyāś ca //

Sentence: 10 
   riktʰaṃ putravataḥ putrā duhitaro vā dʰarmiṣṭʰeṣu vivāheṣu jātāḥ //
   
riktʰaṃ putravataḥ putrā duhitaro vā dʰarmiṣṭʰeṣu vivāheṣu jātāḥ //

Sentence: 11 
   tadabʰāve pitā dʰaramāṇaḥ //
   
tad-abʰāve pitā dʰaramāṇaḥ //

Sentence: 12 
   pitrabʰāve bʰrātaro bʰrātr̥putrāś ca //
   
pitr-abʰāve bʰrātaro bʰrātr̥-putrāś ca //

Sentence: 13 
   apitr̥kā bahavo ʼpi ca bʰrātaro bʰrātr̥putrāś ca pitur ekam aṃśaṃ hareyuḥ //
   
apitr̥kā bahavo+ api ca bʰrātaro bʰrātr̥-putrāś ca pitur ekam aṃśaṃ hareyuḥ //

Sentence: 14 
   sodaryāṇām anekapitr̥kāṇāṃ pitr̥to dāyavibʰāgaḥ //
   
sodaryāṇām aneka-pitr̥kāṇāṃ pitr̥to dāya-vibʰāgaḥ //

Sentence: 15 
   pitr̥bʰrātr̥putrāṇāṃ pūrve vidyamāne nāparam avalambante, jyeṣṭʰe ca kaniṣṭʰam artʰagrāhiṇam //
   
pitr̥-bʰrātr̥-putrāṇāṃ pūrve vidyamāne na+ aparam avalambante, jyeṣṭʰe ca kaniṣṭʰam artʰa-grāhiṇam //

Sentence: 16 
   jīvadvibʰāge pitā naikaṃ viśeṣayet //
   
jīvad-vibʰāge pitā na+ ekaṃ viśeṣayet //

Sentence: 17 
   na caikam akāraṇān nirvibʰajeta //
   
na ca+ ekam akāraṇān nirvibʰajeta //

Sentence: 18 
   pitur asaty artʰe jyeṣṭʰāḥ kaniṣṭʰān anugr̥hṇīyuḥ, anyatra mitʰyāvr̥ttebʰyaḥ //
   
pitur asaty artʰe jyeṣṭʰāḥ kaniṣṭʰān anugr̥hṇīyuḥ, anyatra mitʰyā-vr̥ttebʰyaḥ //

Sentence: 19 
   prāptavyavahārāṇāṃ vibʰāgaḥ //
   
prāpta-vyavahārāṇāṃ vibʰāgaḥ //

Sentence: 20 
   aprāptavyavahārāṇāṃ deyaviśuddʰaṃ mātr̥bandʰuṣu grāmavr̥ddʰeṣu vā stʰāpayeyuḥ āvyavahāraprāpaṇāt, proṣitasya vā //
   
aprāpta-vyavahārāṇāṃ deya-viśuddʰaṃ mātr̥-bandʰuṣu grāma-vr̥ddʰeṣu vā stʰāpayeyuḥ ā-vyavahāra-prāpaṇāt, proṣitasya vā //

Sentence: 21 
   samniviṣṭasamam asamniviṣṭebʰyo naiveśanikaṃ dadyuḥ, kanyābʰyaś ca prādānikam //
   
samniviṣṭa-samam asamniviṣṭebʰyo naiveśanikaṃ dadyuḥ, kanyābʰyaś ca prādānikam //

Sentence: 22 
   r̥ṇariktʰayoḥ samo vibʰāgaḥ //
   
r̥ṇa-riktʰayoḥ samo vibʰāgaḥ //

Sentence: 23 
   "udapātrāṇy api niṣkiṃcanā vibʰajeran" ity ācāryāḥ //
   
"uda-pātrāṇy api niṣkiṃcanā vibʰajeran" ity ācāryāḥ //

Sentence: 24 
   cʰalam etad iti kauṭilyaḥ //
   
cʰalam etad iti kauṭilyaḥ //

Sentence: 25 
   sato ʼrtʰasya vibʰāgo nāsataḥ //
   
sato+ artʰasya vibʰāgo na+ asataḥ //

Sentence: 26 
   etāvān artʰaḥ sāmānyas tasyaitāvān pratyaṃśa ity anubʰāṣya bruvan sākṣiṣu vibʰāgaṃ kārayet //
   
etāvān artʰaḥ sāmānyas tasya+ etāvān praty-aṃśa ity anubʰāṣya bruvan sākṣiṣu vibʰāgaṃ kārayet //

Sentence: 27 
   durvibʰaktam anyonyāpahr̥tam antarhitam avijñātotpannaṃ vā punar vibʰajeran //
   
durvibʰaktam anyonya-apahr̥tam antarhitam avijñāta-utpannaṃ vā punar vibʰajeran //

Sentence: 28 
   adāyādakaṃ rājā haret strīvr̥ttipretakāryavarjam, anyatra śrotriyadravyāt //
   
adāyādakaṃ rājā haret strī-vr̥tti-preta-kārya-varjam, anyatra śrotriya-dravyāt //

Sentence: 29 
   tat traivedyebʰyaḥ prayaccʰet //
   
tat traivedyebʰyaḥ prayaccʰet //

Sentence: 30 
   patitaḥ patitāj jātaḥ klībaś cānaṃśāḥ, jaḍonmattāndʰakuṣṭʰinaś ca //
   
patitaḥ patitāj jātaḥ klībaś ca+ anaṃśāḥ, jaḍa-unmatta-andʰa-kuṣṭʰinaś ca //

Sentence: 31 
   sati bʰāryārtʰe teṣām apatyam atadvidʰaṃ bʰāgaṃ haret //
   
sati bʰārya-artʰe teṣām apatyam atad-vidʰaṃ bʰāgaṃ haret //

Sentence: 32 
   grāsāccʰādanam itare patitavarjāḥ //
   
grāsa-āccʰādanam itare patita-varjāḥ //


Sentence: 33ab 
   teṣāṃ ca kr̥tadārāṇāṃ lupte prajanane sati /
   
teṣāṃ ca kr̥ta-dārāṇāṃ lupte prajanane sati /

Sentence: 33cd 
   sr̥jeyur bāndʰavāḥ putrāṃs teṣām aṃśān prakalpayet //E
   
sr̥jeyur bāndʰavāḥ putrāṃs teṣām aṃśān prakalpayet //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.