TITUS
Kautiliya Arthasastra: Part No. 72

Chapter: 6 


(Division into shares)


Sentence: 1 
   ekastrīputrāṇāṃ jyeṣṭʰāṃśaḥ - brāhmaṇānām ajāḥ, kṣatriyāṇām aśvāḥ, vaiśyānāṃ gāvaḥ, śūdrāṇām avayaḥ //
   
eka-strī-putrāṇāṃ jyeṣṭʰa-aṃśaḥ - brāhmaṇānām ajāḥ, kṣatriyāṇām aśvāḥ, vaiśyānāṃ gāvaḥ, śūdrāṇām avayaḥ //

Sentence: 2 
   kāṇalaṅgās teṣāṃ madʰyamāṃśaḥ, bʰinnavarṇāḥ kaniṣṭʰāṃśaḥ //
   
kāṇa-laṅgās teṣāṃ madʰyama-aṃśaḥ, bʰinna-varṇāḥ kaniṣṭʰa-aṃśaḥ //

Sentence: 3 
   catuṣpadābʰāve ratnavarjānāṃ daśānāṃ bʰāgaṃ dravyāṇām ekaṃ jyeṣṭʰo haret //
   
catuṣpada-abʰāve ratna-varjānāṃ daśānāṃ bʰāgaṃ dravyāṇām ekaṃ jyeṣṭʰo haret //

Sentence: 4 
   pratimuktasvadʰāpāśo hi bʰavati //
   
pratimukta-svadʰā-pāśo hi bʰavati //

Sentence: 5 
   ity auśanaso vibʰāgaḥ //
   
ity auśanaso vibʰāgaḥ //

Sentence: 6 
   pituḥ parivāpād yānam ābʰaraṇaṃ ca jyeṣṭʰāṃśaḥ, śayanāsanaṃ bʰuktakāṃsyaṃ ca madʰyamāṃśaḥ, kr̥ṣṇaṃ dʰānyāyasaṃ gr̥haparivāpo gośakaṭaṃ ca kaniṣṭʰāṃśaḥ //
   
pituḥ parivāpād yānam ābʰaraṇaṃ ca jyeṣṭʰa-aṃśaḥ, śayana-āsanaṃ bʰukta-kāṃsyaṃ ca madʰyama-aṃśaḥ, kr̥ṣṇaṃ dʰānya-āyasaṃ gr̥ha-parivāpo go-śakaṭaṃ ca kaniṣṭʰa-aṃśaḥ //

Sentence: 7 
   śeṣadravyāṇām ekadravyasya vā samo vibʰāgaḥ //
   
śeṣa-dravyāṇām eka-dravyasya vā samo vibʰāgaḥ //

Sentence: 8 
   adāyādā bʰaginyaḥ, mātuḥ parivāpād bʰuktakāṃsyābʰaraṇabʰāginyaḥ //
   
adāyādā bʰaginyaḥ, mātuḥ parivāpād bʰukta-kāṃsya-ābʰaraṇa-bʰāginyaḥ //

Sentence: 9 
   mānuṣahīno jyeṣṭʰas tr̥tīyam aṃśaṃ jyeṣṭʰāṃśāl labʰeta, caturtʰam anyāyavr̥ttiḥ, nivr̥ttadʰarmakāryo vā //
   
mānuṣa-hīno jyeṣṭʰas tr̥tīyam aṃśaṃ jyeṣṭʰa-aṃśāl labʰeta, caturtʰam anyāya-vr̥ttiḥ, nivr̥tta-dʰarma-kāryo vā //

Sentence: 10 
   kāmācāraḥ sarvaṃ jīyeta //
   
kāma-ācāraḥ sarvaṃ jīyeta //

Sentence: 11 
   tena madʰyamakaniṣṭʰau vyākʰyātau //
   
tena madʰyama-kaniṣṭʰau vyākʰyātau //

Sentence: 12 
   tayor mānuṣopeto jyeṣṭʰāṃśād ardʰaṃ labʰeta //
   
tayor mānuṣa-upeto jyeṣṭʰa-aṃśād ardʰaṃ labʰeta //

Sentence: 13 
   nānāstrīputrāṇāṃ tu saṃskr̥tāsaṃskr̥tayoḥ kanyākr̥takṣatayor abʰāve ca ekasyāḥ putrayor yamayor vā pūrvajanmanā jyeṣṭʰabʰāvaḥ //
   
nānā-strī-putrāṇāṃ tu saṃskr̥ta-asaṃskr̥tayoḥ kanyā-kr̥ta-kṣatayor abʰāve ca ekasyāḥ putrayor yamayor vā pūrva-janmanā jyeṣṭʰa-bʰāvaḥ //

Sentence: 14 
   sūtamāgadʰavrātyaratʰakārāṇām aiśvaryato vibʰāgaḥ //
   
sūta-māgadʰa-vrātya-ratʰa-kārāṇām aiśvaryato vibʰāgaḥ //

Sentence: 15 
   śeṣās tam upajīveyuḥ //
   
śeṣās tam upajīveyuḥ //

Sentence: 16 
   anīśvarāḥ samavibʰāgāḥ //
   
anīśvarāḥ sama-vibʰāgāḥ //

Sentence: 17 
   cāturvarṇyaputrāṇāṃ brāhmaṇīputraś caturo ʼṃśān haret, kṣatriyāputrastrīn aṃśān, vaiśyāputro dvāv aṃśau, ekaṃ śūdrāputraḥ //
   
cāturvarṇya-putrāṇāṃ brāhmaṇī-putraś caturo+ aṃśān haret, kṣatriyā-putra-strīn aṃśān, vaiśyā-putro dvāv aṃśau, ekaṃ śūdrā-putraḥ //

Sentence: 18 
   tena trivarṇadvivarṇaputravibʰāgaḥ kṣatriyavaiśyayor vyākʰyātaḥ //
   
tena tri-varṇa-dvi-varṇa-putra-vibʰāgaḥ kṣatriya-vaiśyayor vyākʰyātaḥ //

Sentence: 19 
   brāhmaṇasyānantarāputras tulyāṃśaḥ //
   
brāhmaṇasya+ anantarā-putras tulya-aṃśaḥ //

Sentence: 20 
   kṣatriyavaiśyayor ardʰāṃśaḥ tulyāṃśo vā mānuṣopetaḥ //
   
kṣatriya-vaiśyayor ardʰa-aṃśaḥ tulya-aṃśo vā mānuṣa-upetaḥ //

Sentence: 21 
   tulyātulyayor ekaputraḥ sarvaṃ haret, bandʰūṃś ca bibʰr̥yāt //
   
tulya-atulyayor eka-putraḥ sarvaṃ haret, bandʰūṃś ca bibʰr̥yāt //

Sentence: 22 
   brāhmaṇānāṃ tu pāraśavas tr̥tīyam aṃśaṃ labʰeta, dvāv aṃśau sapiṇḍaḥ kulyo vāsannaḥ, svadʰādānahetoḥ //
   
brāhmaṇānāṃ tu pāraśavas tr̥tīyam aṃśaṃ labʰeta, dvāv aṃśau sapiṇḍaḥ kulyo vā+ āsannaḥ, svadʰā-dāna-hetoḥ //

Sentence: 23 
   tadabʰāve pitur ācāryo ʼntevāsī vā //
   
tad-abʰāve pitur ācāryo+ antevāsī vā //


Sentence: 24ab 
   kṣetre vā janayed asya niyuktaḥ kṣetrajaṃ sutam /
   
kṣetre vā janayed asya niyuktaḥ kṣetrajaṃ sutam /

Sentence: 24cd 
   mātr̥bandʰuḥ sagotro vā tasmai tat pradiśed dʰanam //E
   
mātr̥-bandʰuḥ sagotro vā tasmai tat pradiśed dʰanam //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.