TITUS
Kautiliya Arthasastra: Part No. 73

Chapter: 7 


(Classification of sons)


Sentence: 1 
   "paraparigrahe bījam utsr̥ṣṭaṃ kṣetriṇaḥ" ity ācāryāḥ //
   
"para-parigrahe bījam utsr̥ṣṭaṃ kṣetriṇaḥ" ity ācāryāḥ //

Sentence: 2 
   "mātā bʰastrā, yasya retas tasyāpatyam" ity apare //
   
"mātā bʰastrā, yasya retas tasya+ apatyam" ity apare //

Sentence: 3 
   vidyamānam ubʰayam iti kauṭilyaḥ //
   
vidyamānam ubʰayam iti kauṭilyaḥ //

Sentence: 4 
   svayaṃjātaḥ kr̥takriyāyām aurasaḥ //
   
svayaṃ-jātaḥ kr̥ta-kriyāyām aurasaḥ //

Sentence: 5 
   tena tulyaḥ putrikāputraḥ //
   
tena tulyaḥ putrikā-putraḥ //

Sentence: 6 
   sagotreṇānyagotreṇa vā niyuktena kṣetrajātaḥ kṣetrajaḥ putraḥ //
   
sagotreṇa+ anya-gotreṇa vā niyuktena kṣetra-jātaḥ kṣetrajaḥ putraḥ //

Sentence: 7 
   janayitur asaty anyasmin putre sa eva dvipitr̥ko dvigotro vā dvayor api svadʰāriktʰabʰāg bʰavati //
   
janayitur asaty anyasmin putre sa eva dvi-pitr̥ko dvi-gotro vā dvayor api svadʰā-riktʰa-bʰāg bʰavati //

Sentence: 8 
   tatsadʰarmā bandʰūnāṃ gr̥he gūḍʰajātas tu gūḍʰajaḥ //
   
tat-sadʰarmā bandʰūnāṃ gr̥he gūḍʰa-jātas tu gūḍʰajaḥ //

Sentence: 9 
   bandʰunotsr̥ṣṭo ʼpaviddʰaḥ saṃskartuḥ putraḥ //
   
bandʰunā+ utsr̥ṣṭo+ apaviddʰaḥ saṃskartuḥ putraḥ //

Sentence: 10 
   kanyāgarbʰaḥ kānīnaḥ //
   
kanyā-garbʰaḥ kānīnaḥ //

Sentence: 11 
   sagarbʰoḍʰāyāḥ sahoḍʰaḥ //
   
sagarbʰa-ūḍʰāyāḥ saha-ūḍʰaḥ //

Sentence: 12 
   punarbʰūtāyāḥ paunarbʰavaḥ //
   
punar-bʰūtāyāḥ paunarbʰavaḥ //

Sentence: 13 
   svayaṃjātaḥ pitur bandʰūnāṃ ca dāyādaḥ //
   
svayaṃ-jātaḥ pitur bandʰūnāṃ ca dāyādaḥ //

Sentence: 14 
   parajātaḥ saṃskartur eva na bandʰūnām //
   
para-jātaḥ saṃskartur eva na bandʰūnām //

Sentence: 15 
   tatsadʰarmā mātāpitr̥bʰyām adbʰir mukto dattaḥ //
   
tat-sadʰarmā mātā-pitr̥bʰyām adbʰir mukto dattaḥ //

Sentence: 16 
   svayaṃ bandʰubʰir vā putrabʰāvopagata upagataḥ //
   
svayaṃ bandʰubʰir vā putra-bʰāva-upagata upagataḥ //

Sentence: 17 
   putratve ʼdʰikr̥taḥ kr̥takaḥ //
   
putratve+ adʰikr̥taḥ kr̥takaḥ //

Sentence: 18 
   parikrītaḥ krītaḥ // iti /
   
parikrītaḥ krītaḥ // iti /

Sentence: 19 
   aurase tūtpanne savarṇās tr̥tīyāṃśaharāḥ, asavarṇā grāsāccʰādanabʰāginaḥ //
   
aurase tu+ utpanne savarṇās tr̥tīya-aṃśa-harāḥ, asavarṇā grāsa-āccʰādana-bʰāginaḥ //

Sentence: 20 
   brāhmaṇakṣatriyayor anantarāputrāḥ savarṇāḥ, ekāntarā asavarṇāḥ //
   
brāhmaṇa-kṣatriyayor anantarā-putrāḥ savarṇāḥ, eka-antarā asavarṇāḥ //

Sentence: 21 
   brāhmaṇasya vaiśyāyām ambaṣṭʰaḥ, śūdrāyāṃ niṣādaḥ pāraśavo vā //
   
brāhmaṇasya vaiśyāyām ambaṣṭʰaḥ, śūdrāyāṃ niṣādaḥ pāraśavo vā //

Sentence: 22 
   kṣatriyasya śūdrāyām ugraḥ //
   
kṣatriyasya śūdrāyām ugraḥ //

Sentence: 23 
   śūdra eva vaiśyasya //
   
śūdra eva vaiśyasya //

Sentence: 24 
   savarṇāsu caiṣām acaritavratebʰyo jātā vrātyāḥ //
   
savarṇāsu ca+ eṣām acarita-vratebʰyo jātā vrātyāḥ //

Sentence: 25 
   ity anulomāḥ //
   
ity anulomāḥ //

Sentence: 26 
   śūdrād āyogavakṣattacaṇḍālāḥ //
   
śūdrād āyogava-kṣatta-caṇḍālāḥ //

Sentence: 27 
   vaiśyān māgadʰavaidehakau //
   
vaiśyān māgadʰa-vaidehakau //

Sentence: 28 
   kṣatriyāt sūtaḥ //
   
kṣatriyāt sūtaḥ //

Sentence: 29 
   paurāṇikas tv anyaḥ sūto māgadʰaś ca, brahmakṣatrād viśeṣaḥ //
   
paurāṇikas tv anyaḥ sūto māgadʰaś ca, brahma-kṣatrād viśeṣaḥ //

Sentence: 30 
   ta ete pratilomāḥ svadʰarmātikramād rājñaḥ sambʰavanti //
   
ta ete pratilomāḥ svadʰarma-atikramād rājñaḥ sambʰavanti //

Sentence: 31 
   ugrān naiṣādyāṃ kukkuṭaḥ, viparyaye pulkasaḥ //
   
ugrān naiṣādyāṃ kukkuṭaḥ, viparyaye pulkasaḥ //

Sentence: 32 
   vaidehikāyām ambaṣṭʰād vaiṇaḥ, viparyaye kuśīlavaḥ //
   
vaidehikāyām ambaṣṭʰād vaiṇaḥ, viparyaye kuśīlavaḥ //

Sentence: 33 
   kṣattāyām ugrāc cʰvapākaḥ //
   
kṣattāyām ugrāt śva-pākaḥ //

Sentence: 34 
   ity ete ʼnye cāntarālāḥ //
   
ity ete+ anye ca+ antarālāḥ //

Sentence: 35 
   karmaṇā vaiśyo ratʰakāraḥ //
   
karmaṇā vaiśyo ratʰa-kāraḥ //

Sentence: 36 
   teṣāṃ svayonau vivāhaḥ, pūrvāparagāmitvaṃ vr̥ttānuvr̥ttaṃ ca //
   
teṣāṃ sva-yonau vivāhaḥ, pūrva-apara-gāmitvaṃ vr̥tta-anuvr̥ttaṃ ca //

Sentence: 37 
   śūdrasadʰarmāṇo vā, anyatra caṇḍālebʰyaḥ //
   
śūdra-sadʰarmāṇo vā, anyatra caṇḍālebʰyaḥ //

Sentence: 38 
   kevalam evaṃ vartamānaḥ svargam āpnoti rājā, narakam anyatʰā //
   
kevalam evaṃ vartamānaḥ svargam āpnoti rājā, narakam anyatʰā //

Sentence: 39 
   sarveṣām antarālānāṃ samo vibʰāgaḥ //
   
sarveṣām antarālānāṃ samo vibʰāgaḥ //


Sentence: 40ab 
   deśasya jātyāḥ saṃgʰasya dʰarmo grāmasya vāpi yaḥ /
   
deśasya jātyāḥ saṃgʰasya dʰarmo grāmasya vā+ api yaḥ /

Sentence: 40cd 
   ucitas tasya tenaiva dāyadʰarmaṃ prakalpayet //E
   
ucitas tasya tena+ eva dāya-dʰarmaṃ prakalpayet //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.