TITUS
Kautiliya Arthasastra: Part No. 74

Chapter: 8 


(Dwelling-places)
(Immovable property)


Sentence: 1 
   sāmantapratyayā vāstuvivādāḥ //
   
sāmanta-pratyayā vāstu-vivādāḥ //

Sentence: 2 
   gr̥haṃ kṣetram ārāmaḥ setubandʰas taṭākam ādʰāro vā vāstuḥ //
   
gr̥haṃ kṣetram ārāmaḥ setu-bandʰas taṭākam ādʰāro vā vāstuḥ //

Sentence: 3 
   karṇakīlāyasasambandʰo ʼnugr̥haṃ setuḥ //
   
karṇa-kīla-āyasa-sambandʰo+ anugr̥haṃ setuḥ //

Sentence: 4 
   yatʰāsetubʰogaṃ veśma kārayet //
   
yatʰā-setu-bʰogaṃ veśma kārayet //

Sentence: 5 
   abʰūtaṃ vā parakuḍyād apakramya dvāv aratnī tripadīṃ vā deśabandʰaṃ kārayet //
   
abʰūtaṃ vā para-kuḍyād apakramya dvāv aratnī tripadīṃ vā deśa-bandʰaṃ kārayet //

Sentence: 6 
   avaskaraṃ bʰramam udapānaṃ vā na gr̥hocitād anyatra, anyatra sūtikākūpād ānirdaśāhād iti //
   
avaskaraṃ bʰramam uda-pānaṃ vā na gr̥ha-ucitād anyatra, anyatra sūtikā-kūpād ā-nirdaśa-ahād iti //

Sentence: 7 
   tasyātikrame pūrvaḥ sāhasadaṇḍaḥ //
   
tasya+ atikrame pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 8 
   tenendʰanāvagʰātanakr̥taṃ kalyāṇakr̥tyeṣv ācāmodakamārgāś ca vyākʰyātāḥ //
   
tena+ indʰanāvagʰātana-kr̥taṃ kalyāṇa-kr̥tyeṣv ācāma-udaka-mārgāś ca vyākʰyātāḥ //

Sentence: 9 
   tripadīpratikrāntam adʰyardʰam aratniṃ vā gāḍʰaprasr̥tam udakamārgaṃ prasravaṇaprapātaṃ vā kārayet //
   
tripadī-pratikrāntam adʰyardʰam aratniṃ vā gāḍʰa-prasr̥tam udaka-mārgaṃ prasravaṇa-prapātaṃ vā kārayet //

Sentence: 10 
   tasyātikrame catuṣpañcāśatpaṇo daṇḍaḥ //
   
tasya+ atikrame catuṣ-pañcāśat-paṇo daṇḍaḥ //

Sentence: 11 
   ekapadīpratikrāntam aratniṃ vā cakricatuṣpadastʰānam agniṣṭʰam udañ jarastʰānaṃ rocanīṃ kuṭṭanīṃ vā kārayet //
   
ekapadī-pratikrāntam aratniṃ vā cakri-catuṣpada-stʰānam agniṣṭʰam udan-jara-stʰānaṃ rocanīṃ kuṭṭanīṃ vā kārayet //

Sentence: 12 
   tasyātikrame caturviṃśatipaṇo daṇḍaḥ //
   
tasya+ atikrame catur-viṃśati-paṇo daṇḍaḥ //

Sentence: 13 
   sarvavāstukayoḥ prākṣiptakayor vā śālayoḥ kiṣkur antarikā tripadī vā //
   
sarva-vāstukayoḥ prākṣiptakayor vā śālayoḥ kiṣkur antarikā tripadī vā //

Sentence: 14 
   tayoś caturaṅgulaṃ nīprāntaram<nīvrāntaram?> samārūḍʰakaṃ vā //
   
tayoś catur-aṅgulaṃ nīpra-antaram<nīvra-antaram?> samārūḍʰakaṃ vā //

Sentence: 15 
   kiṣkumātram āṇidvāram antarikāyāṃ kʰaṇḍapʰullārtʰam asampātaṃ kārayet //
   
kiṣku-mātram āṇi-dvāram antarikāyāṃ kʰaṇḍa-pʰulla-artʰam asampātaṃ kārayet //

Sentence: 16 
   prakāśārtʰam alpam ūrdʰvaṃ vātāyanaṃ kārayet //
   
prakāśa-artʰam alpam ūrdʰvaṃ vāta-ayanaṃ kārayet //

Sentence: 17 
   tadavasite veśmanic cʰādayet //
   
tad-avasite veśmanit cʰādayet //

Sentence: 18 
   sambʰūya vā gr̥hasvāmino yatʰeṣṭaṃ kārayeyuḥ, aniṣṭaṃ vārayeyuḥ //
   
sambʰūya vā gr̥ha-svāmino yatʰā-iṣṭaṃ kārayeyuḥ, aniṣṭaṃ vārayeyuḥ //

Sentence: 19 
   vānalaṭyāś cordʰvam āvāryabʰāgaṃ kaṭapraccʰannam avamarśabʰittiṃ vā kārayed varṣābādʰabʰayāt //
   
vāna-laṭyāś ca+ ūrdʰvam āvārya-bʰāgaṃ kaṭa-praccʰannam avamarśa-bʰittiṃ vā kārayed varṣa-ābādʰa-bʰayāt //

Sentence: 20 
   tasyātikrame pūrvaḥ sāhasadaṇḍaḥ, pratilomadvāravātāyanabādʰāyāṃ ca, anyatra rājamārgaratʰyābʰyaḥ //
   
tasya+ atikrame pūrvaḥ sāhasa-daṇḍaḥ, pratiloma-dvāra-vāta-ayana-bādʰāyāṃ ca, anyatra rāja-mārga-ratʰyābʰyaḥ //

Sentence: 21 
   kʰātasopānapraṇālīniśreṇyavaskarabʰāgair bahirbādʰāyāṃ bʰoganigrahe ca //
   
kʰāta-sopāna-praṇālī-niśreṇy-avaskara-bʰāgair bahir-bādʰāyāṃ bʰoga-nigrahe ca //

Sentence: 22 
   parakuḍyam udakenopagʰnato dvādaśapaṇo daṇḍaḥ, mūtrapurīṣopagʰāte dviguṇaḥ //
   
para-kuḍyam udakena+ upagʰnato dvādaśa-paṇo daṇḍaḥ, mūtra-purīṣa-upagʰāte dvi-guṇaḥ //

Sentence: 23 
   praṇālīmokṣo varṣati, anyatʰā dvādaśapaṇo daṇḍaḥ //
   
praṇālī-mokṣo varṣati, anyatʰā dvādaśa-paṇo daṇḍaḥ //

Sentence: 24 
   pratiṣiddʰasya ca vasataḥ, nirasyataś cāvakrayiṇam anyatra pāruṣyasteyasāhasasaṃgrahaṇamitʰyābʰogebʰyaḥ //
   
pratiṣiddʰasya ca vasataḥ, nirasyataś ca+ avakrayiṇam anyatra pāruṣya-steya-sāhasa-saṃgrahaṇa-mitʰyā-bʰogebʰyaḥ //

Sentence: 25 
   svayaṃabʰiprastʰito varṣāvakrayaśeṣaṃ dadyāt //
   
svayaṃ-abʰiprastʰito varṣa-avakraya-śeṣaṃ dadyāt //

Sentence: 26 
   sāmānye veśmani sāhāyyam aprayaccʰataḥ, sāmānyam uparundʰato bʰogaṃ ca gr̥he dvādaśapaṇo daṇḍaḥ //
   
sāmānye veśmani sāhāyyam aprayaccʰataḥ, sāmānyam uparundʰato bʰogaṃ ca gr̥he dvādaśa-paṇo daṇḍaḥ //

Sentence: 27 
   vināśayatas taddviguṇaḥ //
   
vināśayatas tad-dvi-guṇaḥ //


Sentence: 28ab 
   koṣṭʰakāṅgaṇavarcānām agnikuṭṭanaśālayoḥ /
   
koṣṭʰaka-aṅgaṇa-varcānām agni-kuṭṭana-śālayoḥ /

Sentence: 28cd 
   vivr̥tānāṃ ca sarveṣāṃ sāmānyo bʰoga iṣyate //E
   
vivr̥tānāṃ ca sarveṣāṃ sāmānyo bʰoga iṣyate //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.