TITUS
Kautiliya Arthasastra: Part No. 75
Chapter: 9
(Sale of immovable property, Fixing of boundaries, Encroachment and Damage)
Sentence: 1
jñātisāmantadʰanikāḥ krameṇa bʰūmiparigrahān kretum abʰyābʰaveyuḥ //
jñāti-sāmanta-dʰanikāḥ krameṇa bʰūmi-parigrahān kretum abʰyābʰaveyuḥ //
Sentence: 2
tato ʼnye bāhyāḥ //
tato+ anye bāhyāḥ //
Sentence: 3
sāmantacatvāriṃśatkulyeṣu gr̥hapratimukʰe veśma śrāvayeyuḥ, sāmantagrāmavr̥ddʰeṣu kṣetram ārāmaṃ setubandʰaṃ taṭākam ādʰāraṃ vā maryādāsu yatʰāsetubʰogaṃ "anenārgʰeṇa kaḥ kretā" iti //
sāmanta-catvāriṃśat-kulyeṣu gr̥ha-pratimukʰe veśma śrāvayeyuḥ, sāmanta-grāma-vr̥ddʰeṣu kṣetram ārāmaṃ setu-bandʰaṃ taṭākam ādʰāraṃ vā maryādāsu yatʰā-setu-bʰogaṃ "anena+ argʰeṇa kaḥ kretā" iti //
Sentence: 4
trir āgʰuṣitam avyāhataṃ kretā kretuṃ labʰeta //
trir āgʰuṣitam avyāhataṃ kretā kretuṃ labʰeta //
Sentence: 5
spardʰayā vā mūlyavardʰane mūlyavr̥ddʰiḥ sa-śulkā kośaṃ gaccʰet //
spardʰayā vā mūlya-vardʰane mūlya-vr̥ddʰiḥ sa-śulkā kośaṃ gaccʰet //
Sentence: 6
vikrayapratikroṣṭā śulkaṃ dadyāt //
vikraya-pratikroṣṭā śulkaṃ dadyāt //
Sentence: 7
asvāmipratikrośe caturviṃśatipaṇo daṇḍaḥ //
asvāmi-pratikrośe catur-viṃśati-paṇo daṇḍaḥ //
Sentence: 8
saptarātrād ūrdʰvam anabʰisarataḥ pratikruṣṭo vikrīṇīta //
sapta-rātrād ūrdʰvam anabʰisarataḥ pratikruṣṭo vikrīṇīta //
Sentence: 9
pratikruṣṭātikrame vāstuni dviśato daṇḍaḥ, anyatra caturviṃśatipaṇo daṇḍaḥ // iti vāstuvikrayaḥ /
pratikruṣṭa-atikrame vāstuni dviśato daṇḍaḥ, anyatra catur-viṃśati-paṇo daṇḍaḥ // iti vāstu-vikrayaḥ /
Sentence: 10
sīmavivādaṃ grāmayor ubʰayoḥ sāmantā pañcagrāmī daśagrāmī vā setubʰiḥ stʰāvaraiḥ kr̥trimair vā kuryāt //
sīma-vivādaṃ grāmayor ubʰayoḥ sāmantā pañca-grāmī daśa-grāmī vā setubʰiḥ stʰāvaraiḥ kr̥trimair vā kuryāt //
Sentence: 11
karṣakagopālakavr̥ddʰāḥ pūrvabʰuktikā vā bāhyāḥ setūnām abʰijñā bahava eko vā nirdiśya sīmasetūn viparītaveṣāḥ sīmānaṃ nayeyuḥ //
karṣaka-go-pālaka-vr̥ddʰāḥ pūrva-bʰuktikā vā bāhyāḥ setūnām abʰijñā bahava eko vā nirdiśya sīma-setūn viparīta-veṣāḥ sīmānaṃ nayeyuḥ //
Sentence: 12
uddiṣṭānāṃ setūnām adarśane sahasraṃ daṇḍaḥ /
uddiṣṭānāṃ setūnām adarśane sahasraṃ daṇḍaḥ /
Sentence: 13
tad eva nīte sīmāpahāriṇāṃ setuccʰidāṃ ca kuryāt //
tad eva nīte sīma-apahāriṇāṃ setuc-cʰidāṃ ca kuryāt //
Sentence: 14
pranaṣṭasetubʰogaṃ vā sīmānaṃ rājā yatʰopakāraṃ vibʰajet // iti sīmavivādaḥ /
pranaṣṭa-setu-bʰogaṃ vā sīmānaṃ rājā yatʰā-upakāraṃ vibʰajet // iti sīma-vivādaḥ /
Sentence: 15
kṣetravivādaṃ sāmantagrāmavr̥ddʰāḥ kuryuḥ //
kṣetra-vivādaṃ sāmanta-grāma-vr̥ddʰāḥ kuryuḥ //
Sentence: 16
teṣāṃ dvaidʰībʰāve yato bahavaḥ śucayo ʼnumatā vā tato niyaccʰeyuḥ madʰyaṃ vā gr̥hṇīyuḥ //
teṣāṃ dvaidʰī-bʰāve yato bahavaḥ śucayo+ anumatā vā tato niyaccʰeyuḥ madʰyaṃ vā gr̥hṇīyuḥ //
Sentence: 17
tadubʰayaparoktaṃ vāstu rājā haret, pranaṣṭasvāmikaṃ ca //
tad-ubʰaya-parā-uktaṃ vāstu rājā haret, pranaṣṭa-svāmikaṃ ca //
Sentence: 18
yatʰopakāraṃ vā vibʰajet //
yatʰā-upakāraṃ vā vibʰajet //
Sentence: 19
prasahyādāne vāstuni steyadaṇḍaḥ //
prasahya-ādāne vāstuni steya-daṇḍaḥ //
Sentence: 20
kāraṇādāne prayāsam ājīvaṃ ca parisaṃkʰyāya bandʰaṃ dadyāt // iti kṣetravivādaḥ /
kāraṇa-ādāne prayāsam ājīvaṃ ca parisaṃkʰyāya bandʰaṃ dadyāt // iti kṣetra-vivādaḥ /
Sentence: 21
maryādāpaharaṇe pūrvaḥ sāhasadaṇḍaḥ //
maryādā-apaharaṇe pūrvaḥ sāhasa-daṇḍaḥ //
Sentence: 22
maryādābʰede caturviṃśatipaṇaḥ //
maryādā-bʰede catur-viṃśati-paṇaḥ //
Sentence: 23
tena tapovanavivītamahāpatʰaśmaśānadevakulayajanapuṇyastʰānavivādā vyākʰyātāḥ // iti maryādāstʰāpanam /
tena tapo-vana-vivīta-mahā-patʰa-śmaśāna-deva-kula-yajana-puṇya-stʰāna-vivādā vyākʰyātāḥ // iti maryādā-stʰāpanam /
Sentence: 24
sarva eva vivādāḥ sāmantapratyayāḥ //
sarva eva vivādāḥ sāmanta-pratyayāḥ //
Sentence: 25
vivītastʰalakedāraṣaṇḍakʰalaveśmavāhanakoṣṭʰānāṃ pūrvaṃpūrvam ābādʰaṃ saheta //
vivīta-stʰala-kedāra-ṣaṇḍa-kʰala-veśma-vāhana-koṣṭʰānāṃ pūrvaṃ-pūrvam ābādʰaṃ saheta //
Sentence: 26
brahmasomāraṇyadevayajanapuṇyastʰānavarjāḥ stʰalapradeśāḥ //
brahma-soma-araṇya-deva-yajana-puṇya-stʰāna-varjāḥ stʰala-pradeśāḥ //
Sentence: 27
ādʰāraparivāhakedāropabʰogaiḥ parakṣetrakr̥ṣṭabījahiṃsāyāṃ yatʰopagʰātaṃ mūlyaṃ dadyuḥ //
ādʰāra-parivāha-kedāra-upabʰogaiḥ para-kṣetra-kr̥ṣṭa-bīja-hiṃsāyāṃ yatʰā-upagʰātaṃ mūlyaṃ dadyuḥ //
Sentence: 28
kedārārāmasetubandʰānāṃ parasparahiṃsāyāṃ hiṃsādviguṇo daṇḍaḥ //
kedāra-ārāma-setu-bandʰānāṃ paraspara-hiṃsāyāṃ hiṃsā-dvi-guṇo daṇḍaḥ //
Sentence: 29
paścānniviṣṭam adʰarataṭākaṃ noparitaṭākasya kedāram udakenāplāvayet //
paścān-niviṣṭam adʰara-taṭākaṃ na+ upari-taṭākasya kedāram udakena+ āplāvayet //
Sentence: 30
upariniviṣṭaṃ nādʰarataṭākasya pūrāsrāvaṃ vārayed, anyatra trivarṣoparatakarmaṇaḥ //
upari-niviṣṭaṃ na+ adʰara-taṭākasya pūra-āsrāvaṃ vārayed, anyatra tri-varṣa-uparata-karmaṇaḥ //
Sentence: 31
tasyātikrame pūrvaḥ sāhasadaṇḍaḥ, taṭākavāmanaṃ ca //
tasya+ atikrame pūrvaḥ sāhasa-daṇḍaḥ, taṭāka-vāmanaṃ ca //
Sentence: 32
pañcavarṣoparatakarmaṇaḥ setubandʰasya svāmyaṃ lupyeta, anyatrāpadbʰyaḥ //
pañca-varṣa-uparata-karmaṇaḥ setu-bandʰasya svāmyaṃ lupyeta, anyatra+ āpadbʰyaḥ //
Sentence: 33
taṭākasetubandʰānāṃ navapravartane pāñcavarṣikaḥ parihāraḥ, bʰagnotsr̥ṣṭānāṃ cāturvarṣikaḥ, samupārūḍʰānāṃ traivarṣikaḥ, stʰalasya dvaivarṣikaḥ //
taṭāka-setu-bandʰānāṃ nava-pravartane pāñcavarṣikaḥ parihāraḥ, bʰagna-utsr̥ṣṭānāṃ cāturvarṣikaḥ, samupārūḍʰānāṃ traivarṣikaḥ, stʰalasya dvaivarṣikaḥ //
Sentence: 34
svātmādʰāne vikraye ca //
sva-ātma-ādʰāne vikraye ca //
Sentence: 35
kʰātaprāvr̥ttim anadīnibandʰāyatanataṭākakedārārāmaṣaṇḍavāpānāṃ sasyavarṇabʰāgottarikam anyebʰyo vā yatʰopakāraṃ dadyuḥ //
kʰāta-prāvr̥ttim anadī-nibandʰa-āyatana-taṭāka-kedāra-ārāma-ṣaṇḍa-vāpānāṃ sasya-varṇa-bʰāga-uttarikam anyebʰyo vā yatʰā-upakāraṃ dadyuḥ //
Sentence: 36
prakrayāvakrayādʰibʰāgabʰoganiṣr̥ṣṭopabʰoktāraś caiṣāṃ pratikuryuḥ //
prakraya-avakraya-adʰibʰāga-bʰoganiṣr̥ṣṭa-upabʰoktāraś ca+ eṣāṃ pratikuryuḥ //
Sentence: 37
arpatīkāre hīnadviguṇo daṇḍaḥ //
arpatīkāre hīna-dvi-guṇo daṇḍaḥ //
Sentence: 38ab
setubʰyo muñcatas toyam avāre ṣaṭpaṇo damaḥ /
setubʰyo muñcatas toyam avāre ṣaṭ-paṇo damaḥ /
Sentence: 38cd
vāre vā toyam anyeṣāṃ pramādenoparundʰataḥ //
E
vāre vā toyam anyeṣāṃ pramādena+ uparundʰataḥ //
E
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.