TITUS
Kautiliya Arthasastra: Part No. 75

Chapter: 9 


(Sale of immovable property, Fixing of boundaries, Encroachment and Damage)


Sentence: 1 
   jñātisāmantadʰanikāḥ krameṇa bʰūmiparigrahān kretum abʰyābʰaveyuḥ //
   
jñāti-sāmanta-dʰanikāḥ krameṇa bʰūmi-parigrahān kretum abʰyābʰaveyuḥ //

Sentence: 2 
   tato ʼnye bāhyāḥ //
   
tato+ anye bāhyāḥ //

Sentence: 3 
   sāmantacatvāriṃśatkulyeṣu gr̥hapratimukʰe veśma śrāvayeyuḥ, sāmantagrāmavr̥ddʰeṣu kṣetram ārāmaṃ setubandʰaṃ taṭākam ādʰāraṃ vā maryādāsu yatʰāsetubʰogaṃ "anenārgʰeṇa kaḥ kretā" iti //
   
sāmanta-catvāriṃśat-kulyeṣu gr̥ha-pratimukʰe veśma śrāvayeyuḥ, sāmanta-grāma-vr̥ddʰeṣu kṣetram ārāmaṃ setu-bandʰaṃ taṭākam ādʰāraṃ vā maryādāsu yatʰā-setu-bʰogaṃ "anena+ argʰeṇa kaḥ kretā" iti //

Sentence: 4 
   trir āgʰuṣitam avyāhataṃ kretā kretuṃ labʰeta //
   
trir āgʰuṣitam avyāhataṃ kretā kretuṃ labʰeta //

Sentence: 5 
   spardʰayā vā mūlyavardʰane mūlyavr̥ddʰiḥ sa-śulkā kośaṃ gaccʰet //
   
spardʰayā vā mūlya-vardʰane mūlya-vr̥ddʰiḥ sa-śulkā kośaṃ gaccʰet //

Sentence: 6 
   vikrayapratikroṣṭā śulkaṃ dadyāt //
   
vikraya-pratikroṣṭā śulkaṃ dadyāt //

Sentence: 7 
   asvāmipratikrośe caturviṃśatipaṇo daṇḍaḥ //
   
asvāmi-pratikrośe catur-viṃśati-paṇo daṇḍaḥ //

Sentence: 8 
   saptarātrād ūrdʰvam anabʰisarataḥ pratikruṣṭo vikrīṇīta //
   
sapta-rātrād ūrdʰvam anabʰisarataḥ pratikruṣṭo vikrīṇīta //

Sentence: 9 
   pratikruṣṭātikrame vāstuni dviśato daṇḍaḥ, anyatra caturviṃśatipaṇo daṇḍaḥ // iti vāstuvikrayaḥ /
   
pratikruṣṭa-atikrame vāstuni dviśato daṇḍaḥ, anyatra catur-viṃśati-paṇo daṇḍaḥ // iti vāstu-vikrayaḥ /

Sentence: 10 
   sīmavivādaṃ grāmayor ubʰayoḥ sāmantā pañcagrāmī daśagrāmī vā setubʰiḥ stʰāvaraiḥ kr̥trimair vā kuryāt //
   
sīma-vivādaṃ grāmayor ubʰayoḥ sāmantā pañca-grāmī daśa-grāmī vā setubʰiḥ stʰāvaraiḥ kr̥trimair vā kuryāt //

Sentence: 11 
   karṣakagopālakavr̥ddʰāḥ pūrvabʰuktikā vā bāhyāḥ setūnām abʰijñā bahava eko vā nirdiśya sīmasetūn viparītaveṣāḥ sīmānaṃ nayeyuḥ //
   
karṣaka-go-pālaka-vr̥ddʰāḥ pūrva-bʰuktikā vā bāhyāḥ setūnām abʰijñā bahava eko vā nirdiśya sīma-setūn viparīta-veṣāḥ sīmānaṃ nayeyuḥ //

Sentence: 12 
   uddiṣṭānāṃ setūnām adarśane sahasraṃ daṇḍaḥ /
   
uddiṣṭānāṃ setūnām adarśane sahasraṃ daṇḍaḥ /

Sentence: 13 
   tad eva nīte sīmāpahāriṇāṃ setuccʰidāṃ ca kuryāt //
   
tad eva nīte sīma-apahāriṇāṃ setuc-cʰidāṃ ca kuryāt //

Sentence: 14 
   pranaṣṭasetubʰogaṃ vā sīmānaṃ rājā yatʰopakāraṃ vibʰajet // iti sīmavivādaḥ /
   
pranaṣṭa-setu-bʰogaṃ vā sīmānaṃ rājā yatʰā-upakāraṃ vibʰajet // iti sīma-vivādaḥ /

Sentence: 15 
   kṣetravivādaṃ sāmantagrāmavr̥ddʰāḥ kuryuḥ //
   
kṣetra-vivādaṃ sāmanta-grāma-vr̥ddʰāḥ kuryuḥ //

Sentence: 16 
   teṣāṃ dvaidʰībʰāve yato bahavaḥ śucayo ʼnumatā vā tato niyaccʰeyuḥ madʰyaṃ vā gr̥hṇīyuḥ //
   
teṣāṃ dvaidʰī-bʰāve yato bahavaḥ śucayo+ anumatā vā tato niyaccʰeyuḥ madʰyaṃ vā gr̥hṇīyuḥ //

Sentence: 17 
   tadubʰayaparoktaṃ vāstu rājā haret, pranaṣṭasvāmikaṃ ca //
   
tad-ubʰaya-parā-uktaṃ vāstu rājā haret, pranaṣṭa-svāmikaṃ ca //

Sentence: 18 
   yatʰopakāraṃ vā vibʰajet //
   
yatʰā-upakāraṃ vā vibʰajet //

Sentence: 19 
   prasahyādāne vāstuni steyadaṇḍaḥ //
   
prasahya-ādāne vāstuni steya-daṇḍaḥ //

Sentence: 20 
   kāraṇādāne prayāsam ājīvaṃ ca parisaṃkʰyāya bandʰaṃ dadyāt // iti kṣetravivādaḥ /
   
kāraṇa-ādāne prayāsam ājīvaṃ ca parisaṃkʰyāya bandʰaṃ dadyāt // iti kṣetra-vivādaḥ /

Sentence: 21 
   maryādāpaharaṇe pūrvaḥ sāhasadaṇḍaḥ //
   
maryādā-apaharaṇe pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 22 
   maryādābʰede caturviṃśatipaṇaḥ //
   
maryādā-bʰede catur-viṃśati-paṇaḥ //

Sentence: 23 
   tena tapovanavivītamahāpatʰaśmaśānadevakulayajanapuṇyastʰānavivādā vyākʰyātāḥ // iti maryādāstʰāpanam /
   
tena tapo-vana-vivīta-mahā-patʰa-śmaśāna-deva-kula-yajana-puṇya-stʰāna-vivādā vyākʰyātāḥ // iti maryādā-stʰāpanam /

Sentence: 24 
   sarva eva vivādāḥ sāmantapratyayāḥ //
   
sarva eva vivādāḥ sāmanta-pratyayāḥ //

Sentence: 25 
   vivītastʰalakedāraṣaṇḍakʰalaveśmavāhanakoṣṭʰānāṃ pūrvaṃpūrvam ābādʰaṃ saheta //
   
vivīta-stʰala-kedāra-ṣaṇḍa-kʰala-veśma-vāhana-koṣṭʰānāṃ pūrvaṃ-pūrvam ābādʰaṃ saheta //

Sentence: 26 
   brahmasomāraṇyadevayajanapuṇyastʰānavarjāḥ stʰalapradeśāḥ //
   
brahma-soma-araṇya-deva-yajana-puṇya-stʰāna-varjāḥ stʰala-pradeśāḥ //

Sentence: 27 
   ādʰāraparivāhakedāropabʰogaiḥ parakṣetrakr̥ṣṭabījahiṃsāyāṃ yatʰopagʰātaṃ mūlyaṃ dadyuḥ //
   
ādʰāra-parivāha-kedāra-upabʰogaiḥ para-kṣetra-kr̥ṣṭa-bīja-hiṃsāyāṃ yatʰā-upagʰātaṃ mūlyaṃ dadyuḥ //

Sentence: 28 
   kedārārāmasetubandʰānāṃ parasparahiṃsāyāṃ hiṃsādviguṇo daṇḍaḥ //
   
kedāra-ārāma-setu-bandʰānāṃ paraspara-hiṃsāyāṃ hiṃsā-dvi-guṇo daṇḍaḥ //

Sentence: 29 
   paścānniviṣṭam adʰarataṭākaṃ noparitaṭākasya kedāram udakenāplāvayet //
   
paścān-niviṣṭam adʰara-taṭākaṃ na+ upari-taṭākasya kedāram udakena+ āplāvayet //

Sentence: 30 
   upariniviṣṭaṃ nādʰarataṭākasya pūrāsrāvaṃ vārayed, anyatra trivarṣoparatakarmaṇaḥ //
   
upari-niviṣṭaṃ na+ adʰara-taṭākasya pūra-āsrāvaṃ vārayed, anyatra tri-varṣa-uparata-karmaṇaḥ //

Sentence: 31 
   tasyātikrame pūrvaḥ sāhasadaṇḍaḥ, taṭākavāmanaṃ ca //
   
tasya+ atikrame pūrvaḥ sāhasa-daṇḍaḥ, taṭāka-vāmanaṃ ca //

Sentence: 32 
   pañcavarṣoparatakarmaṇaḥ setubandʰasya svāmyaṃ lupyeta, anyatrāpadbʰyaḥ //
   
pañca-varṣa-uparata-karmaṇaḥ setu-bandʰasya svāmyaṃ lupyeta, anyatra+ āpadbʰyaḥ //

Sentence: 33 
   taṭākasetubandʰānāṃ navapravartane pāñcavarṣikaḥ parihāraḥ, bʰagnotsr̥ṣṭānāṃ cāturvarṣikaḥ, samupārūḍʰānāṃ traivarṣikaḥ, stʰalasya dvaivarṣikaḥ //
   
taṭāka-setu-bandʰānāṃ nava-pravartane pāñcavarṣikaḥ parihāraḥ, bʰagna-utsr̥ṣṭānāṃ cāturvarṣikaḥ, samupārūḍʰānāṃ traivarṣikaḥ, stʰalasya dvaivarṣikaḥ //

Sentence: 34 
   svātmādʰāne vikraye ca //
   
sva-ātma-ādʰāne vikraye ca //

Sentence: 35 
   kʰātaprāvr̥ttim anadīnibandʰāyatanataṭākakedārārāmaṣaṇḍavāpānāṃ sasyavarṇabʰāgottarikam anyebʰyo vā yatʰopakāraṃ dadyuḥ //
   
kʰāta-prāvr̥ttim anadī-nibandʰa-āyatana-taṭāka-kedāra-ārāma-ṣaṇḍa-vāpānāṃ sasya-varṇa-bʰāga-uttarikam anyebʰyo vā yatʰā-upakāraṃ dadyuḥ //

Sentence: 36 
   prakrayāvakrayādʰibʰāgabʰoganiṣr̥ṣṭopabʰoktāraś caiṣāṃ pratikuryuḥ //
   
prakraya-avakraya-adʰibʰāga-bʰoganiṣr̥ṣṭa-upabʰoktāraś ca+ eṣāṃ pratikuryuḥ //

Sentence: 37 
   arpatīkāre hīnadviguṇo daṇḍaḥ //
   
arpatīkāre hīna-dvi-guṇo daṇḍaḥ //


Sentence: 38ab 
   setubʰyo muñcatas toyam avāre ṣaṭpaṇo damaḥ /
   
setubʰyo muñcatas toyam avāre ṣaṭ-paṇo damaḥ /

Sentence: 38cd 
   vāre vā toyam anyeṣāṃ pramādenoparundʰataḥ //E
   
vāre vā toyam anyeṣāṃ pramādena+ uparundʰataḥ //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.