TITUS
Kautiliya Arthasastra: Part No. 76

Chapter: 10 


(Damage to pastures, fields and roads)


Sentence: 1 
   karmodakamārgam ucitaṃ rundʰataḥ kurvato ʼnucitaṃ vā pūrvaḥ sāhasadaṇḍaḥ, setukūpapuṇyastʰānacaityadevāyatanāni ca parabʰūmau niveśayataḥ //
   
karma-udaka-mārgam ucitaṃ rundʰataḥ kurvato+ anucitaṃ vā pūrvaḥ sāhasa-daṇḍaḥ, setu-kūpa-puṇya-stʰāna-caitya-deva-āyatanāni ca para-bʰūmau niveśayataḥ //

Sentence: 2 
   pūrvānuvr̥ttaṃ dʰarmasetum ādʰānaṃ vikrayaṃ vā nayato nāyayato vā madʰyamaḥ sāhasadaṇḍaḥ, śrotr̥̄ṇām uttamaḥ, anyatra bʰagnotsr̥ṣṭāt //
   
pūrva-anuvr̥ttaṃ dʰarma-setum ādʰānaṃ vikrayaṃ vā nayato nāyayato vā madʰyamaḥ sāhasa-daṇḍaḥ, śrotr̥̄ṇām uttamaḥ, anyatra bʰagna-utsr̥ṣṭāt //

Sentence: 3 
   svāmy abʰāve grāmāḥ puṇyaśīlā vā pratikuryuḥ //
   
svāmy abʰāve grāmāḥ puṇya-śīlā vā pratikuryuḥ //

Sentence: 4 
   patʰipramāṇaṃ durganiveśe vyākʰyātam //
   
patʰi-pramāṇaṃ durga-niveśe vyākʰyātam //

Sentence: 5 
   kṣudrapaśumanuṣyapatʰaṃ rundʰato dvādaśapaṇo daṇḍaḥ, mahāpaśupatʰaṃ caturviṃśatipaṇaḥ, hastikṣetrapatʰaṃ catuṣpañcāśatpaṇaḥ, setuvanapatʰaṃ ṣaṭśataḥ, śmaśānagrāmapatʰaṃ dviśataḥ, droṇamukʰapatʰaṃ pañcaśataḥ, stʰānīyarāṣṭravivītapatʰaṃ sāhasraḥ //
   
kṣudra-paśu-manuṣya-patʰaṃ rundʰato dvādaśa-paṇo daṇḍaḥ, mahā-paśu-patʰaṃ catur-viṃśati-paṇaḥ, hasti-kṣetra-patʰaṃ catuṣ-pañcāśat-paṇaḥ, setu-vana-patʰaṃ ṣaṭ-śataḥ, śmaśāna-grāma-patʰaṃ dviśataḥ, droṇa-mukʰa-patʰaṃ pañca-śataḥ, stʰānīya-rāṣṭra-vivīta-patʰaṃ sāhasraḥ //

Sentence: 6 
   atikarṣaṇe caiṣāṃ daṇḍacaturtʰā daṇḍāḥ //
   
atikarṣaṇe ca+ eṣāṃ daṇḍa-caturtʰā daṇḍāḥ //

Sentence: 7 
   karṣaṇe pūrvoktāḥ //
   
karṣaṇe pūrva-uktāḥ //

Sentence: 8 
   kṣetrikasyākṣipataḥ kṣetram upavāsasya vā tyajato bījakāle dvādaśapaṇo daṇḍaḥ, anyatra doṣopanipātāviṣahyebʰyaḥ //
   
kṣetrikasya+ akṣipataḥ kṣetram upavāsasya vā tyajato bīja-kāle dvādaśa-paṇo daṇḍaḥ, anyatra doṣa-upanipāta-aviṣahyebʰyaḥ //

Sentence: 9 
   karadāḥ karadeṣv ādʰānaṃ vikrayaṃ vā kuryuḥ, brahmadeyikā brahmadeyikeṣu //
   
karadāḥ karadeṣv ādʰānaṃ vikrayaṃ vā kuryuḥ, brahma-deyikā brahma-deyikeṣu //

Sentence: 10 
   anyatʰā pūrvaḥ sāhasadaṇḍaḥ //
   
anyatʰā pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 11 
   karadasya vākaradagrāmaṃ praviśataḥ //
   
karadasya vā+ akarada-grāmaṃ praviśataḥ //

Sentence: 12 
   karadaṃ tu praviśataḥ sarvadravyeṣu prākāmyaṃ syāt, anyatrāgārāt //
   
karadaṃ tu praviśataḥ sarva-dravyeṣu prākāmyaṃ syāt, anyatra+ agārāt //

Sentence: 13 
   tad apy asmai dadyāt //
   
tad apy asmai dadyāt //

Sentence: 14 
   anādeyam akr̥ṣato ʼnyaḥ pañcavarṣāṇy upabʰujya prayāsaniṣkrayeṇa dadyāt //
   
anādeyam akr̥ṣato+ anyaḥ pañca-varṣāṇy upabʰujya prayāsa-niṣkrayeṇa dadyāt //

Sentence: 15 
   akaradāḥ paratra vasanto bʰogam upajīveyuḥ //
   
akaradāḥ paratra vasanto bʰogam upajīveyuḥ //

Sentence: 16 
   grāmārtʰena grāmikaṃ vrajantam upavāsāḥ paryāyeṇānugaccʰeyuḥ //
   
grāma-artʰena grāmikaṃ vrajantam upavāsāḥ paryāyeṇa+ anugaccʰeyuḥ //

Sentence: 17 
   ananugaccʰantaḥ paṇārdʰapaṇikaṃ yojanaṃ dadyuḥ //
   
ananugaccʰantaḥ paṇa-ardʰa-paṇikaṃ yojanaṃ dadyuḥ //

Sentence: 18 
   grāmikasya grāmād astenapāradārikaṃ nirasyataś caturviṃśatipaṇo daṇḍaḥ, grāmasyottamaḥ //
   
grāmikasya grāmād astena-pāradārikaṃ nirasyataś catur-viṃśati-paṇo daṇḍaḥ, grāmasya+ uttamaḥ //

Sentence: 19 
   nirastasya praveśo hy abʰigamena vyākʰyātaḥ //
   
nirastasya praveśo hy abʰigamena vyākʰyātaḥ //

Sentence: 20 
   stambʰaiḥ samantato grāmād dʰanuḥśatāpakr̥ṣṭam upasālaṃ kārayet //
   
stambʰaiḥ samantato grāmād dʰanuḥ-śata-apakr̥ṣṭam upasālaṃ kārayet //

Sentence: 21 
   paśupracārārtʰaṃ vivītam ālavanenopajīveyuḥ //
   
paśu-pracāra-artʰaṃ vivītam ālavanena+ upajīveyuḥ //

Sentence: 22 
   vivītaṃ bʰakṣayitvāpasr̥tānām uṣṭramahiṣāṇāṃ pādikaṃ rūpaṃ gr̥hṇīyuḥ, gavāśvakʰarāṇāṃ cārdʰapādikam, kṣudrapaśūnāṃ ṣoḍaśabʰāgikam //
   
vivītaṃ bʰakṣayitvā+ apasr̥tānām uṣṭra-mahiṣāṇāṃ pādikaṃ rūpaṃ gr̥hṇīyuḥ, gava-aśva-kʰarāṇāṃ ca+ ardʰa-pādikam, kṣudra-paśūnāṃ ṣoḍaśa-bʰāgikam //

Sentence: 23 
   bʰakṣayitvā niṣaṇṇānām eta eva dviguṇā daṇḍāḥ, parivasatāṃ caturguṇāḥ //
   
bʰakṣayitvā niṣaṇṇānām eta eva dvi-guṇā daṇḍāḥ, parivasatāṃ catur-guṇāḥ //

Sentence: 24 
   grāmadevavr̥ṣā vānirdaśāhā vā dʰenur ukṣāṇo govr̥ṣāś cādaṇḍyāḥ //
   
grāma-deva-vr̥ṣā vā+ anirdaśa-ahā vā dʰenur ukṣāṇo go-vr̥ṣāś ca+ adaṇḍyāḥ //

Sentence: 25 
   sasyabʰakṣaṇe sasyopagʰātaṃ niṣpattitaḥ parisaṃkʰyāya dviguṇaṃ dāpayet //
   
sasya-bʰakṣaṇe sasya-upagʰātaṃ niṣpattitaḥ parisaṃkʰyāya dvi-guṇaṃ dāpayet //

Sentence: 26 
   svāminaś cānivedya cārayato dvādaśapaṇo daṇdaḥ, pramuñcataś caturviṃśatipaṇaḥ //
   
svāminaś ca+ anivedya cārayato dvādaśa-paṇo daṇdaḥ, pramuñcataś catur-viṃśati-paṇaḥ //

Sentence: 27 
   pālinām ardʰadaṇḍāḥ //
   
pālinām ardʰa-daṇḍāḥ //

Sentence: 28 
   tad eva ṣaṇḍabʰakṣaṇe kuryāt //
   
tad eva ṣaṇḍa-bʰakṣaṇe kuryāt //

Sentence: 29 
   vāṭabʰede dviguṇaḥ veśmakʰalavalayagatānāṃ ca dʰānyānāṃ bʰakṣaṇe //
   
vāṭa-bʰede dvi-guṇaḥ veśma-kʰala-valaya-gatānāṃ ca dʰānyānāṃ bʰakṣaṇe //

Sentence: 30 
   hiṃsāpratīkāraṃ kuryāt //
   
hiṃsā-pratīkāraṃ kuryāt //

Sentence: 31 
   abʰayavanamr̥gāḥ parigr̥hītā vā bʰakṣayantaḥ svāmino nivedya yatʰāvadʰyās tatʰā pratiṣeddʰavyāḥ //
   
abʰaya-vana-mr̥gāḥ parigr̥hītā vā bʰakṣayantaḥ svāmino nivedya yatʰā+ avadʰyās tatʰā pratiṣeddʰavyāḥ //

Sentence: 32 
   paśavo raśmipratodābʰyāṃ vārayitavyāḥ //
   
paśavo raśmi-pratodābʰyāṃ vārayitavyāḥ //

Sentence: 33 
   teṣām anyatʰā hiṃsāyāṃ daṇḍapāruṣyadaṇḍāḥ //
   
teṣām anyatʰā hiṃsāyāṃ daṇḍa-pāruṣya-daṇḍāḥ //

Sentence: 34 
   prārtʰayamānā dr̥ṣṭāparādʰā vā sarvopāyair niyantavyāḥ // iti kṣetrapatʰahiṃsā /
   
prārtʰayamānā dr̥ṣṭa-aparādʰā vā sarva-upāyair niyantavyāḥ // iti kṣetra-patʰa-hiṃsā /

Sentence: 35 
   karṣakasya grāmam abʰyupetyākurvato grāma evātyayaṃ haret //
   
karṣakasya grāmam abʰyupetya+ akurvato grāma eva+ atyayaṃ haret //

Sentence: 36 
   karmākaraṇe karmavetanadviguṇam, hiraṇyādāne pratyaṃśadviguṇam, bʰakṣyapeyādāne ca prahavaṇeṣu dviguṇam aṃśaṃ dadyāt //
   
karma-akaraṇe karma-vetana-dvi-guṇam, hiraṇya-adāne pratyaṃśa-dvi-guṇam, bʰakṣya-peya-adāne ca prahavaṇeṣu dvi-guṇam aṃśaṃ dadyāt //

Sentence: 37 
   prekṣāyām anaṃśadaḥ, sa-svajano na prekṣeta //
   
prekṣāyām anaṃśadaḥ, sa-sva-jano na prekṣeta //

Sentence: 38 
   praccʰannaśravaṇekṣaṇe ca sarvahite ca karmaṇi nigraheṇa dviguṇam aṃśaṃ dadyāt //
   
praccʰanna-śravaṇa-īkṣaṇe ca sarva-hite ca karmaṇi nigraheṇa dvi-guṇam aṃśaṃ dadyāt //

Sentence: 39 
   sarvahitam ekasya bruvataḥ kuryur ājñām //
   
sarva-hitam ekasya bruvataḥ kuryur ājñām //

Sentence: 40 
   akaraṇe dvādaśapaṇo daṇḍaḥ //
   
akaraṇe dvādaśa-paṇo daṇḍaḥ //

Sentence: 41 
   taṃ cet sambʰūya vā hanyuḥ pr̥tʰag eṣām aparādʰadviguṇo daṇḍaḥ //
   
taṃ cet sambʰūya vā hanyuḥ pr̥tʰag eṣām aparādʰa-dvi-guṇo daṇḍaḥ //

Sentence: 42 
   upahantr̥ṣu viśiṣṭaḥ //
   
upahantr̥ṣu viśiṣṭaḥ //

Sentence: 43 
   brāhmaṇaś caiṣāṃ jyaiṣṭʰyaṃ niyamyeta //
   
brāhmaṇaś ca+ eṣāṃ jyaiṣṭʰyaṃ niyamyeta //

Sentence: 44 
   prahavaṇeṣu caiṣāṃ brāhmaṇā nākāmāḥ kuryuḥ, aṃśaṃ ca labʰeran //
   
prahavaṇeṣu ca+ eṣāṃ brāhmaṇā na+ akāmāḥ kuryuḥ, aṃśaṃ ca labʰeran //

Sentence: 45 
   tena deśajātikulasaṃgʰānāṃ samayasyānapākarma vyākʰyātam //
   
tena deśa-jāti-kula-saṃgʰānāṃ samayasya+ anapākarma vyākʰyātam //


Sentence: 46ab 
   rājā deśahitān setūn kurvatāṃ patʰi saṃkramān /
   
rājā deśa-hitān setūn kurvatāṃ patʰi saṃkramān /

Sentence: 46cd 
   grāmaśobʰāś ca rakṣāś ca teṣāṃ priyahitaṃ caret //E
   
grāma-śobʰāś ca rakṣāś ca teṣāṃ priya-hitaṃ caret //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.