svabʰūmiḥ pattyaśvaratʰadvipānām iṣṭā yuddʰe niveśe ca // sva-bʰūmiḥ patty-aśva-ratʰa-dvipānām iṣṭā yuddʰe niveśe ca //
Sentence: 2
dʰānvanavananimnastʰalayodʰināṃ kʰanakākāśadivārātriyodʰināṃ ca puruṣāṇāṃ nādeyapārvatānūpasārasānāṃ ca hastinām aśvānāṃ ca yatʰāsvam iṣṭā yuddʰabʰūmayaḥ kālāś ca // dʰānvana-vana-nimna-stʰala-yodʰināṃ kʰanaka-ākāśa-divā-rātri-yodʰināṃ ca puruṣāṇāṃ nādeya-pārvata-ānūpa-sārasānāṃ ca hastinām aśvānāṃ ca yatʰā-svam iṣṭā yuddʰa-bʰūmayaḥ kālāś ca //
Sentence: 3
samā stʰirābʰikāśā nirutkʰātinyacakrakʰurānakṣagrāhiṇyavr̥kṣagulmavratatīstambʰakedāraśvabʰravalmīkasikatāpaṅkabʰaṅgurā daraṇahīnā ca ratʰabʰūmiḥ, hastyaśvayor manuṣyāṇāṃ ca same viṣame hitā yuddʰe niveśe ca // samā stʰirā+ abʰikāśā nirutkʰātinya-cakra-kʰurā+ anakṣa-grāhiṇya-vr̥kṣa-gulma-vratatī-stambʰa-kedāra-śvabʰra-valmīka-sikatā-paṅka-bʰaṅgurā daraṇa-hīnā ca ratʰa-bʰūmiḥ, hasty-aśvayor manuṣyāṇāṃ ca same viṣame hitā yuddʰe niveśe ca //
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.