TITUS
Kautiliya Arthasastra: Part No. 143

Chapter: 4 


(yuddʰa-bʰūmayaḥ - patty-aśva-ratʰa-hasti-karmāṇi)


Sentence: 1 
   svabʰūmiḥ pattyaśvaratʰadvipānām iṣṭā yuddʰe niveśe ca //
   
sva-bʰūmiḥ patty-aśva-ratʰa-dvipānām iṣṭā yuddʰe niveśe ca //

Sentence: 2 
   dʰānvanavananimnastʰalayodʰināṃ kʰanakākāśadivārātriyodʰināṃ ca puruṣāṇāṃ nādeyapārvatānūpasārasānāṃ ca hastinām aśvānāṃ ca yatʰāsvam iṣṭā yuddʰabʰūmayaḥ kālāś ca //
   
dʰānvana-vana-nimna-stʰala-yodʰināṃ kʰanaka-ākāśa-divā-rātri-yodʰināṃ ca puruṣāṇāṃ nādeya-pārvata-ānūpa-sārasānāṃ ca hastinām aśvānāṃ ca yatʰā-svam iṣṭā yuddʰa-bʰūmayaḥ kālāś ca //

Sentence: 3 
   samā stʰirābʰikāśā nirutkʰātinyacakrakʰurānakṣagrāhiṇyavr̥kṣagulmavratatīstambʰakedāraśvabʰravalmīkasikatāpaṅkabʰaṅgurā daraṇahīnā ca ratʰabʰūmiḥ, hastyaśvayor manuṣyāṇāṃ ca same viṣame hitā yuddʰe niveśe ca //
   
samā stʰirā+ abʰikāśā nirutkʰātinya-cakra-kʰurā+ anakṣa-grāhiṇya-vr̥kṣa-gulma-vratatī-stambʰa-kedāra-śvabʰra-valmīka-sikatā-paṅka-bʰaṅgurā daraṇa-hīnā ca ratʰa-bʰūmiḥ, hasty-aśvayor manuṣyāṇāṃ ca same viṣame hitā yuddʰe niveśe ca //

Sentence: 4 
   aṇvaśmavr̥kṣā hrasvalaṅgʰanīyaśvabʰrā mandadaraṇadoṣā cāśvabʰūmiḥ //
   
aṇv-aśma-vr̥kṣā hrasva-laṅgʰanīya-śvabʰrā manda-daraṇa-doṣā ca+ aśva-bʰūmiḥ //

Sentence: 5 
   stʰūlastʰāṇv aśmavr̥kṣavratatīvalmīkagulmā padātibʰūmiḥ //
   
stʰūla-stʰāṇv aśma-vr̥kṣa-vratatī-valmīka-gulmā padāti-bʰūmiḥ //

Sentence: 6 
   gamyaśailanimnaviṣamā mardanīyavr̥kṣā cʰedanīyavratatī paṅkabʰaṅgurā daraṇahīnā ca hastibʰūmiḥ //
   
gamya-śaila-nimna-viṣamā mardanīya-vr̥kṣā cʰedanīya-vratatī paṅka-bʰaṅgurā daraṇa-hīnā ca hasti-bʰūmiḥ //

Sentence: 7 
   akaṇṭakiny abahuviṣamā pratyāsāravatīti padātīnām atiśayaḥ //
   
akaṇṭakiny abahu-viṣamā pratyāsāravatī+ iti padātīnām atiśayaḥ //

Sentence: 8 
   dviguṇapratyāsārā kardamodakakʰañjanahīnā nihśarkareti vājinām atiśayaḥ //
   
dvi-guṇa-pratyāsārā kardama-udaka-kʰañjana-hīnā nihśarkarā+ iti vājinām atiśayaḥ //

Sentence: 9 
   pāṃsukardamodakanalaśarādʰānavatī śvadaṇṣṭrahīnā mahāvr̥kṣaśākʰāgʰātaviyukteti hastinām atiśayaḥ //
   
pāṃsu-kardama-udaka-nala-śara-ādʰānavatī śva-daṇṣṭra-hīnā mahā-vr̥kṣa-śākʰā-gʰāta-viyuktā+ iti hastinām atiśayaḥ //

Sentence: 10 
   toyāśayāpāśrayavatī nirutkʰātinī kedārahīnā vyāvartanasamartʰeti ratʰānām atiśayaḥ //
   
toya-āśaya-apāśrayavatī nirutkʰātinī kedāra-hīnā vyāvartana-samartʰā+ iti ratʰānām atiśayaḥ //

Sentence: 11 
   uktā sarveṣāṃ bʰūmiḥ //
   
uktā sarveṣāṃ bʰūmiḥ //

Sentence: 12 
   etayā sarvabalaniveśā yuddʰāni ca vyākʰyātāni bʰavanti //
   
etayā sarva-bala-niveśā yuddʰāni ca vyākʰyātāni bʰavanti //

Sentence: 13 
   bʰūmivāsavanavicayo ʼviṣamatoyatīrtʰavātaraśmigrahaṇaṃ vīvadʰāsārayor gʰāto rakṣā vā viśuddʰiḥ stʰāpanā ca balasya prasāravr̥ddʰir bāhūtsāraḥ pūrvaprahāro vyāveśanaṃ vyāvedʰanam āśvāso grahaṇaṃ mokṣaṇaṃ mārgānusāravinimayaḥ kośakumārābʰiharaṇaṃ jagʰanakoṭyabʰigʰāto hīnānusāraṇam anuyānaṃ samājakarmety aśvakarmāṇi //
   
bʰūmi-vāsa-vana-vicayo+ aviṣama-toya-tīrtʰa-vāta-raśmi-grahaṇaṃ vīvadʰa-āsārayor gʰāto rakṣā vā viśuddʰiḥ stʰāpanā ca balasya prasāra-vr̥ddʰir bāhu-utsāraḥ pūrva-prahāro vyāveśanaṃ vyāvedʰanam āśvāso grahaṇaṃ mokṣaṇaṃ mārga-anusāra-vinimayaḥ kośa-kumāra-abʰiharaṇaṃ jagʰana-koṭy-abʰigʰāto hīna-anusāraṇam anuyānaṃ samāja-karma+ ity aśva-karmāṇi //

Sentence: 14 
   puroyānam akr̥tamārgavāsatīrtʰakarma bāhūtsāras toyataraṇāvataraṇe stʰānagamanāvataraṇaṃ viṣamasambādʰapraveśo ʼgnidānaśamanam ekāṅgavijayo bʰinnasaṃdʰānam abʰinnabʰedanaṃ vyasane trāṇam abʰigʰāto vibʰīṣikā trāsanaṃaudāryaṃ grahaṇaṃ mokṣaṇaṃ sāladvārāṭṭālakabʰañjanaṃ kośavāhanāpavāhanam iti hastikarmāṇi //
   
puro-yānam akr̥ta-mārga-vāsa-tīrtʰa-karma bāhu-utsāras toya-taraṇa-avataraṇe stʰāna-gamana-avataraṇaṃ viṣama-sambādʰa-praveśo+ agni-dāna-śamanam eka-aṅga-vijayo bʰinna-saṃdʰānam abʰinna-bʰedanaṃ vyasane trāṇam abʰigʰāto vibʰīṣikā trāsanaṃ-audāryaṃ grahaṇaṃ mokṣaṇaṃ sāla-dvāra-aṭṭālaka-bʰañjanaṃ kośa-vāhana-apavāhanam iti hasti-karmāṇi //

Sentence: 15 
   svabalarakṣā caturaṅgabalapratiṣedʰaḥ saṃgrāme grahaṇaṃ mokṣaṇaṃ bʰinnasaṃdʰānam abʰinnabʰedanaṃ trāsanam audāryaṃ bʰīmagʰoṣaś ceti ratʰakarmāṇi //
   
sva-bala-rakṣā catur-aṅga-bala-pratiṣedʰaḥ saṃgrāme grahaṇaṃ mokṣaṇaṃ bʰinna-saṃdʰānam abʰinna-bʰedanaṃ trāsanam audāryaṃ bʰīma-gʰoṣaś ca+ iti ratʰa-karmāṇi //

Sentence: 16 
   sarvadeśakālaśastravahanaṃ vyāyāmaś ceti padātikarmāṇi //
   
sarva-deśa-kāla-śastra-vahanaṃ vyāyāmaś ca+ iti padāti-karmāṇi //

Sentence: 17 
   śibiramārgasetukūpatīrtʰaśodʰanakarma yantrāyudʰāvaraṇopakaraṇagrāsavahanam āyodʰanāc ca praharaṇāvaraṇapratividdʰāpanayanam iti viṣṭikarmāṇi //
   
śibira-mārga-setu-kūpa-tīrtʰa-śodʰana-karma yantra-āyudʰa-āvaraṇa-upakaraṇa-grāsa-vahanam āyodʰanāc ca praharaṇa-āvaraṇa-pratividdʰa-apanayanam iti viṣṭi-karmāṇi //


Sentence: 18ab 
   kuryād gavāśvavyāyogaṃ ratʰeṣv alpahayo nr̥paḥ /
   
kuryād gava-aśva-vyāyogaṃ ratʰeṣv alpa-hayo nr̥paḥ /

Sentence: 18cd 
   kʰaroṣṭraśakaṭānāṃ vā garbʰam alpagajas tatʰā //E
   
kʰara-uṣṭra-śakaṭānāṃ vā garbʰam alpa-gajas tatʰā //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.