TITUS
Kautiliya Arthasastra: Part No. 142

Chapter: 3 


(kūṭa-yuddʰa-vikalpāḥ - sva-sainya-utsāhanam - sva-balāny abala-vyāyogaḥ)


Sentence: 1 
   balaviśiṣṭaḥ kr̥topajāpaḥ prativihitartuḥ svabʰūmyāṃ prakāśayuddʰam upeyāt //
   
bala-viśiṣṭaḥ kr̥ta-upajāpaḥ prativihita-r̥tuḥ sva-bʰūmyāṃ prakāśa-yuddʰam upeyāt //

Sentence: 2 
   viparyaye kūṭayuddʰam //
   
viparyaye kūṭa-yuddʰam //

Sentence: 3 
   balavyasanāvaskandakāleṣu param abʰihanyāt, abʰūmiṣṭʰaṃ vā svabʰūmiṣṭʰaḥ, prakr̥tipragraho vā svabʰūmiṣṭʰam //
   
bala-vyasana-avaskanda-kāleṣu param abʰihanyāt, abʰūmiṣṭʰaṃ vā sva-bʰūmiṣṭʰaḥ, prakr̥ti-pragraho vā sva-bʰūmiṣṭʰam //

Sentence: 4 
   dūṣyāmitrāṭavībalair vā bʰaṅgaṃ dattvā vibʰūmiprāptaṃ hanyāt //
   
dūṣya-amitra-aṭavī-balair vā bʰaṅgaṃ dattvā vibʰūmi-prāptaṃ hanyāt //

Sentence: 5 
   saṃhatānīkaṃ hastibʰir bʰedayet //
   
saṃhata-anīkaṃ hastibʰir bʰedayet //

Sentence: 6 
   pūrvaṃ bʰaṅgapradānenānupralīnaṃ bʰinnam abʰinnaḥ pratinivr̥tya hanyāt //
   
pūrvaṃ bʰaṅga-pradānena+ anupralīnaṃ bʰinnam abʰinnaḥ pratinivr̥tya hanyāt //

Sentence: 7 
   purastād abʰihatya pracalaṃ vimukʰaṃ vā pr̥ṣṭʰato hastyaśvenābʰihanyāt //
   
purastād abʰihatya pracalaṃ vimukʰaṃ vā pr̥ṣṭʰato hasty-aśvena+ abʰihanyāt //

Sentence: 8 
   pr̥ṣṭʰato ʼbʰihatyā pracalaṃ vimukʰaṃ vā purastāt sārabalenābʰihanyāt //
   
pr̥ṣṭʰato+ abʰihatyā pracalaṃ vimukʰaṃ vā purastāt sāra-balena+ abʰihanyāt //

Sentence: 9 
   tābʰyāṃ pārśvābʰigātau vyākʰyātau //
   
tābʰyāṃ pārśva-abʰigātau vyākʰyātau //

Sentence: 10 
   yato vā dūṣyapʰalgubalaṃ tato ʼbʰihanyāt //
   
yato vā dūṣya-pʰalgu-balaṃ tato+ abʰihanyāt //

Sentence: 11 
   purastād viṣamāyāṃ pr̥ṣṭʰato ʼbʰihanyāt //
   
purastād viṣamāyāṃ pr̥ṣṭʰato+ abʰihanyāt //

Sentence: 12 
   pr̥ṣṭʰato viṣamāyāṃ purastād abʰihanyāt //
   
pr̥ṣṭʰato viṣamāyāṃ purastād abʰihanyāt //

Sentence: 13 
   pārśvato viṣamāyām itarato ʼbʰihanyāt //
   
pārśvato viṣamāyām itarato+ abʰihanyāt //

Sentence: 14 
   dūṣyāmitrāṭavībalair vā pūrvaṃ yodʰayitvā śrāntam aśrāntaḥ param abʰihanyāt //
   
dūṣya-amitra-aṭavī-balair vā pūrvaṃ yodʰayitvā śrāntam aśrāntaḥ param abʰihanyāt //

Sentence: 15 
   dūṣyabalena vā svayaṃ bʰaṅgaṃ dattvā "jitam" iti viśvastam aviśvastaḥ sattrāpāśrayo ʼbʰihanyāt //
   
dūṣya-balena vā svayaṃ bʰaṅgaṃ dattvā "jitam" iti viśvastam aviśvastaḥ sattra-apāśrayo+ abʰihanyāt //

Sentence: 16 
   sārtʰavrajaskandʰāvārasaṃvāhavilopapramattam apramatto ʼbʰihanyāt //
   
sārtʰa-vraja-skandʰa-āvāra-saṃvāha-vilopa-pramattam apramatto+ abʰihanyāt //

Sentence: 17 
   pʰalgubalāvaccʰannasārabalo vā paravīrān anupraviśya hanyāt //
   
pʰalgu-bala-avaccʰanna-sāra-balo vā para-vīrān anupraviśya hanyāt //

Sentence: 18 
   gograhaṇena śvāpadavadʰena vā paravīrān ākr̥ṣya sattraccʰanno ʼbʰihanyāt //
   
go-grahaṇena śvā-pada-vadʰena vā para-vīrān ākr̥ṣya sattrac-cʰanno+ abʰihanyāt //

Sentence: 19 
   rātrāv avaskandena jāgarayitvā nidrāklāntān avasuptān vā divā hanyāt //
   
rātrāv avaskandena jāgarayitvā nidrā-klāntān avasuptān vā divā hanyāt //

Sentence: 20 
   sapādacarmakośair vā hastibʰiḥ sauptikaṃ dadyāt //
   
sapāda-carma-kośair vā hastibʰiḥ sauptikaṃ dadyāt //

Sentence: 21 
   ahaḥsamnāhapariśrāntān aparāhne ʼbʰihanyāt //
   
ahaḥ-samnāha-pariśrāntān apara-ahne+ abʰihanyāt //

Sentence: 22 
   śuṣkacarmavr̥ttaśarkarākośakair gomahiṣoṣṭrayūtʰair vā trasnubʰir akr̥tahastyaśvaṃ bʰinnam abʰinnaḥ pratinivr̥ttaṃ hanyāt //
   
śuṣka-carma-vr̥tta-śarkara-ākośakair go-mahiṣa-uṣṭra-yūtʰair vā trasnubʰir akr̥ta-hasty-aśvaṃ bʰinnam abʰinnaḥ pratinivr̥ttaṃ hanyāt //

Sentence: 23 
   pratisūryavātaṃ vā sarvam abʰihanyāt //
   
pratisūrya-vātaṃ vā sarvam abʰihanyāt //

Sentence: 24 
   dʰānvanavanasaṃkaṭapaṅkaśailanimnaviṣamanāvo gāvaḥ śakaṭavyūho nīhāro rātrir iti sattrāṇi //
   
dʰānvana-vana-saṃkaṭa-paṅka-śaila-nimna-viṣama-nāvo gāvaḥ śakaṭavyūho nīhāro rātrir iti sattrāṇi //

Sentence: 25 
   pūrve ca praharaṇakālāḥ kūṭayuddʰahetavaḥ //
   
pūrve ca praharaṇa-kālāḥ kūṭa-yuddʰa-hetavaḥ //

Sentence: 26 
   saṃgrāmas tu nirdiṣṭadeśakālo dʰarmiṣṭʰaḥ //
   
saṃgrāmas tu nirdiṣṭa-deśa-kālo dʰarmiṣṭʰaḥ //

Sentence: 27 
   saṃhatya daṇḍaṃ brūyāt "tulyavetano ʼsmi, bʰavadbʰiḥ saha bʰogyam idaṃ rājyam, mayābʰihitaiḥ paro ʼbʰihantavyaḥ" iti //
   
saṃhatya daṇḍaṃ brūyāt "tulya-vetano+ asmi, bʰavadbʰiḥ saha bʰogyam idaṃ rājyam, mayā+ abʰihitaiḥ paro+ abʰihantavyaḥ" iti //

Sentence: 28 
   vedeṣv apy anuśrūyate samāptadakṣiṇānāṃ yajñānām avabʰr̥tʰeṣu "sā te gatir yā śūrāṇām" iti //
   
vedeṣv apy anuśrūyate samāpta-dakṣiṇānāṃ yajñānām avabʰr̥tʰeṣu "sā te gatir yā śūrāṇām" iti //

Sentence: 29 
   apīha ślokau bʰavataḥ //
   
api+ iha ślokau bʰavataḥ //


Sentence: 30ab 
   "yān yajñasaṃgʰais tapasā ca viprāḥ svargaiṣiṇaḥ pātracayaiś ca yānti /
   
"yān yajña-saṃgʰais tapasā ca viprāḥ svarga-eṣiṇaḥ pātra-cayaiś ca yānti /

Sentence: 30cd 
   kṣaṇena tān apy atiyānti śūrāḥ prāṇān suyuddʰeṣu parityajantaḥ //
   
kṣaṇena tān apy atiyānti śūrāḥ prāṇān suyuddʰeṣu parityajantaḥ //

Sentence: 31ab 
   "navaṃ śarāvaṃ salilasya pūrṇaṃ susaṃskr̥taṃ darbʰakr̥tottarīyam /
   
"navaṃ śarāvaṃ salilasya pūrṇaṃ susaṃskr̥taṃ darbʰa-kr̥ta-uttarīyam /

Sentence: 31cd 
   tat tasya mā bʰūn narakaṃ ca gaccʰed yo bʰartr̥piṇḍasya kr̥te na yudʰyet - iti //
   
tat tasya mā bʰūn narakaṃ ca gaccʰed yo bʰartr̥-piṇḍasya kr̥te na yudʰyet - iti //


Sentence: 32 
   mantripurohitābʰyām utsāhayed yodʰān vyūhasampadā //
   
mantri-purohitābʰyām utsāhayed yodʰān vyūha-sampadā //

Sentence: 33 
   kārtāntikādiś cāsya vargaḥ sarvajñadaivatasamyogakʰyāpanābʰyāṃ svapakṣam uddʰarṣayet, parapakṣaṃ codvejayet //
   
kārtāntika-ādiś ca+ asya vargaḥ sarvajña-daivata-samyoga-kʰyāpanābʰyāṃ sva-pakṣam uddʰarṣayet, para-pakṣaṃ ca+ udvejayet //

Sentence: 34 
   "śvo yuddʰam" iti kr̥topavāsaḥ śastravāhanaṃ cānuśayīta //
   
"śvo yuddʰam" iti kr̥ta-upavāsaḥ śastra-vāhanaṃ ca+ anuśayīta //

Sentence: 35 
   atʰarvabʰiś ca juhuyāt //
   
atʰarvabʰiś ca juhuyāt //

Sentence: 36 
   vijayayuktāḥ svargīyāś cāśiṣo vācayet //
   
vijaya-yuktāḥ svargīyāś ca+ āśiṣo vācayet //

Sentence: 37 
   brāhmaṇebʰyaś cātmānam atisr̥jet //
   
brāhmaṇebʰyaś ca+ ātmānam atisr̥jet //

Sentence: 38 
   śauryaśilpābʰijanānurāgayuktam artʰamānābʰyām avisaṃvāditam anīkagarbʰaṃ kurvīta //
   
śaurya-śilpa-abʰijana-anurāga-yuktam artʰa-mānābʰyām avisaṃvāditam anīka-garbʰaṃ kurvīta //

Sentence: 39 
   pitr̥putrabʰrātr̥kāṇām āyudʰīyānām adʰvajaṃ muṇḍānīkaṃ rājastʰānam //
   
pitr̥-putra-bʰrātr̥kāṇām āyudʰīyānām adʰvajaṃ muṇḍa-anīkaṃ rāja-stʰānam //

Sentence: 40 
   hastī ratʰo vā rājavāhanam aśvānubandʰaḥ //
   
hastī ratʰo vā rāja-vāhanam aśva-anubandʰaḥ //

Sentence: 41 
   yat prāyasainyo yatra vā vinītaḥ syāt t(ad) adʰirohayet //
   
yat prāya-sainyo yatra vā vinītaḥ syāt t(ad) adʰirohayet //

Sentence: 42 
   rājavyañjano vyūhādʰiṣṭʰānam āyojyaḥ //
   
rāja-vyañjano vyūha-adʰiṣṭʰānam āyojyaḥ //

Sentence: 43 
   sūtamāgadʰāḥ śūrāṇāṃ svargam asvargaṃ bʰīrūṇāṃ jātisaṃgʰakulakarmavr̥ttastavaṃ ca yodʰānāṃ varṇayeyuḥ //
   
sūta-māgadʰāḥ śūrāṇāṃ svargam asvargaṃ bʰīrūṇāṃ jāti-saṃgʰa-kula-karma-vr̥tta-stavaṃ ca yodʰānāṃ varṇayeyuḥ //

Sentence: 44 
   purohitapuruṣāḥ kr̥tyābʰicāraṃ brūyuḥ, yantrikavardʰakimauhūrtikāḥ svakarmasiddʰim asiddʰiṃ pareṣām //
   
purohita-puruṣāḥ kr̥tya-abʰicāraṃ brūyuḥ, yantrika-vardʰaki-mauhūrtikāḥ sva-karma-siddʰim asiddʰiṃ pareṣām //

Sentence: 45 
   senāpatir artʰamānābʰyām abʰisaṃskr̥tam anīkam ābʰāṣeta - "śatasāhasro rājavadʰaḥ, pañcāśatsāhasraḥ senāpatikumāravadʰaḥ, daśasāhasraḥ pravīramukʰyavadʰaḥ, pañcasāhasro hastiratʰavadʰaḥ, sāhasro ʼśvavadʰaḥ, śatyaḥ pattimukʰyavadʰaḥ, śiro viṃśatikaṃ bʰogadvaiguṇyaṃ svayaṃgrāhaś ca" iti //
   
senā-patir artʰa-mānābʰyām abʰisaṃskr̥tam anīkam ābʰāṣeta - "śata-sāhasro rāja-vadʰaḥ, pañcāśat-sāhasraḥ senā-pati-kumāra-vadʰaḥ, daśa-sāhasraḥ pravīra-mukʰya-vadʰaḥ, pañca-sāhasro hasti-ratʰa-vadʰaḥ, sāhasro+ aśva-vadʰaḥ, śatyaḥ patti-mukʰya-vadʰaḥ, śiro viṃśatikaṃ bʰoga-dvaiguṇyaṃ svayaṃ-grāhaś ca" iti //

Sentence: 46 
   tad eṣāṃ daśavargādʰipatayo vidyuḥ //
   
tad eṣāṃ daśa-varga-adʰipatayo vidyuḥ //

Sentence: 47 
   cikitsakāḥ śastrayantrāgadasnehavastrahastāḥ striyaś cānnapānarakṣiṇyaḥ puruṣāṇām uddʰarṣaṇīyāḥ pr̥ṣṭʰatas tiṣṭʰeyuḥ //
   
cikitsakāḥ śastra-yantra-agada-sneha-vastra-hastāḥ striyaś ca+ anna-pāna-rakṣiṇyaḥ puruṣāṇām uddʰarṣaṇīyāḥ pr̥ṣṭʰatas tiṣṭʰeyuḥ //

Sentence: 48 
   adakṣiṇāmukʰaṃ pr̥ṣṭʰataḥsūryam anulomavātam anīkaṃ svabʰūmau vyūheta //
   
adakṣiṇā-mukʰaṃ pr̥ṣṭʰataḥ-sūryam anuloma-vātam anīkaṃ sva-bʰūmau vyūheta //

Sentence: 49 
   parabʰūmivyūhe cāśvāṃś cārayeyuḥ //
   
para-bʰūmi-vyūhe ca+ aśvāṃś cārayeyuḥ //

Sentence: 50 
   yatra stʰānaṃ prajavaś cābʰūmir vyūhasya tatra stʰitaḥ prajavitaś cobʰayatʰā jīyeta //
   
yatra stʰānaṃ prajavaś ca+ abʰūmir vyūhasya tatra stʰitaḥ prajavitaś ca+ ubʰayatʰā jīyeta //

Sentence: 51 
   viparyaye jayati, ubʰayatʰā stʰāne prajave ca //
   
viparyaye jayati, ubʰayatʰā stʰāne prajave ca //

Sentence: 52 
   samā viṣamā vyāmiśrā vā bʰūmir iti purastāt pārśvābʰyāṃ paścāc ca jñeyā //
   
samā viṣamā vyāmiśrā vā bʰūmir iti purastāt pārśvābʰyāṃ paścāc ca jñeyā //

Sentence: 53 
   samāyāṃ daṇḍamaṇḍalavyūhāḥ, viṣamāyāṃ bʰogāsaṃhatavyūhāḥ, vyāmiśrāyāṃ viṣamavyūhāḥ //
   
samāyāṃ daṇḍa-maṇḍala-vyūhāḥ, viṣamāyāṃ bʰoga-asaṃhata-vyūhāḥ, vyāmiśrāyāṃ viṣama-vyūhāḥ //

Sentence: 54 
   viśiṣṭabalaṃ bʰaṅktvā saṃdʰiṃ yāceta //
   
viśiṣṭa-balaṃ bʰaṅktvā saṃdʰiṃ yāceta //

Sentence: 55 
   samabalena yācitaḥ saṃdadʰīta //
   
sama-balena yācitaḥ saṃdadʰīta //

Sentence: 56 
   hīnam anuhanyāt, na tv eva svabʰūmiprāptaṃ tyaktātmānaṃ vā //
   
hīnam anuhanyāt, na tv eva sva-bʰūmi-prāptaṃ tyakta-ātmānaṃ vā //


Sentence: 57ab 
   punarāvartamānasya nirāśasya ca jīvite /
   
punar-āvartamānasya nirāśasya ca jīvite /

Sentence: 57cd 
   adʰāryo jāyate vegas tasmād bʰagnaṃ na pīḍayet //E
   
adʰāryo jāyate vegas tasmād bʰagnaṃ na pīḍayet //E







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.